Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXV

śrīvasiṣṭha uvāca |
svapnābhamādyaṃ cidvyoma kāraṇaṃ dehasaṃvidām |
dṛśyānyatā'saṃbhavataścidvyomnastatkuto vapuḥ || 1 ||
[Analyze grammar]

sargādau svapnasavittirūpaṃ sarvaṃ vinānagha |
na sargo na paro loko dṛśyamāno'pi siddhyati || 2 ||
[Analyze grammar]

asadevānubhūritthamevedaṃ bhāsate jagat |
svapnāṅganāsaṅga iva śāntaṃ cidvyoma kevalam || 3 ||
[Analyze grammar]

evaṃnāmāsti ciddhāturanādinidhano'malaḥ |
śūnyātmaivāccharūpo'pi jagadityavabhāti yaḥ || 4 ||
[Analyze grammar]

malastveṣo'parijñātaḥ parijñātaḥ paraṃ bhavet |
kutaḥ kila pare vyomanyanādinidhane malaḥ || 5 ||
[Analyze grammar]

yadetadvedanaṃ śuddhaṃ tadeva svapnapattanam |
jagattadeva sargādau pṛthvyādeḥ saṃbhavaḥ kutaḥ || 6 ||
[Analyze grammar]

cidvyomātmāvabhāsasya nabhasaḥ sargarūpiṇī |
kṛtā pṛthvyādikalanā manobuddhyāditā tathā || 7 ||
[Analyze grammar]

vāryāvarta ivābhāti pavanaspandavacca yat |
abuddhipūrvaṃ cidvyomni jagadbhānamabhittimat || 8 ||
[Analyze grammar]

paścāttasyaiva tenaiva svayamaiśvaryaśaṃsinā |
kṛtaṃ buddhyādipṛthvyādikalpanaṃ sadasanmayam || 9 ||
[Analyze grammar]

svayameva kacatyacchācchā yeyaṃ svā mahācitiḥ |
sargābhidhānamasyaiva nabha eveha netarat || 10 ||
[Analyze grammar]

na ca kiṃcana nāmāṅga kacatyacchaiva sā smṛtā |
cinmātraikaikakalanaṃ tatamevātmanātmani || 11 ||
[Analyze grammar]

cidākāśaścidākāśe tadidaṃ svamalaṃ vapuḥ |
cittaṃ dṛśyamivābhāti yathā svapne tathā sthitam || 12 ||
[Analyze grammar]

anyathānupapattyārthakāraṇābhāvataḥ svataḥ |
sargādāveva svātmaiva dṛśyaṃ cidvyoma paśyati || 13 ||
[Analyze grammar]

svapnavattacca nirdharma manāgapi na bhidyate |
tasmāccidvyoma cidvyoma śūnyatvaṃ gaganādivat || 14 ||
[Analyze grammar]

yadaiva tatparaṃ brahma sarvarūpavivarjitam |
tadevaikaṃ tathārūpamevaṃ sarvatayā sthitam || 15 ||
[Analyze grammar]

svapne'nubhūyate caitatsvapno hyātmaiva bhāsate |
nānābodhamanānaiva brahmaivāmalameva tat || 16 ||
[Analyze grammar]

brahmaivātmani cidbhāvājjīvatvamiva kalpayat |
rūpamatyajadevācchaṃ manastāmiva gacchati || 17 ||
[Analyze grammar]

idaṃ sarvaṃ tanotīva tacca khātmakameva kham |
bhavatīva jagadrūpaṃ vikārīvāvikāryapi || 18 ||
[Analyze grammar]

mana eva svayaṃ brahmā sa sargasya hṛdi sthitaḥ |
karotyavirataṃ sarvamajasraṃ saṃharatyapi || 19 ||
[Analyze grammar]

pṛthvyādirahito yasminmanohṛdyaṅgavarjite |
anyadvā trijagadbhāti yathā svapne nirākṛti || 20 ||
[Analyze grammar]

deharūpajagadrūpairahamekamanākṛti |
manastiṣṭhāmyanantātma bodhābodhaṃ parābhavam || 21 ||
[Analyze grammar]

neha pṛthvyādi no deho na caivānyāsti dṛśyatā |
jagattayā kevalaṃ khaṃ manaḥ kacakacāyate || 22 ||
[Analyze grammar]

vicāryadṛṣṭyaitadapi na kiṃcidapi vidyate |
kevalaṃ bhāti cinmātramātmanātmani nirghanam || 23 ||
[Analyze grammar]

yato vāco nivartante tūṣṇīṃbhāvo'vaśiṣyate |
vyavahāryapi khātmaiva tadvattiṣṭhati mūkavat || 24 ||
[Analyze grammar]

anantāpāraparyantā cinmātraparameṣṭakā |
tūṣṇīṃ bhūtvā bhavatyeṣa prabuddhaḥ puruṣottamaḥ || 25 ||
[Analyze grammar]

abuddhipūrvaṃ dravato yathāvartādayo'mbhasi |
kriyante brahmaṇā tadvaccittabuddhyādayo jaḍāḥ || 26 ||
[Analyze grammar]

abuddhipūrvaṃ vātena kriyate spandanaṃ yathā |
ananyadevaṃ buddhyādi kriyate paramātmanā || 27 ||
[Analyze grammar]

ananyadātmano vāyoryathā spandanamavyayam |
ananyadātmanastadvaccinmātraṃ paramātmanaḥ || 28 ||
[Analyze grammar]

cidvyoma brahmacinmātramātmā citi mahāniti |
paramātmeti paryāyā jñeyā jñānavatāṃ vara || 29 ||
[Analyze grammar]

brahmonmeṣanimeṣātma spandāspandātma vātavat |
nimeṣo yādṛgevāsya samunmeṣastathā jagat || 30 ||
[Analyze grammar]

dṛśyamasya samunmeṣo dṛśyābhāvo nimeṣaṇam |
ekametannirākāraṃ taddvayorapyupakṣayāt || 31 ||
[Analyze grammar]

nimeṣonmeṣayorekarūpameva paraṃ matam |
ato'sti dṛśyaṃ nāstīti sadasacca sadā citiḥ || 32 ||
[Analyze grammar]

nimeṣo nānya unmeṣānnonmeṣo'pi nimeṣataḥ |
brahmaṇaḥ sargavapuṣo nimeṣonmeṣarūpiṇaḥ || 33 ||
[Analyze grammar]

tadyathāsthitamevedaṃ viddhi śāntamaśeṣataḥ |
ajātamajaraṃ vyoma saumyaṃ samasamaṃ jagat || 34 ||
[Analyze grammar]

cidacityātmakaṃ vyoma rūpaṃ kacakacāyate |
cinnāma tadidaṃ bhāti jagadityeva tadvapuḥ || 35 ||
[Analyze grammar]

na naśyati na cotpannaṃ dṛśyaṃ nāpyanubhūyate |
svayaṃ camatkarotyantaḥ kevalaṃ kevalaiva cit || 36 ||
[Analyze grammar]

mahācidvyomamaṇibhā dṛśyanāmnī nijākarāt |
ananyānyeva bhātāpi bhānubhāsa ivoṣṇatā || 37 ||
[Analyze grammar]

suṣuptaṃ svapnavadbhāti bhāti brahmaiva sargavat |
sarvamekaṃ śivaṃ śāntaṃ nānevāpi sthitaṃ sphurat || 38 ||
[Analyze grammar]

yadyatsaṃvedyate yādṛksadvā'sadvā yathā yadā |
tathānubhūyate tādṛktatsadastvasadastu vā || 39 ||
[Analyze grammar]

anyathānupapattyā cetkāraṇaṃ parikalpyate |
tatsvapnābho jagadbhāvādanyathā nopapadyate || 40 ||
[Analyze grammar]

pramātītātparādviśvamananyaduditaṃ yataḥ |
pramātītamidaṃ caiva kiṃcinnābhyuditaṃ tataḥ || 41 ||
[Analyze grammar]

yasya yadrasikaṃ cittaṃ tattathā tasya gacchati |
brahmaikarasikaṃ tena manastattāṃ samaśnute || 42 ||
[Analyze grammar]

yaccitto yadgataprāṇo jano bhavati sarvadā |
tattena vastviti jñātaṃ jānāti tadasau sphuṭam || 43 ||
[Analyze grammar]

brahmaikarasikaṃ yatsyānmanastattadbhavetkṣaṇāt |
yasya yadrasikaṃ ceto buddhaṃ tena tadeva sat || 44 ||
[Analyze grammar]

viśrāntaṃ yasya vai cittaṃ jantostatparamārthasat |
vyavahṛtyai karotyanyatsadācārādatadrasam || 45 ||
[Analyze grammar]

dvitvaikatvādikalanā neha kācana vidyate |
sattāmātraṃ ca dṛgiyamitaścedalamīkṣyate || 46 ||
[Analyze grammar]

adṛśyadṛśyasadasanmūrtāmūrtadṛśāmiha |
naivāsti na ca nāstyeva kartā bhoktā'thavā kvacit || 47 ||
[Analyze grammar]

idamitthamanādyantaṃ jagatparyāyamātmani |
brahmaikaghanamāśāntaṃ sthitaṃ sthāṇurivādhvani || 48 ||
[Analyze grammar]

yadeva brahma buddhyādi tadevaitannirañjanam |
yadeva gaganaṃ śāntaṃ śūnyaṃ viddhi tadeva tat || 49 ||
[Analyze grammar]

keśoṇḍrakādayo vyomni yathā sadasadātmakāḥ |
dvitāmivāgatā bhānti pare buddhyādayastathā || 50 ||
[Analyze grammar]

tathā buddhyādi dehādi vedanādi parāpare |
anekānyapyananyāni śūnyatvāni yathāmbare || 51 ||
[Analyze grammar]

suṣuptādviśataḥ svapnamekanidrātmano yathā |
sargasthasyāpi na dvitvaṃ naikatvaṃ brahmaṇastathā || 52 ||
[Analyze grammar]

evameva kacatyacchā chāyeyaṃ svā mahāciteḥ |
na ca kiṃcana nāmāṅga kacatyacchaivamāsthitā || 53 ||
[Analyze grammar]

cidvyomni hi cidākāśameva svamamalaṃ vapuḥ |
cetyaṃ dṛśyamivābhāti svapneṣviva yathāsthitam || 54 ||
[Analyze grammar]

anyathānupapattyārthakāraṇābhāvataḥ svataḥ |
cidvyomātmānamevādau dṛśyamityeva paśyati || 55 ||
[Analyze grammar]

sargādāveva khātmaiva dṛśyaṃ bhāti nirākṛti |
saṃbhramaḥ svapnasaṃkalpamithyājñāneṣvivābhitaḥ || 56 ||
[Analyze grammar]

svapnavattacca nirdharma manāgapi na bhidyate |
vikāryapi sadharmāpi cidvyomno vastuno malāt || 57 ||
[Analyze grammar]

tatsvapnanagarākāraṃ sadharmāpyasadharmakam |
śivādananyamevetthaṃ sthitameva nirantaram || 58 ||
[Analyze grammar]

dṛśyaṃ svapnādrivatsvacchaṃ manāgapi na bhidyate |
tasmāccidvyomacidvyomnaḥ śūnyatvaṃ gaganādiva || 59 ||
[Analyze grammar]

yadeva tatparaṃ brahma sarvarūpavivarjitam |
tadevedaṃ tathābhūtameva sargatayā sthitam || 60 ||
[Analyze grammar]

svapne'nubhūyate caitatsvapne hyātmaiva bhāsate |
purāditvena na tu satpurādiracitaṃ tadā || 61 ||
[Analyze grammar]

svapne ca pratyabhijñāyāḥ saṃskārasya smṛtestathā |
na sattā tadidaṃ dṛṣṭamityarthasyātyasaṃbhavāt || 62 ||
[Analyze grammar]

tasmādetattrayaṃ tyaktvā yadbhānaṃ brahmasaṃvidaḥ |
tasya dṛṣṭārthasādṛśyānmūḍhaiḥ smṛtyāditohitā || 63 ||
[Analyze grammar]

yathā yatraiva laharī vāriṇyeti punaḥ punaḥ |
tatraivaiti tathā tadvadananyā khe pare jagat || 64 ||
[Analyze grammar]

vidhayaḥ pratiṣedhāśca sarva eva sadaiva ca |
vibhaktāśca vimiśrāśva pare santi na santi ca || 65 ||
[Analyze grammar]

tasmātsadbrahma sarvātma kimivātra na vidyate |
saiva sattaiva sarvātma caitadapyetadātmakam || 65 ||
[Analyze grammar]

bhrāntasya bhramaṇaṃ bhūmerna bhūrbhrāntaiva vā gaṇaiḥ |
na śāmyati jñāturapi tathābhyāsaṃ vinātra dṛk || 67 ||
[Analyze grammar]

śāstrasyāsya tu yannāma vādanaṃ tadvināparaḥ |
abhyāso dṛśyasaṃśāntyai na bhūto na bhaviṣyati || 68 ||
[Analyze grammar]

na jīvanna mṛtaṃ cittaṃ rodhamāyāti saṃsṛteḥ |
avinābhāvidehatvādvodhāttvetanna paśyati || 69 ||
[Analyze grammar]

sarvadaivāvinābhāvi cittaṃ dṛśyaśarīrayoḥ |
iha cāmutra caitasya bodhānte śāmyataḥ svayam || 70 ||
[Analyze grammar]

cittadṛśyaśarīrāṇi trīṇi śāmyanti bodhataḥ |
pavanaspandasainyāni kāraṇābhāvato yathā || 71 ||
[Analyze grammar]

kāraṇaṃ maurkhyamevāsya taccāsmādeva śāstrataḥ |
kiṃcitsaṃskṛtabuddhīnāṃ vācitādeva śāmyati || 72 ||
[Analyze grammar]

abuddhamuttaragranthātpūrvaṃ pūrvaṃ hi budhyate |
granthaṃ padapadārthajñaḥ khedavānna nivartate || 73 ||
[Analyze grammar]

upāyamidamevāto viddhi śāstraṃ bhramakṣaye |
ananyasādhāraṇatāṃ gatamityanubhūyate || 74 ||
[Analyze grammar]

tasmādasmānmahāśāstrādyathāśakti vicārayet |
bhāgau dvau bhāgamekaṃ vā tena duḥkhakṣayo bhavet || 75 ||
[Analyze grammar]

āruṣeyamidamiti pramādāccenna rocate |
tadanyadātmavijñānaśāstraṃ kiṃcidvicārayet || 76 ||
[Analyze grammar]

anarthenāvicāreṇa vayaḥ kuryānna bhasmasāt |
bodhena jñānasāreṇa dṛśyaṃ kartavyamātmasāt || 77 ||
[Analyze grammar]

āyuṣaḥ kṣaṇa eko'pi sarvaratnairna labhyate |
nīyate tadvṛthā yena pramādaḥ sumahānaho || 78 ||
[Analyze grammar]

anubhūtamapi ca no sadṛśyamidaṃ draṣṭṛsahitamapi |
svapnanijamaraṇabāndhavarodanamiva sadiva kacitamapi || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: