Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 3.352
prāṇāṃ tyajiṣyaṃ tava kāraṇāya
mā me pravādo vitatho bhaveyā //
so dāni rājā taṃ sārthavāhaṃ nirāśaṃ mūrchitvā bhūmyāṃ patitaṃ samāśvāsayati tvaṃ dūrato mamāśābhūto uddiśya ihāgato ahaṃ tatra tathā kariṣyāmi yathā tava niṣphalaṃ āgamanaṃ na bhaviṣyati / tava kāraṇenātmānaṃ parityajiṣyāmi // mama paścād bāhuṃ baṃdhitvā kāśirājño upanāmehi / tato te kāśirājā tuṣṭo prabhūtaṃ arthaṃ dāsyati / kāmaṃ ahaṃ ātmānaṃ parityajāmi mā punas tava niṣphalā mamoddiśya āśā bhavatu // so dāni sārthavāho āha //
na utsahāmi puruṣarṣabhasya pracartuṃ pāpaṃ dhanakāraṇārthaṃ /
yathāśravo tādṛśaṃ darśanan te suduṣkaraṃ kriyati lokapaṇḍita //
rājā āha //
kiṃ jīvitaphalaṃ yeṣāṃ loke śravo na mahābhago /
arthārtho na upagato bhagnapraṇayo nivarteya //
kāmaṃ śatrubhir vadhiṣyaṃ suduṣkaraṃ
kāmaṃ śatruś chetsyati mahya gātraṃ /
kāmaṃ hi prāpsyaṃ vedanām atitīvrāṃ
duḥkhaṃ sahiṣyaṃ mā ca te syān nirāśā //
so ca kāśirājā kośalarājño jīvitena nandati pratyahaś caivaṃ ghoṣayati yaḥ kośalarājño śīrṣam ānayati tasya mahāntaṃ dānaṃ dadāmīti // yāvat tena kośalarājñā
mā me pravādo vitatho bhaveyā //
so dāni rājā taṃ sārthavāhaṃ nirāśaṃ mūrchitvā bhūmyāṃ patitaṃ samāśvāsayati tvaṃ dūrato mamāśābhūto uddiśya ihāgato ahaṃ tatra tathā kariṣyāmi yathā tava niṣphalaṃ āgamanaṃ na bhaviṣyati / tava kāraṇenātmānaṃ parityajiṣyāmi // mama paścād bāhuṃ baṃdhitvā kāśirājño upanāmehi / tato te kāśirājā tuṣṭo prabhūtaṃ arthaṃ dāsyati / kāmaṃ ahaṃ ātmānaṃ parityajāmi mā punas tava niṣphalā mamoddiśya āśā bhavatu // so dāni sārthavāho āha //
na utsahāmi puruṣarṣabhasya pracartuṃ pāpaṃ dhanakāraṇārthaṃ /
yathāśravo tādṛśaṃ darśanan te suduṣkaraṃ kriyati lokapaṇḍita //
rājā āha //
kiṃ jīvitaphalaṃ yeṣāṃ loke śravo na mahābhago /
arthārtho na upagato bhagnapraṇayo nivarteya //
kāmaṃ śatrubhir vadhiṣyaṃ suduṣkaraṃ
kāmaṃ śatruś chetsyati mahya gātraṃ /
kāmaṃ hi prāpsyaṃ vedanām atitīvrāṃ
duḥkhaṃ sahiṣyaṃ mā ca te syān nirāśā //
so ca kāśirājā kośalarājño jīvitena nandati pratyahaś caivaṃ ghoṣayati yaḥ kośalarājño śīrṣam ānayati tasya mahāntaṃ dānaṃ dadāmīti // yāvat tena kośalarājñā