Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXX

īśvara uvāca |
evaṃ sarvamidaṃ viśvaṃ paramātmaiva kevalam |
brahmaiva paramākāśameṣa devaḥ paraḥ smṛtaḥ || 1 ||
[Analyze grammar]

tadetatpūjanaṃ śreyastasmātsarvamavāpyate |
tadeva sargabhūḥ sarvamidaṃ tasminvyavasthitam || 2 ||
[Analyze grammar]

akṛtrimamanādyantamadvitīyamakhaṇḍitam |
avahiḥsādhanāsādhyaṃ sukhaṃ tasmādavāpyate || 3 ||
[Analyze grammar]

prabuddhastvaṃ muniśreṣṭha tenedaṃ tava kathyate |
nātidevārcane yogyaḥ puṣpadhūpacayo mahān || 4 ||
[Analyze grammar]

avyutpannadhiyo ye hi bālapelavacetasaḥ |
kṛtrimārcāmayaṃ teṣāṃ devārcanamudāhṛtam || 5 ||
[Analyze grammar]

śamabodhādyabhāve hi puṣpādyairvārcayanti hi |
mithyaiva kalpitairevamākāre kalpitātmake || 6 ||
[Analyze grammar]

svasaṃkalpakṛtaiḥ kṛtvā kramairarcanamādṛtāḥ |
bālāḥ saṃtoṣamāyānti puṣpadhūpalavārcanaiḥ || 7 ||
[Analyze grammar]

svasaṃkalpakṛtairarthaiḥ kṛtvā devārcanaṃ mudhā |
yataḥ kutaścinmithyātma phalamātraṃ nayanti te || 8 ||
[Analyze grammar]

puṣpadhūpārcanaṃ brahmankalpitaṃ bālabuddhiṣu |
yatsyādbhavādṛśāṃ yogyamarcanaṃ tadvadāmyaham || 9 ||
[Analyze grammar]

asmadādistvasau kaściddevo matimatāṃ vara |
devastribhuvanādhāraḥ paramātmaiva netarat || 10 ||
[Analyze grammar]

śivaḥ sarvapadātītaḥ sarvasaṃkalpanātigaḥ |
sarvasaṃkalpavalito na sarvo na ca sarvakaḥ || 11 ||
[Analyze grammar]

dikkālādyanavacchinnaḥ sarvārambhaprakāśakṛt |
cinmātramūrtiramalo deva ityucyate mune || 12 ||
[Analyze grammar]

saṃvitsarvakalātītā sarvabhāvāntarasthitā |
sarvasattāpradā devī sarvasattāpahāriṇī || 13 ||
[Analyze grammar]

brahma brahmansadasatormadhyaṃ taddeva ucyate |
paramātmaparābhikhyaṃ tatsadomityudāhṛtam || 14 ||
[Analyze grammar]

mahāsattāsvabhāvena sarvatra samatāṃ gatam |
mahāciditi saṃproktaṃ paramārtha iti śrutam || 15 ||
[Analyze grammar]

sthitaṃ sarvatra sarvaṃ tu latāsvantaryathā rasaḥ |
sattāsāmānyarūpeṇa mahāsattātmanāpi ca || 16 ||
[Analyze grammar]

yaccittattvamarundhatyā yaccittattvaṃ tavānagha |
yaccittattvaṃ ca pārvatyā yaccittattvaṃ gaṇeṣu ca || 17 ||
[Analyze grammar]

cittattvaṃ yanmamedaṃ ca cittattvaṃ yajjagatraye |
taddeva iti tattvajñā viduruttamabuddhayaḥ || 18 ||
[Analyze grammar]

pādapāṇyādimānanyo yo vā devaḥ prakalpyate |
saṃvinmātrādṛte brahmankiṃsāraḥ kila kathyatām || 19 ||
[Analyze grammar]

cinmātrameva saṃsārasāraḥ sakalasāratām |
gataḥ sa devaḥ sarvo'haṃ tasmātsarvamavāpyate || 20 ||
[Analyze grammar]

na sa dūre sthito brahmanna duṣprāpaḥ sa kasyacit |
saṃsthitaḥ sa sadā dehe sarvatraiva ca khe tathā || 21 ||
[Analyze grammar]

sa karoti sa cāśnāti sa bibharti prayāti ca |
saniḥśvasiti saṃvettāso'ṅgānyaṅgāni vetti ca || 22 ||
[Analyze grammar]

so'syāṃ vicitraceṣṭāyāṃ prakāśinyāṃ ca tadvaśāt |
tatsvarūpanibaddhāyāṃ puryāmāste munīśvara || 23 ||
[Analyze grammar]

śarīrāvasathāyāṃ ca calāyāṃ tatprasādataḥ |
so'syāṃ gahanakośāyāṃ hradguhāyāṃ guheśvaraḥ || 24 ||
[Analyze grammar]

manaḥṣaṣṭhendriyācārasattātītāmalātmanaḥ |
tasya saṃvyavahārārthaṃ saṃjñā ciditi kalpitā || 25 ||
[Analyze grammar]

sa eṣa cinmayaḥ sūkṣmaḥ sarvavyāpī nirañjanaḥ |
imaṃ bhāsvaramābhāsaṃ karoti na karoti ca || 26 ||
[Analyze grammar]

sā cidatyantavimalā jagadarthaṃ jagatkriyām |
imāṃ rañjayati prājña raseneva madhurlatām || 27 ||
[Analyze grammar]

cāravo ye camatkārāścitaściti yathāsthitam |
camatkurvanti kila te tena kecinnabhobhidhāḥ || 28 ||
[Analyze grammar]

kecijjīvābhidhānāśca keciccittābhidhānakāḥ |
kecitkalābhidhānāśca keciddeśābhidhānakāḥ || 29 ||
[Analyze grammar]

kecitkriyābhidhānāśca kecidravyābhidhānakāḥ |
kecidbhāvavikārādijātyaucityābhidhānakāḥ || 30 ||
[Analyze grammar]

prakāśābhidhānāḥ kecitkecicchailatamobhidhāḥ |
arkendrādyabhidhāḥ kecitkecidyakṣābhidhānakāḥ || 31 ||
[Analyze grammar]

niricchasvasvabhāvena vasantena yathāṅkuraḥ |
tanyate tadvadeveyaṃ jagallakṣmīścidātmanā || 32 ||
[Analyze grammar]

cidevāsu samagrāsu sarvadaivaikikaiva hi |
trailokyāmbhodhisaṃsthāsu śarīrajalajālikā || 33 ||
[Analyze grammar]

śarīrapaṅkajabhrāntamanobhramarasaṃbhṛtām |
āsvādayati saṃkalpamadhusattāṃ cidīśvarī || 34 ||
[Analyze grammar]

sasurāsuragandharvaṃ saśailārṇavakaṃ jagat |
citi sthitaṃ pravahati jalāvarte jalaṃ yathā || 35 ||
[Analyze grammar]

bandhacittamayācāracārucañcuracakrikam |
saṃsāracakraṃ ciccakre bhrāmyati bhramabhājanam || 36 ||
[Analyze grammar]

ciccaturbhujarūpeṇa jaghānāsuramaṇḍalam |
kālo jaladakhaṇḍena sāyudhena yathā''tapam || 37 ||
[Analyze grammar]

citrtrinetratayā brahmanvṛṣaśītāṃśucihnayā |
gaurīkamalinīvakrapadmaṣaṭpadatāṃ gatā || 38 ||
[Analyze grammar]

viṣṇoḥ padmālitāmetya ciddhyānādhīnamānasā |
trayī nalinyāḥ sarasīṃ dhatte paitāmahīṃ sthitim || 39 ||
[Analyze grammar]

cito brahmanvicitrāṇi śarīrāṇīha bhūriśaḥ |
patrāṇīva tarorhemni keyūrādikriyeva ca || 40 ||
[Analyze grammar]

citsamastasurānīkaparivanditapādayā |
trailokyacūḍāmaṇitāṃ dhatte vāsavalīlayā || 41 ||
[Analyze grammar]

citsubhāsvaratāmetya trailokyodaraḍambare |
patatyudeti saṃyāti svātmanyevābdhivārivat || 42 ||
[Analyze grammar]

ciccandrikā caturdikṣu avabhāsaṃ vitanvatī |
vikāsayati niḥśeṣabhūtasattākumudvatīm || 43 ||
[Analyze grammar]

ciddarpaṇamahālakṣmīstrijagatpratibimbitam |
gṛhṇātyanugraheṇāntaḥ svagarbhamiva garbhiṇī || 44 ||
[Analyze grammar]

ciccaturdaśabhūtānāṃ maṇḍalāni mahānti ca |
bhūtīkaroti vāriśrīḥ samudrasvamivāmbudhiḥ || 45 ||
[Analyze grammar]

vicitrālokakusumā ghanasaṃkalpapallavā |
vyomakedārikārūḍhā sattaughaphalaśālinī || 46 ||
[Analyze grammar]

jīvajālarajaḥpuñjavāsanārasarañjitā |
saṃvedanatvagvalitā cittehākalikākulā || 47 ||
[Analyze grammar]

atītāsaṃkhyatrijagatkesarojjvalarūpiṇī |
anārataspandamahāvilāsollāsahāsinī || 48 ||
[Analyze grammar]

sarvartuparvaparuṣā jaḍaśailādigulmakā |
vigrahagranthivalitā mūlāgraparivartitā || 49 ||
[Analyze grammar]

cillateyaṃ vikasitā pelavaṃ sadasadvapuḥ |
vicitraṃ dṛśyakusumaṃ parāmarśāsahaṃ bahu || 50 ||
[Analyze grammar]

anayeha hi sarvatra cchāyācchamiva janyate |
manyate tanyate vastu gīyate kriyate'pi ca || 51 ||
[Analyze grammar]

mahācitānayā nityaṃ bhāsante bhāskarādayaḥ |
dehāḥ svadante ca mithastatsaccijjaḍavibhramaiḥ || 52 ||
[Analyze grammar]

citā cāvartavartinyā siddhānyeva pranṛtyati |
jagajjālarajolekhā tatsattā dṛśyadehinī || 53 ||
[Analyze grammar]

citsarvaṃ jagadārambhamimaṃ prakaṭayatyalam |
trailokyadīpakaśikhādīpo varṇāśrayaṃ yathā || 54 ||
[Analyze grammar]

ciccandrabimbe vimale śaśavatprāpya saṃgamam |
sarvatra lakṣyatāmeti padārthaśrīrjagadgatā || 55 ||
[Analyze grammar]

cidrasāyanasekena padārthapaṭalāvalī |
rūpameti phalaṃ caiva prāvṛṭsikteva sallatā || 56 ||
[Analyze grammar]

cicchāyayaiva sarvasya jāḍyaṃ samyagudeti ca |
sarvasyāsya śarīrasya gṛhasyeva tamastviha || 57 ||
[Analyze grammar]

ciccamatkṛtayo dehe na bhaveyurimā yadi |
trailokyadehāstyaktvaite na spṛśeyuḥ kilākṛtim || 58 ||
[Analyze grammar]

cidākāśaprakāśe'sminsaṃkalpaśiśudhāriṇī |
kriyākulavadhūrdehagṛhe sphurati cañcalā || 59 ||
[Analyze grammar]

cidālokaṃ vinā kasya rasanāgre sphurannapi |
kathaṃ kadā prakaṭatāmeti dṛṣṭaḥ kva vā rasaḥ || 60 ||
[Analyze grammar]

śrṛṇvaṅga svāṅgaśākho'pi kuntalālilato'pyalam |
cinmajjanaṃ vinā dehavṛkṣaḥ ka iva rājate || 61 ||
[Analyze grammar]

vardhate viluṭhatyatti ciccarācarakāriṇī |
cidevāstītarannāsti cinmātramidamutthitam || 62 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktavāṃstadā tryakṣaḥ sudhāṃśusvacchayā girā |
punaḥ pṛṣṭo mayā rāma sudhāṃśusvacchayā girā || 63 ||
[Analyze grammar]

yadi sarvagatā deva cidastyekā tadātmakaḥ |
tadayaṃ cāvanisphāramayāndheva na cetati || 64 ||
[Analyze grammar]

ayaṃ citvānpurā bhūtvā ciddhīnaḥ saṃprati sthitaḥ |
itīyaṃ kalpanā loke pratyakṣānubhavā katham || 65 ||
[Analyze grammar]

īśvara uvāca |
śrṛṇvetadakhilaṃ brahmanyadā pṛṣṭaṃ vadāmi te |
mahānayaṃ tvayā praśnaḥ kṛto brahmavidāṃ vara || 66 ||
[Analyze grammar]

cidasti hi śarīreha sarvabhūtamayātmikā |
calonmukhātmikaikā tu nirvikalpā parā smṛtā || 67 ||
[Analyze grammar]

saṃkalpabuddhā saivāntaḥ svayamanyeva saṃsthitā |
saṃkalpitetaravarā dauḥśīlyaṃ strī yathā gatā || 68 ||
[Analyze grammar]

sa eva hi pumānkopādyathehānya iva kṣaṇāt |
bhavatyevaṃ vikalpāṅkā citsvarūpānyatāṃ gatā || 69 ||
[Analyze grammar]

vikalpakalpitā brahmaṃścitsvarūpaparicyutā |
jāḍyaṃ kramādbhāvayantī prayāti kalanāpadam || 70 ||
[Analyze grammar]

citsvayaṃ cetyatāmeti sākāśaparamāṇutām |
śabdabījātmikāṃ paścādvātatanmātragāminī || 71 ||
[Analyze grammar]

deśakālavibhāgāntā tanmātravalitā kramāt |
jīvo bhūtvā bhavatyāśu buddhiḥ paścādahaṃ manaḥ || 72 ||
[Analyze grammar]

manastvaṃ samupāyātā saṃsāramavalambate |
caṇḍālo'smīti mananāccaṇḍālatvamiva dvijaḥ || 73 ||
[Analyze grammar]

saṃkalpitā'prabodhena jāḍyā'viśvaprabodhinī |
śabalaṃ rūpamāsādya saṃkalpādyātyanāratam || 74 ||
[Analyze grammar]

anantasaṃkalpamayī jāḍyasaṃkalpapīvarā |
cijjāḍyānmodamāyāti payaḥ pāṣāṇatāmiva || 75 ||
[Analyze grammar]

tataścittaṃ manomoho māyeti vihitābhidhā |
jāḍyaṃ nipuṇamāśritya saṃsāre jāyate mune || 76 ||
[Analyze grammar]

mohamāndyamupāyātā tṛṣṇānigaḍapīḍitā |
kāmakrodhabhayopetā bhāvābhāvātipātinī || 77 ||
[Analyze grammar]

tyaktānantanijābhogā vyavacchedavikāriṇī |
duḥkhadāvānalātaptā śokāśivakṛśāśayā || 78 ||
[Analyze grammar]

iyamasmīti bhāvena śūnyena vikalīkṛtā |
dehamātragṛhītāsthā paraṃ dainyamupāgatā || 79 ||
[Analyze grammar]

magnā mohamahāpaṅke jīrṇeva vanadantinī |
bhāvābhāvalatādolā parilolaśarīrakā || 80 ||
[Analyze grammar]

asārāpārasaṃsāravikāravyavahāriṇī |
tāpopataptahṛdayā rāgatejonurañjitā || 81 ||
[Analyze grammar]

nijayūthaparibhraṣṭā mṛgīvāvaśatāṃ gatā |
āvirbhāvoditākārā tirobhāve'stamāgatā || 82 ||
[Analyze grammar]

svasaṃkalpopayātāsu bhītā saṃbhramadṛṣṭiṣu |
palāyate vāṣvanyāsu vetāleṣviva bālikā || 83 ||
[Analyze grammar]

uṣṭrīva madhuraṃ vinduṃ vāñchate bhāvitaṃ sukham |
avāntaraparibhraṣṭā doṣāddoṣaṃ patatyadhaḥ || 84 ||
[Analyze grammar]

paraṃ vaiṣamyamāyāti saṃkaṭātsaṃkaṭaṃ gatā |
duḥkhādduḥkhaṃ nipatitā vipado vipadi sthitā || 85 ||
[Analyze grammar]

nānānarthagaṇopetā ceṣṭāparavaśāśayā |
kaṣṭātkaṣṭamanuprāptā paritāpānutāpinī || 86 ||
[Analyze grammar]

kramādābaddhavaidagdhyādvaidagdhyāṅgamupāgatā |
vicitrabandhanirmāṇaparākramapadaṃ gatā || 87 ||
[Analyze grammar]

sarvataḥ śaṅkate bhītā prāṇātyayamupāgatā |
kṣīṇatoyeva śapharī vivartanaparāyaṇā || 88 ||
[Analyze grammar]

bālye vivaśasarvārthā yauvane cintayā''vṛtā |
vārdhake'pyatiduḥkhārtā mṛtā karmavaśīkṛtā || 89 ||
[Analyze grammar]

jāyate svarganagare nāgī pātālakoṭare |
āsurī daityavivare narastrī vasudhātale || 90 ||
[Analyze grammar]

rākṣasī rākṣasādhāre vānarī vanakoṭare |
siṃhī girīndraśikhare kinnarī kulaparvate || 91 ||
[Analyze grammar]

vidyādharī devagirau vyālī ca vanagartake |
latā tarau khagī nīḍe vīrutsānau vane mṛgī || 92 ||
[Analyze grammar]

śete nārāyaṇo'mbhodhau dhyānī brahmapure'bjajaḥ |
kāntāgato haraḥ śaile svarge suravaro hariḥ || 93 ||
[Analyze grammar]

dinaṃ karoti tīkṣṇāṃśurvarṣatyambudharo jalam |
karoti śvasanaṃ saṃvitsaparvatamahodadhim || 94 ||
[Analyze grammar]

ṛtucakraṃ pravahati sahasā kālamaṇḍalam |
dinarātritayopaiti tejastimiratāṃ kramāt || 95 ||
[Analyze grammar]

kvacidbījarasollāsātkvacitpāṣāṇamauninī |
kvacinnadī rasavatī kvacitkumudavistṛtiḥ || 96 ||
[Analyze grammar]

kvacitphalāvalīpākaiḥ kvacitkāṣṭhānalādibhiḥ |
kvacicchaityahimadvāri kvacitkhādi na kiṃcana || 97 ||
[Analyze grammar]

kvacidujjvalitākārā kvacitkaṣṭā śilā kvacit |
kvacinnīlātha haritā kvacidagniḥ kvacinmahī || 98 ||
[Analyze grammar]

sarvātmatvātsarvagatvātsarvaśaktitvayogataḥ |
sarvatvādevaṃrūpaiva khādapyacchaiva sā parā || 99 ||
[Analyze grammar]

ciccinoti yathātmānaṃ yena yatra yadā yadā |
tattathānubhavatyambu spandādvīcyāditāṃ yathā || 100 ||
[Analyze grammar]

haṃsī krauñcī bakī kākī sārasī turagī vṛkī |
bakī balākā hariṇī vānarī kinnarī śunī || 101 ||
[Analyze grammar]

vaṭīkā piṅgalī śālī makṣikā bhramarī śukī |
dhīḥ śrīrhrīḥ prītī ratiśca śaṃbarī śarvarī śaśī || 102 ||
[Analyze grammar]

etāsvanyāsu cānyāsu paribhramati yoniṣu |
vivartamānasaṃsāre jalāvarte tṛṇaṃ yathā || 103 ||
[Analyze grammar]

bibhetyatha svasaṃkalpātsvaśabdādiva gardabhī |
nānayā sadṛganyāsti mugdhā bālā calā'balā || 104 ||
[Analyze grammar]

eṣā sā kathitā tubhyaṃ jīvaśaktirmahāmune |
prākṛtācāravivaśā varākī paśudharmiṇī || 105 ||
[Analyze grammar]

karmātmetyabhidhāṃ prāptā śocyāsya paramātmanaḥ |
anantaṃ duḥkhabahulaṃ svayaṃ vibhramamāśritā || 106 ||
[Analyze grammar]

asadevānayākrāntaṃ vināśi sahajaṃ malam |
taṇḍuleneva kañcūkamananyayā'vyavasthitam || 107 ||
[Analyze grammar]

anantavibhavabhraṣṭā daurbhāgyaparitāpinī |
śocantī prāpya jīvatvaṃ bhartṛhīneva nāyikā || 108 ||
[Analyze grammar]

jaḍagateravalokaya śaktatāṃ nijapadasmaraṇena vineha cit |
vrajati kaṣṭamadhaḥ patanāya yā yadaraghaṭṭaghaṭīghanapīṭhavat || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: