Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na caitadvidmaḥ kataranno garīyo
yadvā jayema yadi no jayeyuḥ |
yāneva hatvā na jijīviṣāmas
te'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ||6||

The Subodhinī commentary by Śrīdhara

kiṃ ca yadyapyadharmamaṅgīkariṣyāmaḥ tathāpi kimasmākaṃ jayaḥ parājayo garīyān bhavediti na jñāyata ityāha na cedityādi | etaddvayormadhye no'smākaṃ kataratkiṃ nāma garīyo'dhikataraṃ bhaviṣyatīti na vidmaḥ | tadeva dvayaṃ darśayati | yadvā etān vayaṃ jayema jeṣyāmaḥ yadi no'smānete jayeyuḥ jeṣyantīti | jayo'pi kiṃ cāsmākaṃ kataratjayaparājayayormadhye kiṃ khalu garīyo'dhikataraṃ bhaviṣyati etanna vidmaḥ | tadeva pakṣadvayaṃ darśayati etān vayaṃ jayema, no'smān ete jayeyuriti | kiṃ
ca jayo'pyasmākaṃ phalataḥ parājaya evetyāha yāneveti ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bhikṣāśanasya kṣatriyaṃ prati niṣiddhatvādyuddhasya ca vihitatvātsvadharmatvena yuddhameva tatra śreyaskaramityāśaṅkyāha na caitaditi | etadapi na jānīmo bhaikṣayuddhayormadhye kataranno'smākaṃ garīyaḥ śreṣṭham | kiṃ bhaikṣaṃ hiṃsāśūnyatvāduta yuddhaṃ svadharmatvāditi | idaṃ ca na vidma ārabdhe'pi yuddhe yadvā vayaṃ jayemātiśayīmahi yadi no'smān jayeyurdhārtarāṣṭrāḥ | ubhayoḥ sāmyapakṣo'pyarthādboddhavyaḥ |

kiṃ ca jāto'pi jayo naḥ phalataḥ parājaya eva | yato yān bandhūn hatvā jīvitumapi vayaṃ necchāmaḥ kiṃ punarviṣayānupabhoktum ? ta evāvasthitāḥ saṃmukhe dhārtarāṣṭrā dhṛtarāṣṭrasambandhino bhīṣmadroṇādayaḥ sarve'pi | tasmādbhaikṣādyuddhasya śreṣṭhatvaṃ na siddhamityarthaḥ |

tadevaṃ prāktanena granthena saṃsāradoṣanirūpaṇādadhikāriviśeṣaṇānyuktāni | tatra na ca śreyo'nupaśyāmi hatvā svajanamāhave ityatra raṇe hatasya parivrāṭsamānayogakṣematvokteḥ anyacchreyo'nyadutaiva preyaḥ [KaṭhU 2.1] ityādiśrutisiddhaṃ śreyo mokṣākhyamupanyastam | arthācca taditaradaśreya iti nityānityavastuviveko darśitaḥ, na kāṅkṣe vijayaṃ kṛṣṇety[Gītā 1.32] atraihikaphalavirāgaḥ | api trailokyarājyasya [Gītā 1.35] hetorityatra pāralaukikaphalavirāgaḥ | narake niyataṃ vāsa [Gītā 1.44] ityatra sthūladehātirikta ātmā, kiṃ no rājyena [Gītā 1.32] iti vyākhyātavartmanā śamaḥ | kiṃ bhogair[Gītā 1.32] iti damaḥ
| yadyapyete na paśyanti [Gītā 1.38] ityatra nirlobhatā | tanme kṣemataraṃ bhaved[Gītā 1.46] ityatra titikṣā | iti prathamādhyāyārthaḥ saṃnyāsasādhanasūcanam | asmiṃstvadhyāye śreyo bhoktuṃ bhaikṣamapi [Gītā 2.5] ityatra bhikṣācaryopalakṣitaḥ saṃnyāsaḥ pratipāditaḥ ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca gurudrohe pravṛttasyāpi mama jayaḥ parājayo bhavedityapi na jñāyata ityāha na caitadityādi | tathāpi no'smākaṃ kataratjayaparājayayormadhye kiṃ khalu garīyo'dhikataraṃ bhaviṣyati etanna vidmaḥ | tadeva pakṣadvayaṃ darśayati etān vayaṃ jayema, no'smān ete jayeyuriti | kiṃ ca jayo'pyasmākaṃ phalataḥ parājaya evetyāha yāneveti ||6||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhaikṣabhojanaṃ kṣatriyasya vigarhitaṃ, yuddhaṃ ca svadharmaṃ vijānannapi vibhāṣase iti cettatrāha na caitaditi | etadvayaṃ na vidmaḥ | bhaikṣyayuddhayormadhye no'smākaṃ kataradgarīyaḥ praśastataram | hiṃsāvirahādbhaikṣaṃ garīyaḥ svadharmatvādyuddhaṃ veti, etacca na vidmaḥ | samārabdhe yuddhe vayaṃ dhārtarāṣṭrān jayema te no'smān jayeyuriti |

nanu mahāvikramiṇāṃ dharmiṣṭhānāṃ ca bhavatāmeva vijayo bhāvīti cettatrāha yāneveti | yān dhārtarāṣṭrān bhīṣmādīn sarvān | na jijīviṣāmo jīvitumapi necchāmaḥ kiṃ punarbhogān bhoktumityarthaḥ | tathā ca vijayo'pyasmākaṃ phalataḥ parājaya eveti | tasmādyuddhasya bhaikṣādgarīyastvamaprasiddhamiti | evametāvatā granthena tasmādevaṃvicchāntadānta uparatastitikṣuḥ śraddhānvito bhūtvātmanyevātmānaṃ paśyetiti śrutiprasiddhamarjunasya jñānādhikāritvaṃ darśitam | tatra kiṃ no rājyena [Gītā 1.32] iti śamadamau | api trailokyarājyasya [Gītā 1.35] ityaihikapāratrikabhogopekṣālakṣaṇā uparatiḥ
| bhaikṣaṃ bhoktuṃ śreya iti dvandvasahiṣṇutvalakṣaṇā titikṣā | guruvākyadṛḍhaviśvāsalakṣaṇā śraddhā tūttaravākye vyaktībhaviṣyati, na khalu śamādiśūnyasya jñāne'styadhikāraḥ paṅgāderiva karmaṇīti ||6||

__________________________________________________________

Like what you read? Consider supporting this website: