Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.287

vayaṃ pi tvayaiva sārdhaṃ mahāsamudram avatariṣyāmaḥ // dharmalabdho āha // na yūyaṃ śaktās tena mārgeṇa gantuṃ yenāhaṃ gacchāmi // ahaṃ rākṣasīdvīpasya madhyena gacchāmi / tāyo ca rākṣasīyo vāṇijāni upāyaśatehi lobhenti / tatra bahūni vāṇijaśatāni rākṣasīhi lobhitā anayavyasanam āpadyanti / na śakyaṃ yuṣmābhiḥ mayā samānaṃ gantuṃ // so dāni dharmalabdho sārthavāho teṣāṃ paṃcānāṃ vāṇijaśatānāṃ na karoty avakāśaṃ / tatra rākṣasīhi lobhitā anayavyasanam āpadyatha // te dāni paṃca vāṇijaśatāni saṃnipatitvā āhansuḥ // ayaṃ dharmalabdho vāṇijako śobhanena mārgeṇa mahāsamudraṃ gacchati kṣemena gacchati kṣemenāgacchati laghuṃ cāgacchati siddhapātro ca āgacchati / asmākaṃ ca na kiṃcid avakāśaṃ karoti gamanāya / bhavanto yādṛśako eṣo dharmalabdho vāṇijako puṇyavanto puṇyaṃ saṃgṛhṇāti tādṛśakaṃ yūyaṃ pi saṃgṛhṇatha yaṃ velaṃ eṣa ito vārāṇasīto pratiṣṭhati taṃ velaṃ vayaṃ pi prasthāsyāmaḥ // tehi sarvehi yādṛśaṃ dharmalabdho puṇyaṃ saṃgṛhṇāti tādṛśaṃ tehi pi paṃcahi vāṇijaśatehi puṇyaṃ saṃgṛhītaṃ yatra kāle ca dharmalabdho vāṇijako samudraṃ prasthito tatra kāle te pi paṃca vāṇijaśatā saṃprasthitā dharmalabdhena sārthavāhena sārdhaṃ gacchanti // yaṃ kālaṃ tatra deśaṃ prāptā yatra tāyo rākṣasīyo tato dharmalabdhena sārthavāhena sarve te paṃca vāṇijaśatā śabdāviyāna budhyanti // bhavanto ime sarve paṃca vāṇijakaśatā mayā sārdhaṃ vārāṇasīto saṃprasthitā imaṃ ca taṃ rākṣasībhavanaṃ asmābhir anuprāpuṇitavyaṃ / tāyo ca yuṣmākaṃ rākṣasīyo bahuprakāraṃ pralobhayiṣyanti anyā rūpehi pralobhayiṣyanti

Like what you read? Consider supporting this website: