Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXVI

śrīrāma uvāca |
jaganti santyasaṃkhyāni bhaviṣyanti gatāni ca |
tatkathābhiḥ kathaṃ brahmanprabodhayasi māmimam || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jagatsvapneṣu śabdārthasaṃbandho'vagatastvayā |
na nāma na ca lokena vyarthaṃ tatkathanaṃ tataḥ || 2 ||
[Analyze grammar]

yā kathāvagatātmabhyāṃ śabdārthābhyāṃ nigadyate |
budhyate setarā nāntaḥ saiveha vyavahāriṇī || 3 ||
[Analyze grammar]

yadā viditavedyaḥ saṃstrikālāmaladarśanaḥ |
bhaviṣyasi tadā tāni pratyakṣeṇaiva bhotsyase || 4 ||
[Analyze grammar]

svapne cinmātramevādyaṃ svayaṃ bhāti jagattayā |
yathā tathaiva sargādau nātrānyadupapadyate || 5 ||
[Analyze grammar]

aṇāvaṇāvasaṃkhyāni tena santi jaganti khe |
teṣāṃ tānvyavahāraughānsaṃkhyātuṃ ka iva kṣamaḥ || 6 ||
[Analyze grammar]

atraiva me purā proktaṃ matpitrā padmajanmanā |
padmareṇumatākhyānaṃ śrṛṇu tatkathayāmi te || 7 ||
[Analyze grammar]

purā pṛṣṭo mayā brahmā jagajjālamidaṃ kiyat |
kva vā bhātīti vada me brahmovāca tataḥ sa mām || 8 ||
[Analyze grammar]

śrībrahmovāca |
brahmaivedaṃ mune sarvaṃ jagadityavabhāsate |
satāmanantaṃ sattvena jagattvenāsatāmapi || 9 ||
[Analyze grammar]

śubhaṃ mamedamākhyānaṃ śrṛṇu śravaṇabhūṣaṇam |
brahmāṇḍapiṇḍa ityuktaṃ brahmāṇḍākhyānameva ca || 10 ||
[Analyze grammar]

asti khe khādananyātmā cidvyomaparamāṇukaḥ |
śūnyarūpamivākāśe śuddhaḥ spanda ivānile || 11 ||
[Analyze grammar]

so'paśyadātmanā svapna iva jīvatvamātmani |
śūnyarūpamivākāśaṃ pavanaḥ spandanaṃ yathā || 12 ||
[Analyze grammar]

ākāśarūpamajahadeva jīvastataḥ svayam |
apaśyadahamityeva rūpamākāśarūpakam || 13 ||
[Analyze grammar]

ahaṃkārastvahaṃbuddhirityevāpaśyadātmani |
ekaniścayanirmāṇamayī māyānurūpiṇī || 14 ||
[Analyze grammar]

buddhirmanohamityevaṃ svapne paśyadasanmayam |
namayantyātmanātmānamavikalpaṃ vikalpanaiḥ || 15 ||
[Analyze grammar]

apaśyattanmanaḥ svapne dehe pañcendriyaṃ tataḥ |
anākāraṃ ghanākāraṃ svapnādritvamivājñadhīḥ || 16 ||
[Analyze grammar]

dadarśa sa manodeho vapustribhuvanātmakam |
svātmā svātmaiva nirbhitti bhittibhāsuramātatam || 17 ||
[Analyze grammar]

anekabhūtakalitaṃ nānāvayavarajaṅgamam |
kalanākālakalitaṃ kalpitānyonyasaṃgamam || 18 ||
[Analyze grammar]

svapne pratyekamevātra paśyatyādarśabimbitam |
iva trailokyanagaraṃ navaraṅgamanoharam || 19 ||
[Analyze grammar]

atha pratyekamatrāpi navaraṅgamanoharam |
trijagadvetti hṛdaye svādarśa iva bimbitam || 20 ||
[Analyze grammar]

paramāṇoḥ paramāṇoriti santi tanūdare |
atanūni jagantyuccairdhanānīva ca tānyapi || 21 ||
[Analyze grammar]

avidyeyamananteyamavidyātvena cetitā |
brahmatvena parijñātā bhavati brahma nirmalam || 22 ||
[Analyze grammar]

evaṃ draṣṭāpi yaḥ svapnajālaṃ dṛṣṭe na kiṃcana |
ko'tra draṣṭā kuto dṛśyaṃ kva dvaitaṃ kva ca kāraṇam || 23 ||
[Analyze grammar]

sarvaṃ niḥśāntamābhātaṃ khātma nirbhitti kevalam |
brahmātmani sthite svacchamādyantaparivarjitam || 24 ||
[Analyze grammar]

brahmāṇḍalakṣanicayāḥ paramātmanīti nityaṃ sthitā nipuṇamanyavadapyananye |
vāriṇyavāritavisāritaraṅgavegāllolaṃ sthitāmbuparamāṇucayā yathaite || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: