Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 38

vyākhyātaṃ karaṇaparva / kāryaparvedānīṃ vaktavyam / tasya ca purastāduddeśaḥ kṛtaḥ- kāryaṃ ca tasya daśadhā pañca viśeṣā iti / sāmprataṃ tu nirdeśaṃ kariṣyāmaḥ /
āha, yadyevaṃ tasmādidameva tāvaducyatāṃ ke viśeṣāḥ, ke'viśeṣā iti /
ucyate-

tanmātrāṇyaviśeṣāḥ

yāni tanmātrāṇi pañcāhaṃkārādutpadyante iti prāgapadiṣṭam / te khalvaviśeṣāḥ / kāni punastanmātrāṇītyucyate śabdatanmātraṃ, sparśatanmātraṃ, rūpatanmātraṃ, rasatanmātraṃ, gandhatanmātramiti /
kathaṃ punastanmātrāṇīti ?
ucyate- tulyajātīyaviśeṣānupapatteḥ / anye śabdajātyabhede'pi /
sati viśeṣā udātānudāttasvaritānunāsikādayastatra na santi tasmācchabdatanmātram / evaṃ sparśatanmātre mṛdukaṭhinādayaḥ / evaṃ rūpatanmātre śuklakṛṣṇādayaḥ / evaṃ rasatanmātre madhurāmlādayaḥ / evaṃ gandhatanmātre surabhyādayaḥ / tasmāttasya tasya guṇasya sāmānyamevātra, na viśeṣa iti tanmātrāsvete'viśeṣāḥ /
āha, atha ke punarviśeṣā iti ?
ucyate- yāni khalu

tebhyo bhūtāni pañca pañcabhyaḥ /

utpadyante

ete smṛtā viśeṣāḥ

tatra śabdatanmātrādākāśam, sparśatanmātrādvāyuḥ, rūpatanmātrāttejaḥ, rasatanmātrādāpaḥ, gandhatanmātrātpṛthivī / tebhyo bhūtānītyetāvati vaktavye pañca pañcabhya iti grahaṇaṃ samasaṃkhyākatastadutpattijñāpanārtham / tenaikaikasmāttanmātrādekaikasya viśeṣasyotpattiḥ siddhā / tataśca yadanyeṣāmācāryāṇāmabhipretam ekalakṣaṇebhyastanmātrebhyaḥ parasparānupraveśādekottarā viśeṣāḥ sṛjyanta iti tatpratiṣiddhaṃ bhavati / kintarhi antareṇāpi tanmātrānupraveśamekottarebhyo bhūtebhya ekottarāṇāṃ bhūtaviśeṣāṇāmutpattiḥ / tatra śabdaguṇācchabdatanmātrādākāśamekaguṇam, śabdasparśaguṇātsparśatanmātrāddviguṇo vāyuḥ, śabdasparśarūpaguṇādrūpatanmātrāttriguṇaṃ tejaḥ, śabdasparśarūparasaguṇādrasatanmātrāccaturguṇā āpaḥ, śabdasparśarūparasagandhād gandhatanmātrātpañcaguṇā pṛthivī / atra ca vāyoḥ śītaḥ sparśa apāṃ ca, tejasa uṣṇaḥ, anuṣṇāśītaḥ pṛthivyāḥ / rūpaṃ ca śuklaṃ bhāsvaraṃ ca tejaso'pāṃ ca, kṛṣṇaṃ pṛthivyāḥ / raso madhuro'pām, sādhāraṇaḥ pṛthivyāḥ / gandhastu pārthiva eva tadavayavānupraveśādbhūtāntareṣūpalabhyate / ityete pṛthivyādīnāṃ dharmāḥ / anye ca parasparānugrāhakāḥ / ke punasta ityāha-

ākāro gaurāṃ raukṣyaṃ varaṇaṃ sthairyameva ca /
sthitibhedaḥ kṣamā kṛṣṇacchāyā sarvopabhogyate //
iti te pārthivā dharmāstadviśiṣṭāstathā pare /
jalāgnipavanākāśavyāpakāstānnibodhata //
snehaḥ saukṣmyaṃ prabhā śauklyaṃ mārdavaṃ gauravaṃ ca yat /
śaityaṃ rakṣā pavitratvaṃ santānaścaudakā guṇāḥ //
ūrdhvagaṃ pāvakaṃ dagdhṛ pācakaṃ laghu bhāsvaram /
pradhvaṃsyojasvitā jyotiḥ pūrvābhyāṃ savilakṣaṇam //
tiryaggatiḥ pavitratvamākṣepo nodanaṃ balam /
raukṣyamacchāyatā śaityaṃ vāyordharmāḥ pṛthagvidhāḥ //
sarvatogatiravyūho viṣkambhaśceti te trayaḥ /
ākāśadharmā vijñeyāḥ pūrvadharmavirodhinaḥ //
saṃhatānāṃ tu yatkāryaṃ sāmānyaṃ te gavādayaḥ /
itaretaradharmebhyo viśeṣānnātra saṃśayaḥ //

tatrākārādidharmaiḥ pṛthivyā lokasya copakriyate bhūtāntarāṇāṃ ca / tatrākārāttāvat gavādīnāṃ ghaṭādīnāṃ cākāranirvṛttiḥ gauravādeṣāmavasthānam / raukṣyādapāṃ saṃgraho vaiśadyaṃ ca bhūtānām / varaṇādanabhipretānāṃ chādanam / sthairyādvṛttiḥ prajānāṃ bhūtāntarāṇāṃ ca / sthitermātrādisannidhānādyanugrahaḥ / bhedādghaṭādiniṣpattiḥ / vyūhaścāvayavānām / kṣānterupabhogabhogyatā / kṛṣṇacchāyatvādrātrisampacchāyākāryaprasiddhiśca / sarvopabhogyatvātsarvabhūtānugrahaḥ / evaṃ snehādibhirlokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca / snehādrūpasaṃpadvāyupratīkāro'gniśamanaṃ saṃgrahaśca pṛthivyāḥ / saukṣmyādanupraveśaḥ / śauklyāccandrādvinirvṛttiḥ / mārdavātsnānāvagāhanamekakriyā kaṭhinānām cāvanāmanam / gauravātsantānācca bhūtānugrahārthaṃ srotastvam / śaityāduṣṇapratīkāraḥ / rakṣātaḥ prajāsu ghoraśamanam / pavitratvāddharmopacayaḥ śaucavidhiralakṣyopaghātaśca / santānāddravyasaṃghātaḥ / tathordhvagatyādibhirdharmamātraistejasāṃ lokasya copakriyate bhūtāntarāṇāṃ ca / ūrdhvagateḥ pākaprakāśasiddhiḥ / pāvakatvād dravyaśaucaṃ ca / dāhakatvātkṣārotpattiḥ / śītapratīkāro nabhasaścoṣṇatvaṃ śabdaniṣpattyartham / pācakatvātsvedya svedanamannapaktiḥ pṛthivyavayavānāṃ kriyāyogyatā, tathā bāhyāntarapariṇāmaḥ, rasalohitamāṃsasnāyvasthimajjāśukrāṇāṃ lāghavāddāhyātikramaḥ / bhāsvaratvāddravyāntaraprakāśanam / pradhvaṃsitvāddagdhapakvānāmupabhogaḥ / taijasaḥ prajāpālanam / tathā tiryakpātādibhirdharmairvāyunā lokasya copakāraḥ kriyate bhūtāntarāṇāṃ ca / tiryakpātāddṛṣṭivikṣepo gandhasaṃvahanaṃ ca / pavitratvātpūtidravyapavanam / ākṣepanodanābhyāmutkarṣaḥ prathamaṃ dharmāmbhasaḥ / vyūhaśca śarīre rasādīnāṃ dhātūnāṃ ca / agneścopadhmānamabhidhātaścākāśasya / balātsamīkaraṇaṃ sarveṣām / raukṣyādviśoṣaṇam / acchāyatvādahorātraprasiddhiḥ / śaityāduṣṇapratīkāraḥ / tathā sarvatogatyādibhirdharmairnabhasā lokasyopakāraḥ kriyate bhūtāntarāṇāṃ ca / sarvatogateḥ samantāttulyadeśaśravaṇanāmekaśrutitvam / avyūhaviṣkambhābhyāṃ sarveṣāmavakāśatādānamityuktāḥ pṛthivyādayaḥ / ete viśeṣā ityucyanta iti /
āha, kathaṃ punarete viśeṣā ityucyante ?
yasmāt

śāntā ghorāśca mūḍhāśca // ISk_38 //

tatra śāntāstāvat svasaṃskāraviśeṣayogāttatsannidhau prasādādidharmotpatteḥ / ghorāstu śeṣādidharmanimittatvāt / mūḍhāśca varaṇādidharmahetutvāt / tanmātrāṇi punaraśāntaghoramūḍhāni ato'viśeṣā ityucyante / tadete yathā vyākhyātā aviśeṣā viśeṣāḥ puruṣārthasiddhyarthaṃ bahudhā vyavatiṣṭhante / kasmāt ? na hyeteṣāmekadhāvasthāne puruṣārthaḥ siddhyatīti // 38 //

Like what you read? Consider supporting this website: