Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.72

bhaveya mitrajñātisamāgamo ca bhaveya // atha khalu sa sārthavāho śirīṣagato aśrupūrṇanayano tāṃ vāṇijakān etad uvāca // nāhaṃ devo na yakṣo na kinnaro na gandharvo na śakro na brahmā na virūḍhako mahārājo vayaṃ pi jambudvīpāto dhanārthāya yānapātreṇa samudram avagāḍhā vipannayānapātrāḥ / etāhi strīhi uddhṛtā vāṇijakaśatāni / tataḥ asmābhiḥ sārdhaṃ krīḍanti ramanti pravicārenti api sānaṃ ca yaṃ apriyaṃ na karoma cāsmākaṃ vipriyaṃ necchanti // te dāni abhyantaravāṇijakā āhansuḥ // vayaṃ pi māriṣa jambūdvīpāto dhanārthāya yānapātreṇa samudram avagāḍhā asmākaṃ pi sāgaramadhye gatānāṃ yānapātraṃ vipannaṃ / tataḥ maṃ etāhi strīhi uddhṛtā paṃca vāṇijakaśatāni asmākaṃ pi sārdhaṃ kṛīḍanti ramanti pravicārayanti yathā etarahi yuṣmābhiḥ sārdhaṃ / yadā yuṣmākaṃ yānapātro vipanno vātena ca yena rākṣasīdvīpaṃ tena kṣipto tataḥ etāhi rākṣasīhi yūyaṃ dṛṣṭvā asmākaṃ paṃcānāṃ vāṇijakaśatānāṃ aḍḍhātiyā vāṇijakaśatā ākhāyitā ye py asmākaṃ mūlāto dārakā jātā te pi sānaṃ khāyitā vayaṃ aḍḍhātiyā vāṇijaśatā iha tāmranagare prakṣiptā / na etā māriṣa mānuṣikā rākṣasīyo etāyo //
___so dāni sārthavāho śirīṣagato teṣām abhyantarimakānāṃ vāṇijakānāṃ tāmranagaraprakṣiptānāṃ taṃ vacanaṃ śrutvā bhīto trasto saṃvigno aṃjaliṃ kṛtvā pṛcchati // ācikṣatha kiṃ upāyaṃ yathāhaṃ tāsāṃ rākṣasīnāṃ mūlāto svastinā muṃcyeya // te dāni āhansuḥ // kārtikapūrṇamāsyāṃ keśī nāmāśvarājā uttarakurudvīpāto akṛṣṭoptaṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ paribhuṃjitvā imaṃ rākṣasīdvīpam āgacchati / so ihāgatvā trīṇi vārāṃ mānuṣikāya vācāya śabdaṃ karoti / ko iha mahāsamudrasya pāraṃ gantum icchati ahaṃ svastinā uttārayiṣyāmi / taṃ hayarājaṃ śaraṇaṃ

Like what you read? Consider supporting this website: