Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 201 - Devadatta seduces Prince Ajātaśatru

atha devadattasyaitadabhavat*: kiṃ punarahamasminmagadhakṣetre pradhānapuruṣamanvāvartayeyaṃ: yasminnanvāvṛtte (i 71) akṛcchreṇa mahājanakāyo'nvāvarteta; atha devadattasyaiteadabhavat*: ayamajātaśatruḥ kumāraḥ pituratyayātpaitryarājyaiśvaryādhipatye pratiṣṭhāsyati; yannvahamajātaśatrumanvāvartayeyaṃ; yasminme anvāvṛtte alpakṛcchreṇa mahājanakāyo'nvāvartiṣyate; atha devadattaḥ abhijāto hastyājāneyo bhūtvā ajātaśatroḥ kumārasya (a 451 ) niveśanamapadvāreṇa praviśya dvāreṇa pratiniṣkrāmati; dvāreṇa praviśya apadvāreṇa pratiniṣkrāmati abhijātaḥ aśvājāneyaḥ bhikṣurapi muṇḍaḥ saṅghāṭīprāvṛtaḥ; dahro'pīdānīṃ kumāraḥ suvarṇamekhalādhārī bhūtvā ajātaśatroḥ kumārasya utsaṅge āvartate; parivartate saṃvartate; ajātaśatrurapi enaṃ kumāramāliṅgati cumbati pariṣvajati; apīdānīṃ kheṭapiṇḍamapyāsye prakṣipati; tadapi devadatto'bhyavaharati yathāpitallābhasatkāreṇa abhibhūtaḥ paryādattacittaḥ iti; tatrājātaśatruḥ kumāro bhūyasyā mātrayā pāpakaṃ dṛṣṭigataṃ pratilabdhavān: mahardhikataro batāryo devadattaḥ śāsturantikāt* iti; prasannaścāsya prasannādhikāramakārṣīt; paṃcamātrai rathaśataiḥ sārdhaṃ sāyaṃ ca prātaśca upasthānakaro niryāti; paṃcamātrāṇi cāsya sthālīpākaśatāni bhaktābhisāre bhaktābhisāre upasaṃharati; devadatto'pi paṃcamātrairbhikṣuśatairbhaktāgra upaniṣīdati.

Like what you read? Consider supporting this website: