Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 292 - The story of the elephant

bhūtapūrvaṃ bhikṣavaḥ anyatamasmin pradeśe hastiyūthapatiḥ prativasati; tatrāpyanyatamasya hastino'nyatarā hastinī bahumatā; sānyatamasmin kalabhake'tyarthaṃ saktā; tayāsau kalabha ucyate; niṣpalāyāmahe iti; sa kathayati: ko'sāvupāyo yena niṣpalāyyāmahe iti; kathayati: ahamupāyaṃ jāne; tayorgajo'bhihitaḥ; snāyāmo hradamavatarāmaḥ iti; so'vatīrṇaḥ; kathayati: paśyāmaḥ kaḥ āvayościrataraṃ nimagnastiṣṭhati iti; sa mohapuñjastayā sārdhamudake nimagnaḥ; utthāya kalabhahastinā niṣpalāyitā; sa hastī ciraṃ sthitvā utthito na paśyati; sa saṃlakṣayati: bhūyo nimajjāmi me syātparājayaḥ iti; bhūyo nimagnaḥ dantau nikhātyāvasthitaḥ sucirādgatapratyudgataprāṇaḥ; vyutthito na paśyati tāṃ hastinīṃ; sa taṃ hradamitaścāmutaśca kṣobhayitumārabdhaḥ; tena tatra bahavo matsyakacchapamaṇḍūkādayaḥ prāṇino'nayena vyasanamāpaditāḥ; devatā gāthāṃ bhāṣate (i 214)
vṛndī batāyaṃ sumahān prajñāpyasya na vidyate |
anyenāsya hṛtā bhāryā anye duḥkhasya bhāginaḥ || iti
kiṃ manyadhve bhikṣavo yo'sau hastināgaḥ devadattaḥ saḥ tena kālena tena samayena; tadāpyasya anyena bhāryā apahṛtā; anyeṣāmanena duḥkhamutpāditaṃ

uddānam
vīciḥ sāndṛṣṭikaṃ caiva vadha utpalavarṇayā |
kuṇḍī trayaṃ tathā kṣīraṃ gopikā ca kṣamāpaṇā |
asthīni cetikaścaiva pakṣiṇā caramaṃ padam ||
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta āyuṣmadbhyāṃ (a 502 ) śāriputramaudgalyāyanābhyāṃ devadattasya vīcimāgamayamānābhyāṃ vīcirlabdhaḥ iti; bhagavānāha: na bhikṣava etarhi; yathā atīte'pyadhvani śāriputramaudgalyāyanābhyāṃ devadattasya vīcimāgamayamānābhyāṃ vīcirlabdhaḥ; tacchrūyatām

Like what you read? Consider supporting this website: