Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.286

so jitaṃ mūrchitvā prapatiṣyad uṣṇaṃ vāsya śoṇitaṃ mukhato āgacche tenaiva ca ābādhena kālaṃ akariṣyat* cittakṣayaṃ prāpuṇe śramaṇo punar* tāta gautamo araho vigatarāgo vigatadoṣo vigatamoho abhibhūya bhūto //
___atha māro pāpīmāṃ yena bhagavāṃs tenopasaṃkramitvā ekānte asthāsi / ekāntasthito māro pāpīmāṃ bhagavantaṃ gāthāye adhyabhāṣe //
ihāgatā harṣayantī tantrī ca aratī ratī /
praṇude mahāvīro tūlaṃ bhrāntaṃ va mārutaṃ //
ittham uktvā ca māro pāpīmāṃ duḥkhī durmanā vipratisārī tatraivāntarahāye //
___yadā bhagavāṃ pravṛttapravaradharmacakro bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavaṃ māradhītaro bhagavantam upasaṃkrāntā avatārārthī avatāraṃ gaveṣī alabhaṃtā ca avatāraṃ nirvidya pratyavakrāntā // bhagavān āha // na bhikṣavaḥ etarahim eva etā māradhītaro mama upasaṃkrāntā avatārārthī avatāraṃ gaveṣī alabhaṃtā ca avatāraṃ nirvidya pratyavakrāntā / anyadāpi ete upasaṃkrāntā mama avatārārthī avatāraṃ gaveṣī alabhaṃtā ca avatāraṃ nirvidya pratyavakrāntā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavaḥ atītam adhvānaṃ nagare vārāṇasī kāśijanapade dharmalabdho nāma vāṇijo abhūṣi // sa samudrajātiko sārthavāho mahāsamudram avatarati siddhayānapātro ca āgacchati // tasya tato vārāṇasīto paṃcamātrā vāṇijaśatā upasaṃkrāntā

Like what you read? Consider supporting this website: