Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 92 - The conversion of fifty young men

aśrauṣurvārāṇasyāṃ pañcāśadutsadotsadā grāmikadārakāḥ, prathamo'grakulikaputro, dvitīyas, tṛtīyaścaturthaḥ, pañcamo'grakulikaputro, yaśāḥ, pūrṇo, vimalo, gavāṃpatiḥ, subāhuḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitā iti; śrutvā ca punareṣāmetadabhavat: na batāvaro buddho bhasviṣyati; nāvaraṃ dharmākhyānam; yatredānīṃ prathamo'grakulikaputro, dvitīyo yāvatpurṇo vimalo gavāṃpatiḥ subāhurtāvattaruṇāstāvatsukhaiṣiṇaḥ keśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ (148) pravrajitāḥ; yannu vayamapi keśaśmaśrvavatārya kāṣayāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajemeti; atha pañcāśadutsadotsadā grāmikadārakā vārāṇasyāṃ niṣkramya yena bhagavāṃstenopasaṅkrāntāḥ; upasaṅkramya bhagavataḥ pādau śirasā vanditvā ekānte tasthuḥ; ekāntasthitāḥ pañcāśadutsadotsadā grāmikadārakā bhagavantamidamavocan: labhemahi vayaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; carema vayaṃ bhagavato'ntike brahmacaryam; labdhavantasta āyuṣmantassvākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; evaṃpravrajitāste āyuṣmanta ekakino vyapakṛṣṭāḥ apramattā ātāpinaḥ prahitātmāno vyahārṣuḥ; ekākino vyapakṛṣṭā apramattā ātāpinaḥ prahitātmano viharanto yadarthaṃ kulaputrāḥ keśaśmaśrvavatārya kāṣayāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā upasaṃpadya pravedayante; kṣīṇā no jātir, uṣitaṃ brahmacaryaṃ, kṛtaṃ karaṇīyaṃ, nāparamasmādbhavaṃ prajānīma iti ājñātavanta āyuṣmanto'rhanto babhūvuḥ suvimuktacittāḥ; tena khalu samayena ṣaṣṭirloke arhanto bhagavānekaṣaṣṭitamaḥ iti

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: