Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.231

bhagavato dīpaṃkarasya pādāṃ śirasā vanditvā triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarhāyensu //
___bhagavān tasyaiva rātryā atyayena pratisaṃlayanād vyutthāya janapadeṣu cārikāṃ prakramet* //
ādityo varavarṇo bālo abhyudgato yathākāśe /
yojanaśataṃ prabhāye dīpaṃkaro bharitva asthāsi //
bhagavāṃ dīpaṃkaro cārikāṃ caramāṇo mahato janakāyasya devānāṃ manuṣyāṇāṃ ca arthacaryāṃ caramāṇo aśītihi bhikṣusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati pituḥ arcimato jñātīnāṃ ca anukampārthaṃ // rājñā arcimena śrutaṃ // bhagavāṃ dīpaṃkaro aśītihi bhikṣusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati jñātīnām anukampāyḥti // te ca yāvad dīpavatī yāva ca padminīvanam udyānaṃ daśakrośamārgaṃ pratijāgṛhansuḥ aṣṭāpadasamaṃ aviṣamaṃ pāṇitalasamaṃ siktaṃ saṃmṛṣṭaṃ vitatavitānaṃ vicitraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpanadhūpitaṃ daśadiśehi ca naṭanartaka-ṛllamallapāṇisvaryālaṃkṛtaṃ cakravartipuraṃ bhūyasya ca śatapatrālaṃkṛtaṃ // rājñā arcimena prabhūtaṃ gandhamālyaṃ gṛhītaṃ tathā gṛhītaṃ mahājanakāyena samantād dvādaśayojanāto gandhamālyaṃ samudānītaṃ // rājā aśītihi koṭṭarājasahasrehi sārdhaṃ anyāye ca janatāye bhagavantaṃ dīpaṃkaraṃ pratyudgato //
___aparo śrotriyo ṣaḍaṅgavit trayāṇāṃ vedānāṃ pārago sākṣaraprabhedānām itihāsapaṃcamānāṃ sanighaṇṭakaiṭabhānāṃ māṇavakānāṃ ācāryo kuśalo brāhmaṇakeṣu deveṣu paṃca māṇavakaśatāni vedamantrā vācayati // tahiṃ dve māṇavakā saṃmodikā priyamāṇā

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: