Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 40

āha, evamanekaniścayeṣvācāryeṣu bhavataḥ pratipattiriti ?
ucyate- yattāvatpatañjalirāha sūkṣmaśarīraṃ vinivartate punaścānyadutpadyate, tat sūkṣmāsteṣāṃ niyatā iti vacanādasmābhirnābhyupagamyate / tasmāt

pūrvotpannamasaktaṃ niyataṃ mahadādisūkṣmaparyantam /
saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam // ISk_40 //

tatra pūrvotpannamityanena mahadādeḥ sūkṣmaparyantasya liṅgasyāsargapralayānnityatvamāha / asaktamityanena gūḍhasthirabījānupraveśamācaṣṭe / na hi liṅgaṃ kvacidvyāhanyate, kiṃ tarhi likṣādi bījamapyāviśati / badaragolamapi bhitvā praviśati / niyatamityanena pratipuruṣavyavasthāṃ pratijānāti / sādhāraṇo hi mahānprakṛtitvāditi vārṣagaṇānāṃ pakṣaḥ / mahadādītyanena prāṇāṣṭakaṃ parigṛhṇāti pūrvātmānaḥ prāṇādyāśca pañca vāyava iti / sūkṣmaparyantamiti tattvāntarapratiṣedhamāha, etāvadeva nāto'nyaditi / saṃsaratīti gatimācaṣṭe, tataścāvibhutvād bījāveśatyāgau prakhyāto bhavataḥ / nirupabhogamiti śarīrāntarasyāvakāśaṃ karoti / sūkṣmaśarīrasya hyupabhogasāmarthye'bhyupagamyamāne śarīrāntarasya niravakāśatvādanutpattiprasaṃgaḥ syāt / bhāvairadhivāsitamityanena bhāvāṣṭakaparigrahaṃ dyotayati / buddhirūpairiha dharmādibhiradhivāsitam / tatsāmarthyātsarvatrāpratihataṃ prāṇāṣṭakaṃ sūkṣmaśarīre'vasthānagamanamātraphale vyavasthitam / dyutiryakpreteṣu saṃsaratīti tenaiva cārthasiddhau śarīrāntaraparikalpanānarthakyamato na bahūni śarīrāṇi // 40 //

Like what you read? Consider supporting this website: