Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 199 - Devadatta strives to win magical power

atha devadattasya etadabhavat*: etarhi durbhikṣaṃ kṛcchraḥ kāntāro durlabhaḥ piṇḍako yācanakena; ye bhikṣavaḥ ṛddhilābhinaste yasyā jambvā nāmnā jambūdvīpaḥ prajñāyate tato varṇagandharasopetānāṃ jambūpeśīnāṃ pātrapūramādāya ātmanā paribhuṃjate; sataśca śeṣeṇa bhikṣūn saṃvibhajante; yadvā punarasyāssāmantakena bilvavanaṃ kapitthavanamāmalakīvanaṃ tato varṇagandharasopetānāmāmalakapeśīnāṃ pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante; uttarakurudvīpaṃ gatvā akṛṣṭoptasya taṇḍulaphalaśāleḥ pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante; cāturmahārājikān trayastriṃśān devān gatvā divyāyāḥ sudhāyāḥ pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante; ye te janapadāḥ ṛddhāśca yāvadākirṇabahujanamanuṣyāśca tataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante; ahamapi yadi ṛddherlābhī syāmahamapi yasyā jambvā nāmnā jambūdvīpaḥ prajñāyate tato varṇagandharasopetānāṃ jambūpeśīnāṃ pātrapūramādāya ātmanā paribhuṃjīya; sataśca śeṣeṇa bhikṣūn saṃvibhajante; yadvā punarasyāssāmantakena bilvavanaṃ kapitthavanamāmalakīvanaṃ tato varṇagandharasopetānāmāmalakapeśīnāṃ pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante; uttarakurudvīpaṃ gatvā akṛṣṭoptasya taṇḍulaphalaśāleḥ pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante; cāturmahārājikān trayastriṃśān devān gatvā divyāyāḥ sudhāyāḥ pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante; ye te janapadāḥ ṛddhāśca yāvadākirṇabahujanamanuṣyāśca tataḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pātrapūramādāya ātmanā paribhuṃjate; śataśca śeṣeṇa bhikṣūn saṃvibhajante. (a 450 ) atha ko nu me pratilabhaḥ syādṛddhermārgaṃ vyapadeṣṭumiti; atha devadatto yena bhagavāṃstenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte asthāt*; ekāntasthito devadatto bhagavantamidamavocat*; vyapadiśatu me bhagavānṛddhermārgamiti; atha bhagavān devadattasya idamevaṃrūpaṃ pāpakamicchāgatamutpannaṃ viditvā devadattamidam (i 69) avocat: adhiśīle tvaṃ gautama yoniśo manasi kuru, ṛddhiśca te bhaviṣyati, anyacca; adhicitte adhiprajñe tvaṃ gautama yoniśo manasi kuru; ṛddhiśca te bhaviṣyati, anyacca; atha devadattasyaitadabhavat: na vyapadiśati me bhagavānṛddhermārgamiti viditvā prakrāntaḥ; yena āyuṣmānājñātakauṇḍinyastenopasaṃkrāntaḥ; upasaṃkramya āyuṣmantamājñātakauṇḍinyamidamavocat: vyapadiśatu me sthavira ṛddhermārgaṃ; athāyuṣmānājñātakauṇḍinyo bhagavato mānasaṃ vyavalokya devadattasya cedamevaṃrūpaṃ pāpakamicchāgataṃ viditvā devadattamidamavocat: rūpaṃ tvaṃ devadatta yoniśo manasi kuru, ṛddhiśca te bhaviṣyati, anyacca; atha devadattasyaitadabhavat: sthaviro'pi me kauṇḍinyo na vyapadiśati ṛddhermārgamiti viditvā āyuṣmānaśvajidbhadriko bāṣpo mahānāmā pūrṇo vimalo gavaṃpatiḥ subāhuryena paṃca sthaviraśatāni tenopasaṃkrāntaḥ; upasaṃkramya paṃca sthaviraśatāni idamavocat: vyapadiśantu me sthavirā ṛddhermārgaṃ; atha paṃca sthaviraśatāni bhagavato mānasaṃ vyavalokya sthavirasthavirāṇāṃ ca bhikṣūṇāṃ devadattasya cedamevaṃrūpaṃ pāpakamicchāgataṃ viditvā devadattamidamavocat: rūpaṃ tvaṃ devadatta yoniśo manasi kuru, ṛddhiśca te bhaviṣyati, anyacca; vedanāsaṃjñāsaṃskārān vijñānaṃ tvaṃ devadatta yoniśo manasi kuru, ṛddhiśca te bhaviṣyati, anyacca; atha devadattasyaitadabhavat: paṃcāpi
sthaviraśatāni ṛddhermārgaṃ na vyapadiśanti; kiṃ punarebhirāyuṣmadbhirbhagavatā sārdhaṃ purvameva saṅgītaṃ bhaviṣyati? tathā hi me na kaścidvyapadiśanti ṛddhermārgaṃ; atha devadattasyaitadabhavat*: atha ko nu me pratibalaḥ syādṛddhermārgaṃ vyapadeṣṭuṃ?

Like what you read? Consider supporting this website: