Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————————-sarvaṃ tadekataḥ||41||
uṣṇāmbukumbhībāṣpeṇa taptaṃ khajasamāhatam||41||
prakṣipya bastau praṇayetpāyau nātyuṣṇaśītalam||42||

nātisnigdhaṃ na rūkṣaṃ nātitīkṣṇaṃ na mṛdu||42||
nātyacchasāndraṃ nonātimātraṃ nāpaṭu nāti ca||43||
lavaṇaṃ tadvadamlaṃ ca——————————————||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tat-etat, sarvamauṣadhamekataḥ-ekasmin kṛtvā, bheṣajapākātikrāntiparihārārthamuṣṇāmbukumbhīvāṣpeṇa taptaṃ, khajena-dadhyāhananakāṣṭhena, samāhataṃ-āloḍitaṃ, tathā "brahmadakṣa" ityādinā cābhimantritaṃ, bastau prakṣipya pāyau-gude, praṇayet| nātyuṣṇaṃ, nātiśītalaṃ, nātisnigdhaṃ, na rūkṣaṃ, nātitīkṣṇaṃ, na mṛdu, nātyacchaṃ nātisāndraṃ-nātighanaṃ, nonamātraṃ, na cātimātraṃ, nāpaṭu-nālavaṇaṃ, nātilavaṇaṃ, tadvadamlaṃ ceti nānamlaṃ, nātyamlam| atiśabdaprayogādatra madhyamāvasthānugamaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

militānāṃ nirūhadravyāṇāṃ saṃskāramāhasarvamiti| khajo-manthanadaṇḍaḥ| tadvat-nānamlaṃ nātyāmlam| saṅgrahe tu (sū. a. 28)- "tatra bāṣpamātranutāpādauṣadhasya vidāho na bhavati| khajapramathanāt vkāthasnehādayaḥ samyaksaṃyuktāḥ samyageva yogamārabhante| anyathā punaḥ vkāthādīnāmulbaṇo'nyatamo'nyatamaṃ yathāsva dṣamīraye| atyuṣṇādīnāṃ tu pṛthagvyāpadaḥ sādhanāni siddhiṣūttarakālamupadekṣyante| api ca| tiryaku praṇīte hinayāti dhārā gode vraṇaḥ syāccalite tu nede dattaḥ śarnernāśayameti bastiḥ kaṇṭhaṃ pradhāvedatipīḍitastu|| stambhavidhate'timṛdurhimaśca tatpāmlatīkṣṇo bhramadāhamohān| snimyo'tijāḍyaṃ, pavanaṃ tu rūkṣastanvalpamātrālavaṇasvayogām|| karoti mātrābhyadhiko'tiyogaṃ kṣāmaṃ tu sāndraḥ sucireṇaceti| dāhātisārou labaṇo'ti kuryāttasmātsuyuktaṃ samameda dadyāt||" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: