Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

upadhāne catasraḥ pādeṣṭakāḥ purastāc chirasi | apareṇa śiraso'pyayaṃ pañca | pūrveṇa pakṣāpyayāv ekādaśa | apareṇaikādaśa pūrveṇa pucchāpyayaṃ pañcāpareṇa pañca pañcadaśa pucchāgre || ĀpŚus_19.9 ||

upadadhyāditi śeṣaḥ / purastācchirasi ghoṇākāre ekā / tasyāḥ paścāttisraḥ / apareṇeti -- karṇābharaṇavat / pādeṣṭakā eva /

pūrveti -- ātmani pakṣāpyayayoḥ pūrastādekādaśa apareṇa pakṣāpyayāvekādaśa etā eva /
pūrveti -- pūcchasyāpyayasya purastāt pañca paścācca pañca /
pañcadaśeti -- pucchāgre pañcadaśa /
evaitāḥ ṣaṭpañcāśatpādeṣṭakāḥ //

ekonaviṃśaḥ khaṇḍaḥ

karavindīyā vyākhyā

ca vakratā kāryetyāha ----

pakṣaka -- yet

prathamyāt sāmarthyācca pakṣeṣṭakākaraṇīviṣayamidam likhayā vibhaktasya pakṣārdhasya karaṇī pakṣakaraṇī / sapādāṅgulona daśaśatāṅgulā / tasyāḥsaptamaṃ sāṣṭādaśatilā pañcadaśāṅgulā ṛjvavasthitā prajambyamānasya karaṇasya yathā tiryaṅnānī bhavati tathā tatkaraṇaṃ ṛjvakṣṇayā prajambhayet -- prakarṣeṇa namayet / pārśvamānī tu prajmbhyamāne'pi karaṇe puruṣacaturthameva / prajambhatiratrāpi mānārtha eva / etaduktaṃ bhavati -- karaṇasya ekasyāṃ koṭyāṃ rajjuṃ prabadhya tāṃ koṭimitārāṃ koṭiṃ prati akṣṇayā balena karṣayet / yathā ākarṣaṇe kṛte dvayoḥ koṭyoḥ sannikarṣeṇa pārśvamānyorantarālamṛjutvena pakṣkaraṇyāḥsaptamaṃ bhavati na nyūtaṃ nāpyadhikaṃ tathā prajambhayet / tiryaṅnānyorantarālamṛjvavasthitamapi puruṣacaturthameva / anena tiryaṅmānyā hrāsaḥ kriyate vakratvāya kṣetrasamatvāya ca / athavā sāṣṭādaśatilaṃ pañcadaśāṅgulaṃ tiryaṅmānīṃ kṛtvā triṃśaḍhaṅgulaṃ pārśvamānīṃ ca kṛtvā tābhyāṃ caturśraṃ vihṛtya tasyākṣṇayārajjvā pakṣeṣṭakākaraṇaṃ prajambhayet /

etaduktaṃ bhavati -- uktaprakārākṣṇayārajjvadhikāṃ rajjuṃmītvā tayā pakṣeṣṭakākaraṇasyaikāṃ koṭiṃ badhvā tāṃ koṭiṃ anyā koṭiṃ pratyakṣṇayā jambhayet -- manayet /
yathā tayoḥ koṭayorantarālaṃ etadakṣṇayārajjuḥsambhavati tathā namayedityarthaḥ /
evaṃ kṛte asya karaṇasyaikākṣṇayārajjuḥ sārdhaddvayaṅgulena drāghīyasī bhavati /
anyā tenaiva hasīyasī bhavati //

vyākhyā dvitīyā yaiḥ kaiśviduktā nāñjasyabhāginī //

pakṣeṣṭakākaraṇasya prajambhanena namanavidhimuktvā pakṣamadhyīyāpakṣāgrīyākaraṇayornamanasid dhayarthaṃ tatphalakānāṃ natirucyate -- pakṣanamanī -- yayā mātrayā pakṣo namyate pakṣanamanī / ca pakṣamadhyalekhāyāḥ prathamanitodāt paścimamātrā / ca pañcaviṃśatitilādhikapañcāśadaṅguletyuktā /

tasyāḥsaptamaṃ sārdhāṣṭatilaṃ saptāṅgulaṃ /
tena phalakāni pakṣamadhyīyāpakṣāgrīyākaraṇayordīrghāni yāni phalakāni tāni namayet -- vakīkuryāt /
ayamarthaḥ -- yathā madhye kṛtena namanena pakṣmadhyīyāṃbhāgadvayaṃ pakṣakaraṇyā saptamaṃ tiryaṅmānī puruṣacaturthaṃ ca pārśvamānītyuktaprakāraṃ bhavati /
tathā dvisaptaphalakayormadhye saptamamātre pakṣanamanyāḥsaptamena ekasmin phalake natimekasminnudañcaṃ kuryāt //

tatra ślokāḥ --

pakṣeṣṭakāyāḥ karaṇaṃ tathā rajjvā prajambhayet /
tasya tiryagyathā pakṣakaraṇyāḥsaptamaṃ bhavet //
pakṣamadhyīyākaraṇe drāghīyaḥ phalakadvaye /
namanīsaptamena syānnatiḥsaptamamātrake //
pakṣāgrīyākaraṇasyāpyeṣaiva namanakriyā /
saptameṃ'śe natistasya bhāgone'nyo bhavedṛjuḥ //
sāṣṭādaśatilaṃ tiryagyathā pañcadaśāṅgulam /
bhāgānāmiṣṭakānāṃ ca tathā syābhamanakriyā //

ādyaśyene tvādimasya karaṇasya prajambhanam / ṣa

phalaṃ ṣaṣṭhaḥ pakṣakaraṇī ṣaṣṭhavyāso yathā bhavet //
dvitīyasya tṛtīyasya praṣaṣṭhānāṃ nateḥ phalam /
vyāsasya pakṣakaraṇī ṣaṣṭhatā nāṣṭame natiḥ //
ādyaśyenaviṣayamidaṃ ślokadvayam //
pakṣeṣṭakāḥ catasro'tra ṣaṭca pādeṣṭakā api /
coḍānākasadāmardhajānordaśamakāritāḥ //

upa -- rasi

upadhānakāle catasraḥ pādeṣṭakāḥśira (si) saḥ pūrvabhāge purastādupadadhyāt /
tāsāṃ catasṛṇāmekā purastāt bāhyaviśeṣāt prāgagrā /
tataḥ paścāttisraḥ /
tāsu madhyamā pratyagagrā //

apa -- pañca

śiraso'pyayasya parataḥ pañca /
pratyagagre dve /
apucchātpādāpyaye ityeva //

pūrve -- daśa

apareṇa -- pakṣāpyayayoḥ purataḥ /
ātmanaikādaśa /
pañca pratyagagrāḥ //

apaśa -- śa

apareṇa paścimapakṣāpyayayoḥ paścādekādaśa /
ṣṭpratyagagrāḥ //

pūrve -- ca

pucchāpyayasya purataḥ pañca /
tāsu pratyagagrāḥ tisraḥ //

apa -- ca

pucchāpyayasya purataḥ pañca /
tāsu pratyagagre dve //

pañca -- gre

pucchāgre pañcadaśa upadheyāḥ /
tāsu sapta pratyagagrāḥ /
etāḥṣaṭpañcāśatpādeṣṭakāḥ //

sundararājīyā vyākhyā

pakṣa -- yet

pakṣakaraṇī -- pakṣārdhasya tiryaṅmānī pādonanavaśatāṅgulā / ardhe tasya saptamaṃ pañcadaśāṅgulaṃ sāṣṭādaśātilaṃ / tasya karaṇasya yathā tiryaṅnānī bhavati pārśvamānī triṃśadaṅgulaiva tathākṣṇayā rajjvā karaṇaṃ prajambhayet -- namayet / ekaḥ karṇaḥ catvāriṃśadaṅgulo dvādaśatilānvitaḥ / aparaḥ saptaviṃśako viṃśatitilayuktaḥ / āratni (prādeśa) rahite (ṣve)(tve) ekaḥ karṇaḥ sārdhatrayoviṃśakaḥ / anyaḥ pañcatilonastricatvāriṃśadaṅgulaḥ iṣṭakāvyāsaś ca trayodaśāṅgulastrayodaśatilayuktaḥ / atha pakṣāgrīyāpakṣamadhyayornamanamāha --

pakṣa yet

pakṣanamanī -- puruṣamātrī / tasyāḥ saptamena pakṣāgrīyāpakṣamadhyayoḥ pakṣeṣṭakāṃśasya tiryakphalakāni namayet / tasya sāṣṭādaśatilapañcadaśāṅgulavyāsasya pakṣeṣṭakāṃśasya tiryakphalake yathā sapañcatile saptadaśāṅgule bhavataḥ tathā phalakāni takṣet / dve pakṣeṣṭake pārśvasaṃhite pakṣamadhyīyā ṣaḍaśriḥ pakṣeṣṭakāmuttarapūrvatīrghakarṇāṃ bhūmau likhitvā tasyā dakṣiṇataḥ triṃśadaṅgulaṃ samacaturaśraṃ kṛtvā tasya dakṣiṇapūrvamardhaṃ a (pūrvama) kṣṇayājahyāt / pakṣāgrīyā pañcakoṇā / atrāṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti vakṣyamāṇatvāt aṇūkasaṃjñe dve karaṇe kārye / triṃśadaṅgule dve sa macaturaśre dakṣiṇottare likhitvā dakṣiṇasya dakṣiṇapūrvamardhamakṣṇa nirasyet / uttarasyottarāparaṃ /

etadekamaṇūkaṃ /
trikoṇaṃ dvitīyaṃ /
tasya ṣaṣṭayaṅgulamekaṃ phalakaṃ /
anye caturthasaviśeṣe //

athopadhānaṃ --

apa -- śirasi

agreṇaikā / tasyāḥ paścāttisraḥ /

apa ---- pañca

pādeṣṭakāḥ / udīcī rītiḥ /

pūrve -- ekādaśa

udīcyeva rītirātmanyeva /

apa -- gre

etāḥ ṣaṭpañcāśadapyudagāyatāḥ //

ekonaviṃśaḥ khaṇḍaḥ

kapardibhāṣyam

Like what you read? Consider supporting this website: