Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXI

īśvara uvāca |
cinotyalīkamevaivaṃ saduḥkhāsmīti bhāvanāt |
citsvapnakṣībatāmohapatitā saṃbhrame yathā || 1 ||
[Analyze grammar]

amṛtāpi mṛtāsmīti viparyastamatirvadhūḥ |
yathā rodityanaṣṭaiva naṣṭāsmīti tathaiva cit || 2 ||
[Analyze grammar]

akāraṇaṃ viparyastā matirbhrāntamapi sthiram |
yathā jagatpaśyatīdaṃ tathāhaṃtābhramāccitiḥ || 3 ||
[Analyze grammar]

cittaṃ hi kāraṇaṃ tvasyāḥ saṃsārānubhave citeḥ |
na ca tatkāraṇaṃ kiṃciccittvānyatvātyasaṃbhavāt || 4 ||
[Analyze grammar]

evaṃ hi kāraṇābhāvāccetyasyāsaṃbhavāditi |
nāsau cittaṃ tataścetyaṃ yatnataścetyate yayā || 5 ||
[Analyze grammar]

na dṛśyadarśanadraṣṭrarūpaṃ tailamivopale |
na kartṛkarmakaraṇaṃ dṛśīndāviva kṛṣṇatā || 6 ||
[Analyze grammar]

na mātṛmeyamānāni nabhasīva navāṅkuraḥ |
na ciccetanacetyādi nandane khadiro yathā || 7 ||
[Analyze grammar]

nāhaṃtvatvaṃtvatattvādi parvatatvamivāmbare |
sadehatvānyadehatve śaṅkhatvamiva kajjale || 8 ||
[Analyze grammar]

nānā'nānā na cāpyantaraṇāviva sumeravaḥ |
na ca śabdārthaśabdaśrīrmahoṣaralatā yathā || 9 ||
[Analyze grammar]

neti neti na caivārkamaṇḍale rajanī yathā |
na vastutāvastute ca tuṣāre tu yathoṣṇatā || 10 ||
[Analyze grammar]

na śūnyatāśūnyate vā śilākośa iva drumaḥ |
śūnyatāśūnyatā nāma mahatī kha ivākhatā || 11 ||
[Analyze grammar]

kevala kevalībhāvasvacchataivāvaśiṣyate |
na cittātkasyaciddoṣājjātayaitadavāpyate || 12 ||
[Analyze grammar]

tatsarvabhāvanāmātreṇānarthaḥ prakṛtaḥ sthitaḥ |
tajjñe'pyabhāvanāmātreṇānartha upaśāmyati || 13 ||
[Analyze grammar]

tajjñe'pyabhāvanāmātrādṛte'nyatropayujyate |
na tṛṇaṃ na ca trailokyamiti svāyattatātra yā || 14 ||
[Analyze grammar]

svāyatta eva caiṣo'rtho duḥsādhyo bhāvanāsthitaḥ |
yadyanna sādhyate puṃsā tatkathaṃ kveva labhyate || 15 ||
[Analyze grammar]

nirvikalpādvitīyā cidyāsau sakalagā satī |
paramaikā parā sācchā dīpikā tejasāmapi || 16 ||
[Analyze grammar]

saiṣāvabhāsanakarī sarvagā nityanirmalā |
nityoditā nirmanaskā nirvikārā nirañjanā || 17 ||
[Analyze grammar]

ghaṭe paṭe vaṭe kuḍye śakaṭe vānare khare |
asure sāgare bhūte nare nāge ca saṃsthitā || 18 ||
[Analyze grammar]

sākṣivattiṣṭhati satī spandate na ca kutracit |
dīpaḥ prakāśanāyeva karoti na punaḥ kriyām || 19 ||
[Analyze grammar]

malināpyamunaiṣā sā'vikalpāḍhyā vikalpinī |
jaḍevāpyajaḍābhāsā na sarvā sarvagaiva ca || 20 ||
[Analyze grammar]

nirvikalpā parā sūkṣmā ciccinoti svasaṃvidam |
vātāvātāṅgamarmādi yathā yantrādiveṣṭane || 21 ||
[Analyze grammar]

rūpālokamanaskāravalitā cidabodhataḥ |
bodhataścaiva bhavati nidrāṃ sadasatī yataḥ || 22 ||
[Analyze grammar]

sā paraiva cidatyacchā cintāmāyāti cetanāt |
sādhureva yathā'sādhurbhāvite durjanaiṣaṇāḥ || 23 ||
[Analyze grammar]

malena svarṇamāyāti tāmratāṃ malamārjanāt |
punaḥ kanakatāmeti yathā citparamā tathā || 24 ||
[Analyze grammar]

svāropaśāntyā svādarśo yathaiti pratimāsthitim |
tathā sargamivāgamya bodhātsvaṃ yāti tatpadam || 25 ||
[Analyze grammar]

abhāvavedanādasyāḥ saṃsāraḥ saṃpravartate |
svabhāvavedanādeṣa tvasadevopaśāmyati || 26 ||
[Analyze grammar]

yadā cittvāccinotyantaranyatāmasatīṃ tadā |
ahaṃtāmiva saṃprāpya naśyatīvāpyanāśinī || 27 ||
[Analyze grammar]

īṣatspandādadho yāti bhṛguprāntāttaroḥ phalam |
yathā tathaiṣa saṃvitteradhaḥpāto mahāniva || 28 ||
[Analyze grammar]

rūpādīnāṃ tu sattaiṣā cita evāmalaiva cit |
dvitvaikatve tvabodhotthe bodhena vilayaṃ gate || 29 ||
[Analyze grammar]

sattāmātreṇa cittasya bodhaścittendriyādiṣu |
ālokasattāmātreṇa vyavahāraḥ kriyāsviva || 30 ||
[Analyze grammar]

vātātkanīnikāspandastaddīptirdṛṣṭirucyate |
tadbāhyavati tadrūparūpabodhastu citparā || 31 ||
[Analyze grammar]

tvaṅmārutau jaḍau tucchau tatsaṅgaḥ sparśa ucyate |
mananaṃ sparśasaṃvittistatsaṃvittistu citparā || 32 ||
[Analyze grammar]

gandhatanmātrapavanasaṃbandho gandhasaṃvidaḥ |
āsāṃ tu manasā hīnaṃ vedanaṃ paramaiva cit || 33 ||
[Analyze grammar]

śabdatanmātraśravaṇavātasaṅgānmano vinā |
suṣuptasadṛśī saṃvitparamā cidudāhṛtā || 34 ||
[Analyze grammar]

kriyonmukhatvaṃ saṃkalpātsaṃkalpo mananakramaḥ |
mananaṃ cittakāluṣyamātmā cinnirmalā bhavet || 35 ||
[Analyze grammar]

citprakāśātmikā nityā svātmanyevāvasaṃsthitā |
idamantarjagaddhatte sanniveśaṃ yathā śilā || 36 ||
[Analyze grammar]

advitīyā dadhānedaṃ vikārādivivarjitam |
nāstameti na codeti spandate no na vardhate || 37 ||
[Analyze grammar]

saṃkalpājjīvatāmetya niḥsaṃkalpātmanātmanā |
cijjaḍaṃ no jaḍaṃ bhāvaṃ bhāvayantī svasaṃsthitā || 38 ||
[Analyze grammar]

rathastvasyāściterjīvo jīvasyāhaṃkṛtī rathaḥ |
ahaṃkṛte ratho buddhistato buddhermano rathaḥ || 39 ||
[Analyze grammar]

manasastu rathaḥ prāṇaḥ prāṇasyākṣagaṇo rathaḥ |
akṣaughasya ratho deho dehasya syandano rathaḥ || 40 ||
[Analyze grammar]

spandanaṃ karma saṃsāre jarāmaraṇapañjaram |
evaṃ pravartitaṃ cakramidamādivibhūtijam || 41 ||
[Analyze grammar]

pratibhāsata evātmanyasatsvapna ivātataḥ |
manāgapi na satyātma mṛgatṛṣṇāmbuvatsthitam || 42 ||
[Analyze grammar]

rathastvatra smṛtaḥ prāṇaḥ kalpanāyā munīśvara |
yatra prāṇamaruttatra mananaṃ paritiṣṭhati || 43 ||
[Analyze grammar]

ālokaśrīḥ sthitā yatra rūpaṃ tatraiva rājate |
prāṇo balī sthito yatra tadeva parivepati || 44 ||
[Analyze grammar]

yatprayāti vanaṃ vātyā tadeva parighūrṇate |
manasyākāśasaṃlīne na prāṇaḥ parivepati || 45 ||
[Analyze grammar]

tejasyasattāmāyāte na rūpamiva rājate |
prāṇe praśānte maruti manontarna manāgapi || 46 ||
[Analyze grammar]

vātyāyāmupaśāntāyāṃ rajo na parikampate |
yatra prāṇo marudyāti manastatraiva tiṣṭhati || 47 ||
[Analyze grammar]

yatra yatrānusarati rathastatraiva sārathiḥ |
prāṇasaṃpreritaṃ cittaṃ yāti deśāntare kṣaṇāt || 48 ||
[Analyze grammar]

kṣepaṇonmuktapāṣāṇa iva tatrānyathā kṣayi |
yatra puṣpaṃ tatra gandho yatrāgnistatra soṣṇatā || 49 ||
[Analyze grammar]

yatra prāṇo marudyāti yatrendustatra tacchaviḥ |
saṃvittiḥ pavanaspandānnāḍīsaṃsparśanaśca saḥ || 50 ||
[Analyze grammar]

saṃvittisphāratā cittaṃ manastatprāṇakoṭare |
sarvatra vidyate saṃvidvyomasvacchā jaḍājaḍe || 51 ||
[Analyze grammar]

kṣubhyantīva tu sā prāṇaspandādityanubhūyate |
sattāmātrasvarūpeṇa jaḍeṣu samavasthitā || 52 ||
[Analyze grammar]

prāṇasaṃbodhitā vetti vedanātmatayā jaḍe |
nānāsphārasamullāsairyaḥ pūrvaṃ parivalgati |
prāṇe'tīte tvamananaḥ sa evāśu na vepati || 53 ||
[Analyze grammar]

puryaṣṭake citparamā sve mune pratibimbati |
ādarśa eva pratimā dṛśyate nopalādiṣu || 54 ||
[Analyze grammar]

manaḥ puryaṣṭakaṃ viddhi sarvakāryaikakāraṇam |
tadaiva bhedaiḥ kathitamanyaiḥ svāśayakalpitaiḥ || 55 ||
[Analyze grammar]

yasmādudeti kalanākuladṛśyajālaṃ yattatra ca sthitavadityanubhūtamuccaiḥ |
yasmānmano viparivartati dehadṛṣṭyā sarvaṃ tu tatparamavastviti viddhi viśvam || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: