Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 200 - Daśabalakāśyapa teaches to Devadatta the way to obtain magical power

tena khalu samayena āyuṣmān daśabalakāśyapo rāhagṛhe viharati senikāguhāyaṃ (a 450 ) atha devadattasyaitadabhavat*: ayaṃ sthaviro daśabalakāśyapo dīrgharātramaśaṭha amāyāvī; ṛjukaṛjukajātīyo bhrātṛsālohitasya ca me nandasya upādhyāyo bhavati; pratibalaśca me sthaviro daśabalakāśyapaḥ ṛddhermārgaṃ vyapadeṣṭumiti viditvā yenāyuṣmān daśabalakāśyapastena upasaṃkrāntaḥ; upasaṃkramya (i 70) āyuṣmato daśabalakāśyapasya pādau śirasā vanditvā ekānte asthāt*; ekāntasthito devadattaḥ āyuṣmantaṃ daśabalakāśyapamidamavocat*: vyapadiśatu me sthaviro ṛddhermārgaṃ; athāyuṣmān daśabalakāśyapaḥ bhagavato mānasamavyavalokya sthavirasthavirāṇāṃ ca bhikṣūṇāṃ devadattasya cedamevaṃrūpaṃ pāpakamicchāgatamutpannamityaviditvā ṛddhermārgaṃ vyapadiśati; tatra devadattena pūrvarātrāpararātraṃ jāgarikāyogamanuyuktena viharatā prathamaṃ dhyānaṃ niśritya ṛddhirabhinirhṛtā; sa eko bhūtvā bahudhā bhavati; bahudhā bhūtvā ekībhavati: āvirbhāvatirobhāvaṃ jñānadarśanena pratyanubhavati; tiraḥkuḍyaṃ tiraḥśailaṃ tiraḥprākāramasajjamānena kāyena gacchati tadyathā ākāśe; pṛthivyāmunmajjananimajjanaṃ karoti tadyathā udake; udake'pyabhinnasroto gacchati tadyathā pṛthivyām; ākāśe paryaṅkena krāmati tadyathā pakṣī śakunakaḥ imau sūryācandramasau evaṃmahardhikāvevaṃmahānubhāvau pāṇinā āmārṣṭi parimārṣṭi.
atha devadattasyaitadabhavat*: kiṃ punarme yasyā jambvā nāmnā jambūdvīpaḥ prajñāyate tato varṇagandharasopetānāṃ jambūpeśīnāṃ pātrapūramādāya ātmanā paribhoktuṃ? sataśca bhikṣūn śeṣeṇa saṃvibhaktuṃ? yadvā punarasyāssāmantakena bilvavanaṃ kapitthavanamāmalakīvanaṃ tato varṇagandharasopetānāmāmalakapeśīnāṃ pātrapūramādāya ātmanā paribhoktuṃ? śataśca bhikṣūn śeṣeṇa saṃvibhaktuṃ? uttarakurudvīpaṃ gatvā akṛṣṭoptasya taṇḍulaphalaśāleḥ pātrapūramādāya ātmanā paribhoktuṃ? śataśca bhikṣūn śeṣeṇa saṃvibhaktuṃ? cāturmahārājikān trayastriṃśān ca devān gatvā divyāyāḥ sudhāyāḥ pātrapūramādāya ātmanā paribhoktuṃ? śataśca bhikṣūn śeṣeṇa saṃvibhaktuṃ? ye te janapadā ṛddhāśca yāvadākirṇabahujanamanuṣyāśca tataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūramādāya ātmanā paribhoktuṃ? śataśca bhikṣūn śeṣeṇa saṃvibhaktuṃ?

Like what you read? Consider supporting this website: