Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————————-sarvaṃ tadekataḥ||41||
uṣṇāmbukumbhībāṣpeṇa taptaṃ khajasamāhatam||41||
prakṣipya bastau praṇayetpāyau nātyuṣṇaśītalam||42||

nātisnigdhaṃ na rūkṣaṃ nātitīkṣṇaṃ na mṛdu||42||
nātyacchasāndraṃ nonātimātraṃ nāpaṭu nāti ca||43||
lavaṇaṃ tadvadamlaṃ ca——————————————||43||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tat-etat, sarvamauṣadhamekataḥ-ekasmin kṛtvā, bheṣajapākātikrāntiparihārārthamuṣṇāmbukumbhīvāṣpeṇa taptaṃ, khajena-dadhyāhananakāṣṭhena, samāhataṃ-āloḍitaṃ, tathā "brahmadakṣa" ityādinā cābhimantritaṃ, bastau prakṣipya pāyau-gude, praṇayet| nātyuṣṇaṃ, nātiśītalaṃ, nātisnigdhaṃ, na rūkṣaṃ, nātitīkṣṇaṃ, na mṛdu, nātyacchaṃ nātisāndraṃ-nātighanaṃ, nonamātraṃ, na cātimātraṃ, nāpaṭu-nālavaṇaṃ, nātilavaṇaṃ, tadvadamlaṃ ceti nānamlaṃ, nātyamlam| atiśabdaprayogādatra madhyamāvasthānugamaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

militānāṃ nirūhadravyāṇāṃ saṃskāramāhasarvamiti| khajo-manthanadaṇḍaḥ| tadvat-nānamlaṃ nātyāmlam| saṅgrahe tu (sū. a. 28)- "tatra bāṣpamātranutāpādauṣadhasya vidāho na bhavati| khajapramathanāt vkāthasnehādayaḥ samyaksaṃyuktāḥ samyageva yogamārabhante| anyathā punaḥ vkāthādīnāmulbaṇo'nyatamo'nyatamaṃ yathāsva dṣamīraye| atyuṣṇādīnāṃ tu pṛthagvyāpadaḥ sādhanāni siddhiṣūttarakālamupadekṣyante| api ca| tiryaku praṇīte hinayāti dhārā gode vraṇaḥ syāccalite tu nede dattaḥ śarnernāśayameti bastiḥ kaṇṭhaṃ pradhāvedatipīḍitastu|| stambhavidhate'timṛdurhimaśca tatpāmlatīkṣṇo bhramadāhamohān| snimyo'tijāḍyaṃ, pavanaṃ tu rūkṣastanvalpamātrālavaṇasvayogām|| karoti mātrābhyadhiko'tiyogaṃ kṣāmaṃ tu sāndraḥ sucireṇaceti| dāhātisārou labaṇo'ti kuryāttasmātsuyuktaṃ samameda dadyāt||" iti|

Like what you read? Consider supporting this website: