Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.231

bhagavato dīpaṃkarasya pādāṃ śirasā vanditvā triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarhāyensu //
___bhagavān tasyaiva rātryā atyayena pratisaṃlayanād vyutthāya janapadeṣu cārikāṃ prakramet* //
ādityo varavarṇo bālo abhyudgato yathākāśe /
yojanaśataṃ prabhāye dīpaṃkaro bharitva asthāsi //
bhagavāṃ dīpaṃkaro cārikāṃ caramāṇo mahato janakāyasya devānāṃ manuṣyāṇāṃ ca arthacaryāṃ caramāṇo aśītihi bhikṣusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati pituḥ arcimato jñātīnāṃ ca anukampārthaṃ // rājñā arcimena śrutaṃ // bhagavāṃ dīpaṃkaro aśītihi bhikṣusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati jñātīnām anukampāyḥti // te ca yāvad dīpavatī yāva ca padminīvanam udyānaṃ daśakrośamārgaṃ pratijāgṛhansuḥ aṣṭāpadasamaṃ aviṣamaṃ pāṇitalasamaṃ siktaṃ saṃmṛṣṭaṃ vitatavitānaṃ vicitraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpanadhūpitaṃ daśadiśehi ca naṭanartaka-ṛllamallapāṇisvaryālaṃkṛtaṃ cakravartipuraṃ bhūyasya ca śatapatrālaṃkṛtaṃ // rājñā arcimena prabhūtaṃ gandhamālyaṃ gṛhītaṃ tathā gṛhītaṃ mahājanakāyena samantād dvādaśayojanāto gandhamālyaṃ samudānītaṃ // rājā aśītihi koṭṭarājasahasrehi sārdhaṃ anyāye ca janatāye bhagavantaṃ dīpaṃkaraṃ pratyudgato //
___aparo śrotriyo ṣaḍaṅgavit trayāṇāṃ vedānāṃ pārago sākṣaraprabhedānām itihāsapaṃcamānāṃ sanighaṇṭakaiṭabhānāṃ māṇavakānāṃ ācāryo kuśalo brāhmaṇakeṣu deveṣu paṃca māṇavakaśatāni vedamantrā vācayati // tahiṃ dve māṇavakā saṃmodikā priyamāṇā

Like what you read? Consider supporting this website: