Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.73

prapadyatha / so yuṣmākaṃ ito rākṣasīdvīpāto samudrasya pāraṃ prāpayiṣyati // teṣāṃ paṃcānāṃ vāṇijakaśatānāṃ yo tasya hayarājasya bāleṣv avalaṃbiṣyati anyatarānyatare aṃgajāte teṣāṃ pi ca puruṣāṇāṃ parasparasya avalaṃbiṣyati mahākārapṛṣṭhismin tasya anulagniṣyati śataṃ sahasraṃ anupūrveṇa jambudvīpaṃ prāpayiṣyati / eṣo va upāyo ito rākṣasīdvīpāto svastinā jaṃbudvīpaṃ gamanāya nāsti anyo // so dāni sārthavāho teṣām avaruddhānāṃ vāṇijakānām āha // āgacchatha yūyam api sarve jambudvīpaṃ gamiṣyāmaḥ / evaṃ tāvat* nagaraprākāraṃ laṃghayatha heṣṭhato khanatha // te taṃ āhansuḥ // na tvaṃ jānāsi kīdṛśo rākṣasīnagaraṃ nāto vayaṃ śakṣyāmaḥ laṃghayituṃ / tumhe punaḥ yadi icchatha palāyatha evaṃ vo mokṣo bhaviṣyati / atha dāni tāmranagare prakṣipyatha nāsti vo mokṣo // gacchatha yūyaṃ kṣemeṇa svakaṃ deśaṃ amuke ca nagare asmākaṃ pitujñātayo teṣāṃ asmākaṃ vacanena pṛcchitvā vaktavyaṃ detha dānāni karotha puṇyāni / api khaṇḍakapālena kulekuleṣu bhikṣentā jaṃbūdvīpe vasatha ca punaḥ samudraṃ otariṣyatha yatremāny edṛśāni duḥkhāni parasya preṣyakarmaṃ kṛtvā jīvikāṃ kalpeṣyatha ca samudram avataraṇāya cittaṃ karotha yatra imāni evaṃrūpāṇi duḥkhāni // so dāni āha // māriṣa ātmanā gamiṣyāmi purā me rākṣasī śayitā vibudhyeta me jāneyā iha āgamanaṃ // so dāni sārthavāho tato śirīṣāto otarati imehi ca abhyantarimakehi vāṇijakehi khāditā vayaṃ rākṣasīhi avidhāvidhā ti vikruṣṭaṃ idam asmākaṃ paścimaṃ jñātīnāṃ darśanam iti //
___so dāni sārthavāho tato śirīṣāto otaritvā yathāgatena mārgeṇa gatvā tatra rākṣasīye śayane śayito // so tatra śayanagato cintayati // katham eteṣāṃ

Like what you read? Consider supporting this website: