Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 39

āha, atisāmānyoktamidamityato na pratipadyāmahe / tasmādvaktavyaṃ kathaṃ viśeṣaṇāmavasthānamiti ?
ucyate-

sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ /

tatra sūkṣmā nāma ceṣṭāśritaṃ prāṇāṣṭakaṃ saṃsarati / mātṛpitṛjāstu dvividhāḥ / jarāyujā aṇḍajāśca / teṣāṃ kośopahṛtāḥ kośāḥ lomarudhiramāṃsāsthisnāyuśukralakṣaṇaḥ / tatra lomarudhiramāṃsānāṃ mātṛtaḥ sambhavaḥ / asthisnāyuśukrāṇāṃ pitṛtaḥ / tatraivāśitapītādhyāsā daṣṭau kośānapare vyācakṣate /
kathaṃ punareṣāṃ kośatvam ?
āveṣṭanasāmarthyāt / yathā kośakāraḥ kośenāveṣṭito'svatantraḥ, evaṃ sūkṣmaśarīraṃ saprāṇametairāveṣṭitamasvatantraṃ tattatkarmopacinoti /
prabhūtāstūdbhijjāḥ svedajāśca tadetaistrividhairdaivamānavatairyagyonalakṣaṇastrividho bhūtasarga ārabhyate / tatra devānāṃ caturvidhaṃ śarīraṃ pradhānānugrahāt, yathā paramarṣerviriñcasya ca / tatsiddhibhyo yathā brahmaṇaḥ putrāṇāṃ tatputraputrāṇāṃ ca / mātāpitṛto yathāditeḥ kaśyapasya ca putrāṇām / kevalādvā yathā pitṛto mitrāvaruṇābhyāṃ vaśiṣṭhasya / manuṣyāṇāṃ tu jarāyujam / dharmaśaktiviśeṣāttu kasyacidanyathāpi bhavati / yathā droṇakṛpakṛpīdhṛṣṭadyumnādīnām / tiryagyonīnāmapi caturvidham

jarāyujaṃ gavādīnāmaṇḍajaṃ caiva pakṣiṇām /
tṛṇādeścodbhijjaṃ kṣudrajantūnāṃ svedajaṃ smṛtam //

evaṃ trividhā viśeṣā vyākhyātāḥ /
t/atra kecinniyatāḥ kecidaniyatā ityāha- ke punaratra niyatāḥ, ke vāniyatāḥ ?

sūkṣmāsteṣāṃ niyatā mātāpitṛjā nivartante // ISk_39 //

sūkṣmā āsargapralayānnityāḥ mātṛpitṛjā nivartante / saha prabhūtairiti vartate / kecittu prabhūtagrahaṇena bāhyānāmeva viśeṣāṇāṃ grahaṇamicchanti / teṣāmudbhijjasvedajayoragrahaṇam / tasmādubhayathā prabhūtā ityetadanavadyam /
āha, sūkṣmābhidhānamaprasiddhatvāt / mātāpitṛjāśca prabhūtāśca ityato yukta eṣāṃ parigrahaḥ / sūkṣmāstvaprasiddhā / tasmādvaktavyaṃ kathameṣāmutpattirastitvaṃ veti ?
ucyate- pūrvasarge prakṛterupapannānāṃ prāṇināṃ sattvadharmotkarṣādantareṇa dvayasamāpattiṃ manasaivāpatyamanyadvā yathepsitaṃ prādurbabhūva / priyaṃ khalvapi cakṣuṣā nirīkṣya kṛtārthamātmānaṃ manyate / tasyāmapi kṣīṇāyāṃ vāksiddhirbabhūva / abhibhāṣya prāṇino yadicchanti tadāpādayanti / tadadyāpyanuvartate- yacchaṅkhī virutenāpatyaṃ bibharti / priyaṃ khalvapi sambhāṣya mahatīṃ prītimanubhavati / tasyāmupakṣīṇāyāṃ hastasiddhirbabhūva / saṃspṛśya pāṇimīpsitamarthamupapādayanti / tadetadadyāpyanuvartate- yatpriyaṃ cirādālokya pāṇau saṃspṛśya prītirbhavati / asyāmupakṣīṇāyāmāśleṣasiddhirbabhūva / āliṅganena prāṇina īpsitaṃ labhante / tadetadadyāpyanuvartate- yatpriyamāliṅgya nirvṛttirbhavati / tasyāmupakṣīṇāyāṃ dvandvasiddhirārabdhā / strīpuṃsau saṃdhṛṣyāpatyamutpādayetāṃ mamedaṃ mamedamiti ca parigrahāḥ pravṛttāḥ / etasminnevāvasare saṃsāro varṇyate /
tatra cācāryāṇāṃ vipratipattiḥ / pañcādhikaraṇasya tāvadvaivartaṃ śarīraṃ mātāpitṛsaṃsargakāle karaṇāviṣṭaṃ śukraśoṇitamanupraviśati / tadanupraveśācca kalalādibhāvena vivardhate / vyūḍhāvayavaṃ tūpalabdhapratyayaṃ māturudarānnissṛtya yau dharmādharmau ṣaṭsiddhyupabhogakāle kṛtau tadvaśādavatiṣṭhate / yāvattatkṣayāccharīrapātastāvat / yadi dharmasaṃskṛtaṃ karaṇaṃ tato dyudeśaṃ sūkṣmaśarīreṇa prāpyate, tadviparyayāttu yātanāsthānaṃ tiryagyoniṃ , miśrībhāvena mānuṣyam / evamātivāhikaṃ sūkṣmaśarīramindriyāṇāṃ dhāraṇaprāpaṇasamarthaṃ nityaṃ bāhyenāpāyinā pariveṣṭyate parityajyate ca / patañjalestu sūkṣmaśarīraṃ yatsiddhikāle pūrvamindriyāṇi bījadeśaṃ nayati tatra tatkṛtāśayavaśāt dyudeśaṃ yātanāsthānaṃ karaṇāni prāpayya nivartate / tatra caivaṃ yuktāśayasya karmavaśādanyadutpadyate yadindriyāṇi bījadeśaṃ nayati tadapi nivartate, śarīrapāte cānyadutpadyate / evamanekāni śarīrāṇi / vindhyavāsinastu vibhutvādindriyāṇāṃ bījadeśe vṛttyā janma / tattyāgo maraṇam / tasmānnāsti sūkṣmaśarīram / tasmānnirviśeṣaḥ saṃsāra iti pakṣaḥ / eṣā sūkṣmaśarīrasyotpattiḥ // 39 //

Like what you read? Consider supporting this website: