Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.288

anyā śabdehi anyā gandhehi anyā rasehi anyā sparśehi tatra mārge vividhāni nānāprakārāṇi kāmakalyāṇāni abhinirmiṇiṣyanti āpaṇaṃ ca mārgeṣu prasāritaṃ abhinirmiṇiṣyanti / yatra tu so kocit kāmakalyāṇaṃ tatra na paśyiṣyatha / tatra yuṣmābir na kenacil lobhaṃ kartavyaṃ na kenacit kiṃcid gṛhītavyaṃ na kenacit kiṃcit prāśitavyaṃ / vṛkṣasahasrāṇi nānāprakārāṇi puṣpaphalopetāni abhinirmiṇiṣyanti madanapuṣpehi ca madanaphalehi ca bharitāni mūlato upādāya yāvat puṣpaṃ patralabhārabharitāni puṣpaṃ phalaṃ na ānayitavyaṃ / puṣkiriṇīyo ca nānāprakārāṇi acchāni śubhāni śītalajalāni suvarṇavālikāsaṃstṛtāni utpalapadumakumudapuṇḍarīkasaugandhikasaṃchannāni sukhopatīrthāni abhinirmiṇiṣyanti / tatra bhavantehi na kenacid allīpitavyaṃ na ca tato kenacit puṣkiriṇīhi udakaṃ padmaṃ utpalaṃ puṇḍarīkaṃ bisamṛṇālaṃ svādayitavyaṃ // anyāni ca nānāprakārāṇi ratnaratanāni abhinirmiṇiṣyanti / tatra ca yuṣmābhir na kenacit kahiṃcil lobho utpādayitavyaḥ / yo yuṣmākaṃ tatra lobham utpādayiṣyati so na bhūyo jaṃbudvīpaṃ gamiṣyati / tatraiva anayāto vyasanam āpadyiṣyati / yo ca tato rākṣasībhavanāto sarvato nirapekṣo abhiniṣkramiṣyati so siddhapātro svastinā punaḥ āgato svadeśaṃ gamiṣyati //
puṇyaṃ samudānetvāna jambudvīpāto vāṇijā /
mahāsamudraṃ prasthihensuḥ yaṃ dhanaratanākaraṃ //

Like what you read? Consider supporting this website: