Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 92 - The conversion of fifty young men

aśrauṣurvārāṇasyāṃ pañcāśadutsadotsadā grāmikadārakāḥ, prathamo'grakulikaputro, dvitīyas, tṛtīyaścaturthaḥ, pañcamo'grakulikaputro, yaśāḥ, pūrṇo, vimalo, gavāṃpatiḥ, subāhuḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitā iti; śrutvā ca punareṣāmetadabhavat: na batāvaro buddho bhasviṣyati; nāvaraṃ dharmākhyānam; yatredānīṃ prathamo'grakulikaputro, dvitīyo yāvatpurṇo vimalo gavāṃpatiḥ subāhurtāvattaruṇāstāvatsukhaiṣiṇaḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ (148) pravrajitāḥ; yannu vayamapi keśaśmaśrvavatārya kāṣayāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajemeti; atha pañcāśadutsadotsadā grāmikadārakā vārāṇasyāṃ niṣkramya yena bhagavāṃstenopasaṅkrāntāḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte tasthuḥ; ekāntasthitāḥ pañcāśadutsadotsadā grāmikadārakā bhagavantamidamavocan: labhemahi vayaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; carema vayaṃ bhagavato'ntike brahmacaryam; labdhavantasta āyuṣmantassvākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; evaṃpravrajitāste āyuṣmanta ekakino vyapakṛṣṭāḥ apramattā ātāpinaḥ prahitātmāno vyahārṣuḥ; ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmano viharanto yadarthaṃ kulaputrāḥ keśaśmaśrvavatārya kāṣayāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā upasaṃpadya pravedayante; kṣīṇā no jātir, uṣitaṃ brahmacaryaṃ, kṛtaṃ karaṇīyaṃ, nāparamasmādbhavaṃ prajānīma iti ājñātavanta āyuṣmanto'rhanto babhūvuḥ suvimuktacittāḥ; tena khalu samayena ṣaṣṭirloke arhanto bhagavānekaṣaṣṭitamaḥ iti

Like what you read? Consider supporting this website: