Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.353

punarpunar ucyamānena sa kośalarājā sārthavāhena paścād bāhubandhanaṃ kṛtvā kāśirājño upanāmitaṃ //
___kāśirājā āha // aho ayaṃ rājā śūraś ca kṛtayogyaś ca kathaṃ tvayā badhvā ānītaḥ // yāvat tena sarvam ātmanaḥ āgamanakāraṇaṃ kathitaṃ kāśirājā ca vismayajātaḥ āha // na yuktam asmākaṃ evaṃ dhārmikasya rājño rājyam apahartum iti // punar api kośalarājānaṃ svake rājye abhiṣiṃcya kāśirājyaṃ gataḥ / yāvat tena kośalarājñā sārthavāhasya mahāntaṃ dhanaskaṃdhaṃ dattam iti //
___syāt khalu punaḥ bhikṣavo yuṣmākam evam asyād anyaḥ sa kośalarājā / nānyas tadā ahaṃ sa bhikṣavas tadā kośalarājā abhūṣi // nānyo draṣṭavyaḥ ājñātakauṇḍinyaḥ tadāsārthavāho abhūṣi // tadāpi mayā ātmaparityāgaṃ kṛtvā eṣo mahatā arthena saṃyojitaḥ etarahiṃ pi mayā bahūni duḥkhaparityāgaśatāni parityajitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhitvā mahatārthena saṃyojitaḥ //

_____samāptaṃ ājñātakauṇḍinyasya jātakaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā paṃca bhadravārgīyā anyatīrthikasaṃśritā dāruṇena dṛṣṭi-oghena vuhyamānā tato dṛṣṭigatiṣu vinivartiyitvā bhayabhairavāto saṃsārasāgarāto uddharitvā kṣemasthale śive śame abhaye nirvāṇe pratiṣṭhāpitāḥ // bhagavān āha // na bhikṣavaḥ etarahim eva paṃcakā bhadravargikā mayā saṃsārasāgarāto tāritā anyadāpi mayā ete mahāsamudrāto bhagnayānapātrā alenā atrāṇā aśaraṇā aparāyaṇāḥ kṛcchraprāptā vyasanam āgatā ātmaparityāgaṃ kṛtvā mahāsamudrāto svastinā pratiṣṭhāpitāḥ // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavaḥ //

Like what you read? Consider supporting this website: