Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.335

bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā caturmahārājikā devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ / trayastriṃśā devā yāmās tuṣitā devā nirmāṇaratayo devā brahmakāyikā devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ // evaṃ māriṣa bhagavatā vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāram anuttaraṃ dharmacakraṃ pravartitaṃ apravartyaṃ kenacic chamaṇena brāhmaṇena devena māreṇa anyena puna loke saha dharmeṇa / taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / hāyiṣyanti āsurāḥ kāyā divyāḥ kāyā abhivardhiṣyanti // āttamanā āyuṣmanto paṃcakā bhadravargīyā bhagavato bhāṣitam abhinande //
___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyāṃ viharati śāstā devānāṃ ca manuṣyāṇāṃ ca // tatra khalu bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargīyān āmantrayasi // rūpaṃ bhikṣavo anātmā vedanā anātmā saṃjñā anātmā saṃskārā anātmā vijñānaṃ anātma / idaṃ rūpaṃ ce bhikṣavaḥ ātmā abhaviṣyat* na va rūpaṃ ābādhāya duḥkhāya saṃvarteta ṛdhyāc ca rūpe kāmakārikatā evaṃ me rūpaṃ bhavatu evaṃ bhavatu yasmāc ca bhikṣavo rūpaṃ anātmā tasmād rūpaṃ bādhāya duḥkhāya saṃvartati na cātra ṛdhyati kāmakārikatā evaṃ me rūpaṃ bhavatu evaṃ bhavatu // iyaṃ vedanā ce bhikṣavo ātmā abhaviṣyat* na ca vedanā ābādhāya duḥkhāya saṃvartati ṛdhyā evaṃ vedanāyā kāmakārikatā evam me vedanā bhavatu evaṃ bhavatu / yasmād bhikṣavaḥ

Like what you read? Consider supporting this website: