Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pañcame'tha tṛtīye divase sādhake śubhe||36||
madhyāhne kiñcidāvṛtte prayukte balimaṅgale||36||
abhyaktasveditotsṛṣṭamalaṃ nātibubhukṣitam||37||

avekṣya puruṣaṃ doṣabheṣajādīni cādarāt||37||
bastiṃ prakalpayedvaidyastadvidyairbahubhiḥ saha||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha-anuvāsanādanantaraṃ, pañcame tṛtīye vāsare madhyāhne kiñcit-manāk, āvṛtte-atikrānte, tathā balimaṅgale vihite sati, puruṣaṃ kṛtābhyaktasveditaṃ tyaktamalaṃ kiñcidbubhukṣitaṃ tathā prakṛtyādibhirjñātvā doṣādīni viditvā| ādiśabdena sātmyabalādiparigrahaḥ| ityevaṃ sarvamavagamya vaidyo bastiṃ prakalpayet| nanu, "dūṣyaṃ deśaṃ" (hṛ. sū. a. 12|67) ityādinā sarvamuktamevaitat| tatkimanena? iti| brūmaḥ| nirūhamapi sāpāyaṃ paśyatetadācāryeṇa punaruktam| dūṣyadeśādimahatā yatnenālocanīyamiti pratipādanārtham| "nirūhamātrā prathame" 10 ityādi ca sarvamatrālocyam| kathaṃ prakalpayet? ityāhatadvidyaiḥ-vaidyakaśāśtrajñairbahubhiḥ saha-sārddham|

Commentary: Hemādri’s Āyurvedarasāyana

nirūhavidhimāha-pañcama iti| antyānubhasanadināt tṛtīye pañcame | sadhake-jyotiḥśāstrokte| śubhe-aśaucādirahite| avetya-jñātvā| tadvidaiḥ-bastikuśalaiḥ| saṅgrhe tu (sū. a. 28) - "āryāvalokitaṃ nāthamāyā tāgamātmabhuvaṃ dhātāramaśvināvindramātreyaṃ satparṣīn kāśya videha patiprabhṛtīnagniveśādīṃśca tantrakārān dīpagandhapuṣpafalabalidhūpairyajña iava prakalpitabhāgān kṛtvā, oṣadhīrvṛdvarvedyānū hijātīṃśca saṃpūjya tadvidyasahito doṣauṣadhādibalena yathāhamupakalpayedrastim| " iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: