Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.232

megho ca nāma māṇavako meghadatto ca // meghamāṇavako paṇḍito dhīro medhāvī tīkṣṇabuddhiko // tena nacirasyaiva sarve mantrā adhītā // so dāni adhītavedādhyayano anuhimavantā janapadaṃ okasto ācāryasya ācāryadhanaṃ paryeṣayiṣyāmi iti // yaṣṭikamaṇḍalucchatraṃ upānahāṃś ca snānaśāṭiṃ ādāya yasya grāmasya nagarasya nigamasya sīmām ākrāmati taṃ nirītikaṃ nirupadravaṃ ca bhavati meghasya māṇavakasya tejodhātubhāvena // tena yāyinā puruṣo vijñapto // tenaivaṃ paṃca purāṇaśatāni dinnāni // tasya dāni etat abhūṣi // yaṃ nūnāhaṃ āgatako yena dīpavatī rājadhānī cakravartipuraṃ saptaratanāmayaṃ abhiramaṇīyaṃ paśyeyan ti // so dāni dīpavatīṃ rājadhanīṃ praviṣṭo paśyati ca dīpavatīṃ rājadhānīṃ alaṃkṛtāṃ // tasyaitad abhūṣi // kim idaṃ adya dīpavatīye rājadhānīye parvaṃ prayogaṃ utsavaṃ // atha rājño arcimasya śrutaṃ megho māṇavako adhītavedādhyayano anuhimavantāto janapadam okasto so dīpavatīṃ rājadhānīṃ āgamiṣyati / tato imaṃ nagaravaram alaṃkṛtaṃ ti // so puregāmī yo jano praviśati so taṃ kaṃcit pṛcchati // tahiṃ aparā māṇavikā prāsādikā darśanīya acapalā anuddhatā apragalbhā udakaghaṭam ādāya sapta ca utpalāni gacchati // tena pṛcchitā bhavati // adya nagare utsavo // atha khalu prakṛti māṇavikā meghaṃ māṇavakaṃ gāthābhiḥ adhyabhāṣe //
api tu nāsi māṇavā ito anyapurād asi tvaṃ ihāgato /
yo lokahitaṃ prabhaṃkaraṃ dīpavatīṃ prāptaṃ na budhyase //

Like what you read? Consider supporting this website: