Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.230

aghasaṃbhūtapūrvā yatra ime pi candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena ālokaṃ na spharanti te pi tena obhāsena sphuṭā abhūnsuḥ // ye pi tatra satvā upapannā te pi anyamanyaṃ saṃjānensuḥ anye pi kila iha bho satvā upapannā anye pi kila bho satvā upapannā anye pi kila bho satvā upapannāḥ // ekāntasukhasamarpitā ca punas tat kṣaṇaṃ taṃ muhūrtaṃ sarve satvā abhūnsu // ye pi avīce mahānarake upapannā atikrame va devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ // dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāṇi nistejāni nirabhiramyāṇi // krośikāny api tatra khaṇḍāni prapatensu dvikośikāny api tatra khaṇḍāni prapatensu trikrośikāny api tatra khaṇḍāni prapatensu yojanikāny api tatra khaṇḍāni prapatensu dhvajāgrāṇy api prapatensu // māro ca pāpīṃāṃ duḥkhī durmano vipratisārī antośalyaparidāghajāto abhūṣi //
___tatraiva ca maudgalyāyana padmakūṭāgāre bhagavāṃ dīpaṃkaro caturhi mahārājehi śakreṇa ca devānām indreṇa suyāmena ca devaputreṇa saṃtuṣitena ca devaputreṇa vaśavartinā ca devaputreṇa mahābrahmaṇā ca anekadevasaṃghaparivārehi saṃvṛto // bhagavato dīpaṃkarasya udārā pūjā kṛtā // divyehi mandāravehi kusumehi mahāmandāravehi karṇikārehi rocamānehi bhīṣmehi mahābhīṣmehi samantagandhehi mahāsamantagandhehi candanacūrṇehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi bhagavantaṃ dīpaṃkaraṃ okiritvā prakiritvā abhiprakiritvā divyehi tūryasahasrehi saṃpūjayitvā tatraiva mahābrahmaṇā yācito anuttaraṃ dharmacakraṃ pravartanāya // adhivāsayati mahāmaudgalyāyana bhagavāṃ dīpaṃkaro mahābrahmaṇo tuṣṇībhavena // devā adhivāsanāṃ viditvā hṛṣṭā tuṣṭā āttamanā pramuditaprītisaumanasyajātā

Like what you read? Consider supporting this website: