Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 94 - Sixty Gentlemen become lay-disciples

tena khalu samayena ṣaṣṭirbhadravargīyāḥ pūgāḥ bahiḥ senāyanīgrāmakasya divādivase strīmayena tūryeṇa krīḍanti ramante paricārayanti; teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāmanyatarā strī samayaṃ virāgya niṣpalāyitā; atha ṣaṣṭirbhadravargīyāḥ pūgāḥ tāṃ striyaṃ samanveṣamāṇā yena kārpāsavanaṣaṇḍastenopasaṅkrāntāḥ; upasaṅkramya adrākṣuḥ ṣaṣṭirbhadravargīyāḥ pūgā bhagavantamanyataradvṛkṣamūlaṃ niśrityā niṣaṇṇaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ (150) suvarṇayūpamiva śriyā jvalantam; dṛṣṭvā ca punaryena bhagavāṃstenopasaṅkrāntāḥ; upasaṅkramya bhagavantamidamavocan: kaccidbhagavān striyamadrākṣīt; <kiṃ punarvaḥ kumārakāstayā striyā?> iha vayaṃ bhadanta ṣaṣṭirbhadravargīyāḥ pūgāḥ bahiḥ senāyanīgrāmasya divādivase strīmayena tūryeṇa krīḍāmo ramāmo paricārayāmaḥ; teṣāmasmākaṃ krīḍatāṃ ramamāṇānāṃ paricārayatāmanyatamā <strī samayaṃ virāgya niṣpalāyitā; te> vayaṃ tāṃ striyaṃ samanveṣāmahe; kiṃ manyadhve kumārakāḥ? kiṃ varaṃ yo striyaṃ samanveṣāte, yo ātmānam? kimasmākaṃ bhadanta strī (a 396 ) kariṣyati; idamevāsmākaṃ varaṃ yadvayamātmānaṃ samanveṣemahi; tena hi kumārakā niṣīdantu; dharmaṃ vo deśayiṣyāmi; atha ṣaṣṭirbhadravargīyāḥ pūgāḥ bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ; ekāntaniṣaṇṇān ṣaṣṭiṃ bhadravargīyān pūgān bhagavān dharmyayā kathayā sandarśayati samādāpayati samuttejayati saṃpraharṣayati; yāsau <buddhānāṃ bhagavatāṃ dharmyā kathā; tadyathā> dānakathā śīlakathā svargakathā kāmānāmāsvādādīnavasaṅkleśavyavadānanaiṣkramyapraviveka anuśaṃsavyavadānapakṣyān dharmān vistareṇa saṃprakāśayati; yadā caitān bhagavānadrākṣīddhṛṣṭacittānmuditacittān kalyacittān vinivaraṇacittān bhavyān pratibalān sāmutkarṣikīṃ dharmadeśanāmājñātuṃ, tadā yāsau buddhānāṃ bhagavatāṃ sāmutkarṣikī dharmadeśanā tadyathā duḥkhaḥ samudayo nirodho mārgaścatvāryāryasatyāni vistareṇa saṃprakāśayati; tadyathā śuddhaṃ vastramapagatakālakaṃ rañjanopagaṃ raṅge prakṣiptaṃ samyageva raṅgaṃ pratigṛhṇāti; evameva ṣaṣṭirbhadravargīyāḥ pugāḥ eṣvevāsaneṣu niṣaṇṇāścatvāryāryasatyānyabhisamayanti; tadyathā duḥkhaṃ samudayaṃ nirodhaṃ mārgam; atha ṣaṣṭirbhadravargīgāḥ pūgāḥ dṛṣṭadharmāṇaḥ prāptadharmāṇo viditadharmāṇaḥ paryavagāḍhadharmāṇastīrṇakāṅkṣā tīrṇavicikitsā aparapratyayā (151) ananyaneyā śāstuśśāsane dharmeṣu vaiśāradyaprāptā utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstena añjaliṃ praṇamayya bhagavantamidamavocan: abhikrāntā vayaṃ bhadantābhikrāntāḥ; ete vayaṃ bhagavantaṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṅghaṃ ca; upāsakāṃśca asmān dhārayādyāgreṇa yāvajjīvaṃ prāṇopetān śaraṇāgatānabhiprasannān; atha ṣaṣṭirbhadravargīyāḥ pūgā bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntāh

Like what you read? Consider supporting this website: