Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

gurūnahatvā hi mahānubhāvāñ
śreyo bhoktuṃ bhaikṣyamapīha loke |
hatvārthakāmāṃstu gurūnihaiva
bhuñjīya bhogān rudhirapradigdhān ||5||

The Subodhinī commentary by Śrīdhara

tarhi tānahatvā tava dehayātrāpi na syāditi cet, tatrāha gurūniti | gurūn droṇācāryādīnahatvā paralokaviruddhaṃ guruvadhamakṛtvā ihaloke bhaikṣyaṃ bhikṣānnamapi bhoktuṃ śreya ucitam | vipakṣe tu na kevalaṃ paratra duḥkhaṃ, kintu ihaiva ca narakaduḥkhamanubhaveyamityāha hatveti | gurūn hatvā ihaiva tu rudhireṇa pradigdhān prakarṣeṇa liptānarthakāmātmakān bhogānahaṃ bhuñjīya aśnīyām | yadvā arthakāmāniti gurūṇāṃ viśeṣaṇam | arthatṛṣṇākulatvādete tāvadyuddhānna nivarteran tasmādetadvadhaḥ prasajyetaivetyarthaḥ | tathā ca yudhiṣṭhiraṃ prati bhīṣmeṇoktaṃ

arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || iti [ṃBh 6.41.36] ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bhīṣmadroṇayoḥ pūjārhatvaṃ gurutvenaiva, evamanyeṣāmapi kṛpādīnāṃ, na ca teṣāṃ gurutvena svīkāraḥ sāmpratamucitaḥ

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathapratipannasya parityāgo vidhīyate || [ṃbh 5.178.24]

iti smṛteḥ | tasmādeṣāṃ yuddhagarveṇāvaliptānāmanyāyarājyagrahaṇena śiṣyadroheṇa ca kāryākāryavivekaśūnyānāmutpathaniṣṭhānāṃ vadha eva śreyānityāśaṅkyāha gurūniti |

gurūnahatvā paralokastāvadastyeva | asmiṃstu loke tairhṛtarājyānāṃ no nṛpādīnāṃ niṣiddhaṃ bhaikṣamapi bhoktuṃ śreyaḥ praśasyataramucitaṃ na tu tadvadhena rājyamapi śreya iti dharme'pi yuddhe vṛttimātraphalatvaṃ gṛhītvā pāpamāropya vrate |

nanvavaliptatvādinā teṣāṃ gurutvābhāva ukta ityāśaṅkyāha mahānubhāvāniti | mahānubhāvaḥ śrutādhyayanatapaācārādinibandhanaḥ prabhāvo yeṣāṃ tān | tathā ca kālakāmādayo'pi yairvaśīkṛtāsteṣāṃ puṇyātiśayaśālināṃ nāvaliptatvādikṣudrapāpmasaṃśleṣa ityarthaḥ | himahānubhāvānityekaṃ padam | himaṃ jāḍyamapahantīti himahā ādityo'gnirvā tasyaivānubhāvaḥ sāmarthyaṃ yeṣāṃ tān | tathā cātitejasvitvātteṣāmavaliptatvādidoṣo nāstyeva |

dharmavyatikramo dṛṣṭa īśvarāṇāṃ ca sāhasam |
tejīyasāṃ na doṣāya vahneḥ sarvabhujo yathā || [BhP 10.33.30]

nanu yadārthalubdhāḥ santo yuddhe pravṛttāstadaiṣāṃ vikrītātmanāṃ kutastyaṃ pūrvoktaṃ māhātmyaṃ, tathā coktaṃ bhīṣmeṇa yudhiṣṭhiraṃ prati

arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || [ṃBh 6.41.36]

ityāśaṅkyāha hatveti | arthalubdhā api te madapekṣayā guravo bhavantyeveti punargurugrahaṇenoktam | tuśabdo'pyarthe īdṛśānapi gurūn hatvā bhogāneva bhuñjīya na tu mokṣaṃ labheya | bhujyanta iti bhogā viṣayāḥ karmaṇi ghañ | te ca bhogā ihaiva na paraloke | ihāpi ca rudhirapradigdhā ivāpayaśovyāptatvenātyantajugupsitā ityarthaḥ | yadehāpyevaṃ tadā paralokaduḥkhaṃ kiyadvarṇanīyamiti bhāvaḥ |

athavā gurūn hatvārthakāmātmakān bhogāneva bhuñjīya na tu dharmamokṣāvityarthakāmapadasya bhogaviśeṣaṇatayā vyākhyānāntaraṃ draṣṭavyam ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvevaṃ te yadi svarājye'sminnāsti jighṛkṣā, tarhi kayā vṛttyā jīviṣyasītyatrāha gurūnahatveti | guruvadhamakṛtvā bhaikṣyaṃ kṣatriyairvigītamapi bhikṣānnamapi bhoktuṃ śreyaḥ | aihikaduryaśolābhe'pi pāratrikamamaṅgalaṃ tu naiva syāditi bhāvaḥ | na caiva guravo'valiptāḥ kāryākāryamajānantaścādhārmikaduryodhanādyanugatāstyājyā eva | yaduktaṃ

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathapratipannasya parityāgo vidhīyate || [ṃbh 5.178.24] iti vācyam |

ityāha mahānubhāvāniti | kālakāmādayo'pi yairvaśīkṛtāsteṣāṃ bhīṣmādīnāṃ kutastaddoṣasambhava iti bhāvaḥ | nanu

arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || [ṃBh 6.41.36]

iti yudhiṣṭhiraṃ prati bhīṣmeṇaivoktamataḥ sāmpratamarthakāmatvādeteṣāṃ mahānubhāvatvaṃ prāktanaṃ vigalitam ? satyam, tadapyetān hatavato mama duḥkhameva syādityāha arthakāmānarthalubdhānapyetān kurūn hatvāhaṃ bhogān bhuñjīya kintveteṣāṃ rudhireṇa pradigdhān praliptāneva | ayamarthaḥ eteṣāmarthalubdhatve'pi madgurutvamastyeva, ataevaitadvadhe sati gurudrohiṇo mama khalu bhogo duṣkṛtimiśraḥ syāditi ||5||

The Gītābhūṣaṇa commentary by Baladeva

nanu svarājye spṛhā cettava nāsti tarhi dehayātrā kathaṃ setsyatīti cettatrāha gurūniti | gurūnahatvā guruvadhamakṛtvā sthitasya me bhaikṣyānnaṃ kṣatriyāṇāṃ nindyamapi bhoktuṃ śreyaḥ praśastataram | aihikaduryaśohetutve'pi paralokāvighātitvāt |

nanvete bhīṣmādayo guravo'pi yuddhagarvāvalepātchadmanā yuṣmadrājyāpahāraṃ yuṣmaddrohaṃ ca kurvatāṃ duryodhanādīnāṃ saṃsargeṇa kāryākāryavivekavirahācca samprati tyājyā eva

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathapratipannasya parityāgo vidhīyate || [ṃbh 5.178.24] iti smṛteḥ |

iti cettatrāha mahānubhāvāniti | mahān sarvotkṛṣṭo'nubhāvo vedādhyayanabrahmacaryādihetukaḥ prabhāvo yeṣāṃ tān | kālakāmādayo'pi yadvaśyāsteṣāṃ taddoṣasambandho neti bhāvaḥ |

nanu
arthasya puruṣo dāso dāsastvartho na kasyacit |
iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ || [ṃBh 6.41.36]

iti bhīṣmokterarthalobhena vikrītātmanāṃ teṣāṃ kuto mahānubhāvatā ? tato yuddhe hantavyāste iti cettatrāha hatvārthakāmāniti | arthakāmānapi gurūn hatvāhamihaiva loke bhogān bhuñjīya, na tu paraloke | tāṃśca rudhirapradigdhān tadrudhiramiśrāneva, na tu śuddhān bhuñjīya taddhiṃsayā tallābhāt | tathā ca yuddhagarvāvalepādimattve'pi teṣāṃ madgurutvamastyeveti punargurugrahaṇena sūcyate ||5||

__________________________________________________________

Like what you read? Consider supporting this website: