Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kvāthayedviṃśatipalaṃ dravyasyāṣṭau phalāni ca||38||
tataḥ kvāthāccaturthāṃśaṃ snehaṃ vāte prakalpayet||39||
pitte svasthe ca ṣaṣṭhāṃśamaṣṭamāṃśaṃ kaphe'dhike||39||

sarvatra cāṣṭamaṃ bhāgaṃ kalkādbhavati yathā||40||
nāsyacchasāndratā basteḥ palamātraṃ guḍasya ca||40||
madhupaṭvādiśeṣaṃ ca yuktyā———————————||41||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dravyasya-bastikalpoktasya, nirūhakalpanārthaṃ viṃśatipalāni, tathā'ṣṭau phalāni-madanaphalāni, sāmānyaparibhāṣayā ṣoḍaśaguṇaṃ jalaṃ dattvā kvāthayet| caturbhāgāvaśeṣaśca grāhyaḥ| tataḥ-tasmādevaṃkṛtāt, kvāthāccaturthāṃśaṃ snehaṃ vāte prakalpayet| dvādaśaprasṛto hi nirūhaḥ| tatra snehaṃ ṣaṭpalikaṃ kalpayedityarthaḥ| pitte'dhike svasthe ca puruṣe ṣaṣṭhāṃśaṃ snehaṃ-catuṣpalikaṃ, prakalpayediti prakṛtam| kaphe'dhike aṣṭamāṃśaṃ snehaṃ-tripalikaṃ, prakalpayet| nanu, svasthasya doṣacālanaṃ pratiṣiddhaṃ tantrāntarīyaiḥ| tadgrantho hi-"yo hi sañcālayetsuptaṃ vane siṃhaṃ karādibhiḥ| sa doṣāṃścālayet svasthān pracchardanavirecanaiḥ||" iti| tasmāt svasthavṛtte nirūhakalpanā na yukteti| tadetadasat| yasmāt prāgabhihitam (hṛ. sū. a. 4|35)- "śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajamabhrakāle| ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu||" iti| tasmādācāryavacanājjñāyate svasthavṛtte'pi śuddhividhānaṃ sammatamiti tantrakṛtaḥ| tantrāntarīyaṃ mataṃ tvasadeva, śiṣṭavyavahāraviruddhatvāt| sarvatra-vāte pitte kaphe svasthe ca, kalkāt-peṣyadravyāt, aṣṭamaṃ bhāgaṃ-trīṇi palāni, kalpayet| bhavati vetyādi| yathā bastiratyaccho'tisāndroatighano [ ] na bhavati tathā kalkaḥ kalpayitavyaḥ| palamātraṃ guḍasya ceti palānnādhikona iti jñāpanārthaṃ mātragrahaṇam| madhupaṭvādiśeṣaṃ ca yuktyā prakalpayet| tatreyaṃ yuktiḥ,-mākṣikasya palacatuṣṭayaṃ saindhavasya ca karṣaḥ, ādigrahaṇāt kvacidyavakṣārasya karṣaḥ, tathā māṃsarasasurāsavasuktakṣīrakāñjikānāṃ grahaṇam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nirūhadravyāṇāṃ mātrāmāha-kvāthayediti| yatra kvāthyasya viṃśatipalāni tatrāṣṭau madanaphalāni ityevaṃparametat, na vkāthamānaparam, prakuñcādinirūheṣvasambhavāt| kvāhātmakānnirūhāt dvādaśaprasṛtāccaturthāṃśaṃprasṛtatrayasammitaṃ, snehaṃ kalpayet| tataḥ kvāthāttāvantaṃ kvāthamapanīya, lyablope pañcamī| evaṃ kalkādaṣṭamaṃ-sārdhaprasṛtam| guḍasya palamātram| yuktyā madhu prasṛtadvayasammitam, paṭu-saindhavaṃ, akṣasammitam| adiśabdānmāṃsarasakṣīragomūtrakāñjikamadanafalāni| uktaṃ hi suśrutena (ci. a. 38/30) - "kṣaudgaṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā| yuktyā pradāpayeddhīmān nirūhe kalpanā tviyam||" iti| tatra caturṇāṃ dravāṇāṃ prasṛtadvayam, madanaṃ tvekam, pāriśeṣyātkvāthasya prasṛracatuṣṭayam, evaṃ dvādaśaprasṛtatvam| uktaṃ hi suśrutena (ci. a. 38/37)- " datvā''adau saindhavasyākṣaṃ madhunaḥ prasṛtadvayam| vinirmathya tato dadyāt snehasya prasṛtatrayam|| ekībhūte tataḥ snehe kalkasya prasṛtaṃ kṣipet| sammūrcchite kaṣāyaṃ tu catuṣprasṛtasammitam|| vitarecca tadāvāpamante dviprasṛtonmitam| evaṃ prakalpito bastirdvādaśaprasṛto bhavet||" iti| yatvatra kalkasya prasṛtamānaṃ tat 'bhavati yathā nātyacchasāndratā basteḥ' ityabhiprāyeṇa| yaccācāpasya prasṛtadvayamānaṃ tadguḍalakalkatripalayogāt| iti vāte'dhike| pitte tu snehanyūnatā madhudugdhābhyāṃ pūraṇīyā| kaphe tu madhunaiva| uktaṃ hi vṛndena (a. 76/5)- "madhusnehanakalkākhyakaṣāyāvāpataḥ kramāt| trīṇi ṣaṭ dve daśa trīṇi palānyanilarogiṇām|| pitte catvāri dve dvipañjca catuṣṭayam| ṣaṭ trīṇi dve daśa trīṇi kaphe cāpi nirūhaṇam||" iti|

Like what you read? Consider supporting this website: