Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 93 - The Buddha goes to the village Urubilvā

tatra bhagavān vārāṇasyāṃ viharati ṛṣivadane mṛgadāve; tatra bhagavān bhikṣūnāmantrayate sma: mukto'haṃ, bhikṣavaḥ, sarvapāśebhyo ye divyā ye ca mānuṣāḥ; yūyamapi bhikṣavo muktāḥ sarvapāśebhyo ye divyā ye ca mānuṣāḥ; tato bhikṣavaścārikāṃ prakramiśyāmo bahujanasukhāya lokānukampāyai arthāya hitāya sukhāya devamanuṣyāṇām; ca vo dvāvekena gamiṣyatha; ahamapi yenorubilvāsenāyanīgrāmakastena cārikāṃ prakramiṣyāmi; atha mārasya (a 396 ) pāpīyasa etadabhavat; ayaṃ śramaṇo gautamo vārāṇasyāṃ viharati ṛṣivadane mṛgadāve; evaṃ śrāvakān dharmaṃ deśayati: mukto'haṃ bhikṣavaḥ sarvapāśebhyo ye ca divyā ye ca mānuṣāḥ; yūyamapi bhikṣavo muktāssarvapāśebhyo ye ca divyā ye ca mānuṣāḥ; yāvadahamapi yenorubilvāsenāyanīgrāmakastena cārikāṃ prakramiṣyāmīti; yanvahamasyopasaṅkrameyaṃ yaduta vyākṣepakarmaṇi; atha māraḥ (149) pāpīyānmāṇavakavarṇamātmānamabhinirmāya yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya bhagavato'ntike tiṣṭhan gāthāṃ bhāṣate:
amukto muktasaṃjñī san kiṃ mukto'smīti manyase |
mahābandhanabaddho'si na me śramaṇa mokṣyase ||
atha bhagavata etadabhavat: māro batāyaṃ pāpīyānupasaṅkrānto yaduta vyākṣepakarmaṇi; iti viditvā gāthāṃ bhāṣate:
mukto'haṃ sarvapāśebhyo ye divyā ye ca mānuṣāḥ |
evaṃ jānīhi pāpīyannihatastvamihāntaka ||
atha mārasya pāpīyasa etadabhavat: jānāti me śramaṇo gautamaścetasā cittam; iti viditvā duḥkhī durmanā vipratīsārī tatraiva antarhitaḥ; tatra bhagavān bhikṣūnāmantrayate sma: mukto'haṃ bhikṣavaḥ sarvapāśebhyo ye divyā ye ca mānuṣāḥ; yūyamapi bhikṣavo muktāḥ sarvapāśebhyo ye divyā ye ca mānuṣāḥ; carata bhikṣavaścārikāṃ bahujanahitāya pūrvavadyāvadahamapi yenorubilvāsenāyanīgrāmakastena cārikāṃ prakramiṣyāmi; evaṃ bhadanta iti bhikṣavo bhagavataḥ pratiśrutya janapadacārikāṃ prakrāntāḥ
atha bhagavāvyathābhiramyaṃ vihṛtya yenorubilvāsenāyanīgrāmakastena cārikāṃ prakrānto'nupūrveṇa cārikāṃ caran senāyanīgrāmakamanuprāptaḥ; atha bhagavān yena kārpāsavanaṣaṇḍaḥ tenopasaṅkrāntaḥ; upasaṅkramya anyataradvṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya

Like what you read? Consider supporting this website: