Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIX

śrīvālmīkiruvāca |
ityākarṇayati svasthasamacetasi rāghave |
viśrānte svātmani svairaṃ paramānandamāgate || 2 ||
[Analyze grammar]

tatrastheṣu ca sarveṣu teṣūpaśamaśāliṣu |
rāghavasyātmaviśrānteḥ sthityarthaṃ vacanāmṛtam || 2 ||
[Analyze grammar]

virarāma munervāri sasyeṣvambudharādiva |
atha yāte muhūrtārdhe rāghave pratibodhite || 3 ||
[Analyze grammar]

punarāha tamevārthaṃ vasiṣṭho vadatāṃ varaḥ |
śrīvasiṣṭha uvāca |
rāma samyakprabuddho'si svātmānamasi labdhavān || 4 ||
[Analyze grammar]

evamevāvalambyārthaṃ tiṣṭha neha padaṃ kṛthāḥ |
idaṃ saṃsāracakraṃ hi nābhau saṃkalpamātrake || 5 ||
[Analyze grammar]

saṃrodhitāyāṃ vahanādraghunandana ruddhyate |
kṣobhitāyāṃ manonābhyāmidaṃ saṃsāracakrakam || 6 ||
[Analyze grammar]

prayatnādrodhitamapi pravahatyeva vegataḥ |
paraṃ pauruṣamāsthāya balaṃ prajñāṃ ca yuktitaḥ || 7 ||
[Analyze grammar]

nābhiṃ saṃsāracakrasya cittameva nirodhayet |
prajñāsaujanyayuktena śāstrasaṃvalitena ca || 8 ||
[Analyze grammar]

pauruṣeṇa na yatprāptaṃ na tatkvacana labhyate |
daivaikaparatāṃ tyaktvā bālabodhopakalpitām || 9 ||
[Analyze grammar]

nijaṃ prayatnamāśritya cittamādau nirodhayet |
āviriñcātpravṛttena bhrameṇājñānarūpiṇā || 10 ||
[Analyze grammar]

asadeva sadābhāsamidamālakṣyate'nagha |
ajñānabhramavistāramātrakākṛtayo'nagha || 11 ||
[Analyze grammar]

ime dehā bhramantīha sarvadharmātsamutthitāḥ |
saṃkalpaḥ punarastveva dehasyārthe kadācana || 12 ||
[Analyze grammar]

sukhaduḥkhavicāritvaṃ na kāryaṃ rāma dhīmatā |
duḥkhamlānamukhaḥ kledī prasannātkledavarjitāt || 13 ||
[Analyze grammar]

api citranarāddehanarastucchataraḥ smṛtaḥ |
ādhivyādhiparimlāne svayaṃ kledini nāśini || 14 ||
[Analyze grammar]

na tathā sthiratā dehe citrapuṃso yathā kila |
vināśito hi citrastho deho naśyati nānyathā || 15 ||
[Analyze grammar]

avaśyanāśo māṃsātmā svayaṃ deho vinaśyati |
pālitaḥ susthirāṃ śobhāmādatte citramānavaḥ || 16 ||
[Analyze grammar]

dehastu pālito'pyuccairnaśyatyeva na vardhate |
tena śreṣṭhaścitradeho nāyaṃ saṃkalpadehakaḥ || 17 ||
[Analyze grammar]

ye guṇāścitradehe hi na te saṃkalpadehake |
citradehādapi jaḍādyo'yaṃ tucchataraḥ kila || 18 ||
[Analyze grammar]

tasminmāṃsamaye dehe kaivāsthā bhavato'nagha |
dīrghasaṃkalpadeho'yaṃ tasminnāsthā mahāmate || 19 ||
[Analyze grammar]

svapnasaṃkalpajāddehādapi tucchataro hyayam |
alpasaṃkalpajo dīrghaiḥ sukhaduḥkhairna gṛhyate || 20 ||
[Analyze grammar]

dīrghasaṃkalpajaścāyaṃ dīrghaduḥkhena duḥkhitaḥ |
deho hi saṃkalpamayo nāyamasti na vāsti naḥ || 21 ||
[Analyze grammar]

kiṃ vyarthametadarthaṃ hi mūḍho'yaṃ kleśabhājanam |
yathā citramaye puṃsi kṣate kṣīṇe na tatkṣatiḥ || 22 ||
[Analyze grammar]

tathā saṃkalpapuruṣe kṣate kṣīṇe na tatkṣatiḥ |
yathā manorājyamaye kṣate kṣīṇe na tatkṣatiḥ || 23 ||
[Analyze grammar]

yathā dvitīye śaśini kṣate kṣīṇe na tatkṣatiḥ |
yathā svapnasamārambhe kṣate kṣīṇe na tatkṣatiḥ || 24 ||
[Analyze grammar]

yathā nadyātapajale kṣate kṣīṇe na tatkṣatiḥ |
saṃkalpamātraracite prakṛtyaiva ca nāśini || 25 ||
[Analyze grammar]

tathā śarīrayantre'sminkṣate kṣīṇe na tatkṣatiḥ |
dīrghasvapnamaye hyasmiṃścittasaṃkalpakalpite || 26 ||
[Analyze grammar]

bhūṣite dūṣite dehe na hi kiṃciccitaḥ kṣatam |
na cidantamupāyāti nātmā calati rāghava || 27 ||
[Analyze grammar]

na brahma vikṛtiṃ yāti kiṃvā dehakṣaye kṣatam |
bhramaccakropariṣṭho hi pūrvacakropacakravat || 28 ||
[Analyze grammar]

yathā paśyati dikcakraṃ bhramadatyantamohitaḥ |
akasmādeva ruḍhena mithyājñānena valgatā || 29 ||
[Analyze grammar]

tatrasthena tathaivedaṃ dṛśyate dehacakrakam |
bhramitaṃ ca bhramadūpaṃ patadrūpaṃ prapātitam || 30 ||
[Analyze grammar]

hataṃ ca hanyamānaṃ ca dṛśyate dehacakrakam |
dhīratāmalamālambya ghanabhramamimaṃ tyajet || 31 ||
[Analyze grammar]

saṃkalpena kṛto deho mithyājñānena sannasan |
asatyena kṛtaṃ yasmānna tatsatyaṃ kadācana || 32 ||
[Analyze grammar]

asadabhyutthito deho rajjvāmiva bhujaṃgadhīḥ |
asatyāmeva satyāṃ ca karotyapi jagatkriyām || 33 ||
[Analyze grammar]

jaḍena rāma kriyate yanna tatkṛtamucyate |
kurvannapi tadā deho na kartā kvacideva hi || 34 ||
[Analyze grammar]

nirīho hi jaḍo deho nātmano'syābhivāñchitam |
kartā na kaścidevāto draṣṭā kevalamasya saḥ || 35 ||
[Analyze grammar]

yathā dīpo nivātasthaḥ svātmanyevāvatiṣṭhate |
sākṣivatsarvabhāveṣu tathā tiṣṭhejjagatsthitau || 36 ||
[Analyze grammar]

yathā divasakarmāṇi bhāskaraḥ svastha eva san |
karotyevamimāṃ rāma kuru pārthivasaṃsthitim || 37 ||
[Analyze grammar]

asminnasanmaye dehagṛhe śūnye samutthite |
sattāmupagate mithyābālakalpitayakṣavat || 38 ||
[Analyze grammar]

kuto'pyāgatya niḥsāraḥ sarvasajjanavarjitaḥ |
ahaṃkāraḥ kuvetālaḥ praviṣṭaścittanāmakaḥ || 39 ||
[Analyze grammar]

asya mā bhṛtyatāṃ gaccha tvamahaṃkāradurmateḥ |
asya bhṛtyatayā rāma nirayaḥ prāpyate phalam || 40 ||
[Analyze grammar]

svasaṃkalpavilāsena dehagehe durākṛtiḥ |
unmattacittavetālaḥ parivalgati līlayā || 41 ||
[Analyze grammar]

śūnyaṃ dehagṛhaṃ prāpya cittayakṣeṇa tatkṛtam |
bhītā yena mahānto'pi samādhiniyatāḥ sthitāḥ || 42 ||
[Analyze grammar]

cittavetālamudvāsya svaśarīrakamandirāt |
saṃsāraśūnyanagare na bibheti kadācana || 43 ||
[Analyze grammar]

cittabhūtābhibhūte'sminye śarīragṛhe ratāḥ |
citramadyāpi te kasmāddhaṭitā ātmavatsthitāḥ || 44 ||
[Analyze grammar]

graste cittapiśācena dehasadmani ye mṛtāḥ |
piśācasyeva yā buddhirnāpiśācasya rāghava || 41 ||
[Analyze grammar]

ahaṃkārabṛhadyakṣagṛhe dagdhaśarīrake |
viharannāsthayā sādho na tu vai tatkila sthiram || 46 ||
[Analyze grammar]

ahaṃkārānucaratāṃ tyaktvā vitatayā dhiyā |
ahaṃkārāsmṛtiṃ prāpya svātmaivāśvavalambyatām || 47 ||
[Analyze grammar]

ahaṃkārapiśācena grastā ye nirayaiṣiṇaḥ |
teṣāṃ mohamadāndhānāṃ na mitrāṇi na bāndhavāḥ || 48 ||
[Analyze grammar]

ahaṃkāropahatayā buddhyā yā kriyate kriyā |
viṣavallyā iva phalaṃ tasyāḥ syānmaraṇātmakam || 49 ||
[Analyze grammar]

vivekadhairyahīnena svāhaṃkāramahotsavaḥ |
mūrkheṇālambito yena naṣṭamevāśu viddhi tam || 50 ||
[Analyze grammar]

ahaṃkārapiśācena varākā ye vaśīkṛtāḥ |
ta ete narakāgnīnāṃ rāghavendhanatāṃ gatāḥ || 51 ||
[Analyze grammar]

ahaṃkārorago yasya parisphūrjati koṭare |
svadehapādapo'dhīrairacireṇa nipātyate || 52 ||
[Analyze grammar]

ahaṃkārapiśāco'smindehe tiṣṭhatu yātu vā |
tvamenamālokaya mā manasā mahatāṃ vara || 53 ||
[Analyze grammar]

avadhūto hyavajñātaścetasaiva tiraskṛtaḥ |
ahaṃkārapiśācaste neha kiṃcitkariṣyati || 54 ||
[Analyze grammar]

dehālaye sphuratyasmin rāma cittapiśācake |
asyānantavilāsasya kimivāgatamātmanaḥ || 55 ||
[Analyze grammar]

cittayakṣābhibhūtānāṃ yāḥ puṃsāṃ vitatāpadaḥ |
śakyante parisaṃkhyātuṃ na tā varṣaśatairapi || 56 ||
[Analyze grammar]

hā hā mṛto'smi dagdho'smītyetā vai duḥkhavṛttayaḥ |
ahaṃkārapiśācasya śaktayo'nyasya nānagha || 57 ||
[Analyze grammar]

sarvago'pi yathākāśaḥ saṃbandho neha kenacit |
sarvago'pi tathaivātmā nāhaṃkāreṇa saṃgataḥ || 58 ||
[Analyze grammar]

yatkaroti yadādatte dehayantramidaṃ calam |
vātarajjuyutaṃ rāma tadahaṃkāraceṣṭitam || 59 ||
[Analyze grammar]

vṛkṣotpattau yathā heturakartrapi kilāmbaram |
ātmasaṃsthastathehātmā cittaceṣṭāsu kāraṇam || 60 ||
[Analyze grammar]

ātmasaṃnidhimātreṇa sphuratyāttavapurmanaḥ |
dīpasaṃnidhimātreṇa kuḍyarūpamivāmalam || 61 ||
[Analyze grammar]

api viśliṣṭayo rāma nityamevātmacittayoḥ |
dyāvāpṛthivyoriva kaḥ saṃbandhaḥ prakaṭāndhayoḥ || 62 ||
[Analyze grammar]

capalaspandanerābhirātmaśaktibhirāvṛtam |
cittamātmeti maurkhyeṇa dṛśyate raghunandana || 63 ||
[Analyze grammar]

ātmā prakāśarūpo hi nityaḥ sarvagato vibhuḥ |
cittaṃ śaṭhamahaṃkāraṃ viddhi hārdaṃ bṛhattamaḥ || 64 ||
[Analyze grammar]

ātmāsi vastutastvaṃ hi sarvajño na mano bhṛśam |
dūre kuru manomohaṃ kimetenābhisaṃgataḥ || 65 ||
[Analyze grammar]

piśāco'pi mano rāma śūnyadehagṛhe sthitaḥ |
bhāvayatyeṣa duṣṭātmā maunamuttama saṃspṛśan || 66 ||
[Analyze grammar]

bhavapradamakalyāṇaṃ dhairyasarvasvahāriṇam |
manaḥpiśācamutsṛjya yo'si sa tvaṃ sthiro bhava || 67 ||
[Analyze grammar]

cittayakṣadṛḍhākrāntaṃ na śāstrāṇi na bāndhavāḥ |
śaknuvanti paritrātuṃ guravo na ca mānavam || 68 ||
[Analyze grammar]

saṃśāntacittavetālaṃ guruśāstrārthabāndhavāḥ |
śaknuvanti samuddhartuṃ svalpapaṅkānmṛgaṃ yathā || 69 ||
[Analyze grammar]

asmiñjagacchūnyapure sarvameva pradūṣitam |
dehagehaṃ pramattena cittayakṣeṇa valgatā || 70 ||
[Analyze grammar]

cittavetālavalitā samastā dehakhaṇḍajā |
iyaṃ jagadaraṇyānī śūnyā kasya na bhītaye || 71 ||
[Analyze grammar]

jagannagaryāmasyāṃ tu śāntacittapiśācakam |
dehagehaṃ katipayaiḥ sevyate sadbhireva yat || 72 ||
[Analyze grammar]

iha saṃśrūyate yā yā dik saiva raghunandana |
pramattamohavetālaiḥ pūrṇā dehaśmaśānakaiḥ || 73 ||
[Analyze grammar]

asyāṃ jagadaraṇyānyāṃ muhyantaṃ mugdhabālavat |
svayamārādhya dhairyāśamātmanātmānamuddharet || 74 ||
[Analyze grammar]

jagajjaradaraṇye'smiṃścaradbhūtamṛgavraje |
dhṛtiṃ tṛṇarasai rāma mā gaccha mṛgapotavat || 5 ||
[Analyze grammar]

asminmahītalāraṇye caranti mṛgapotakāḥ |
tvamajñānagajaṃ bhuktvā saiṃhīṃ vṛttimupāśraya || 76 ||
[Analyze grammar]

anye naramṛgā mugdhā jambūdvīpe svajaṅgale |
viharanti yathā rāma tathā mā viharānagha || 77 ||
[Analyze grammar]

atyalpakālaśiśire kardamālepadāyini |
na maṅktavyaṃ bandhurūpe mahiṣeṇeva palvale || 78 ||
[Analyze grammar]

bhogābhogā bahiṣkāryā āryasyānusaretpadam |
pravicārya mahārthaṃ svamekamātmānamāśrayet || 79 ||
[Analyze grammar]

apavitrasya tucchasya durbhagasya durākṛteḥ |
dehasyārthaṃ na maṅktavyaṃ cintācaṇḍī sudāruṇā || 80 ||
[Analyze grammar]

anyena racito deho yakṣeṇānyena saṃśritaḥ |
duḥkhamanyasya bhoktānyaścitreyaṃ maurkhyacakrikā || 81 ||
[Analyze grammar]

yathaikarūpā ghanatā dṛṣado'styātmanastathā |
sattāmātraikasāmānyāditarasyāpyasaṃbhavāt || 82 ||
[Analyze grammar]

yathopalasya ghanatā mānasādi tathātmanaḥ |
sattāmātrādabhinnatvādabhāvādasya saṃsthiteḥ || 83 ||
[Analyze grammar]

yathopalasyopalatā ghaṭasya ghaṭatā yathā |
sattāmātrādabhinnaiva mānasādi tathātmanaḥ || 84 ||
[Analyze grammar]

atremāmaparāṃ dṛṣṭiṃ mahāmohavināśinīm |
śṛṇu yā kathitā pūrvaṃ mama kailāsakandare || 85 ||
[Analyze grammar]

saṃsāraduḥkhaśāntyarthaṃ devenārdhendumaulinā |
astīndukarasaṃbhārabhāsuraḥ pārago divaḥ || 86 ||
[Analyze grammar]

kailāso nāma śailendro gaurīramaṇamandiram |
tatrāste bhagavāndevo haraścandrakalādharaḥ || 87 ||
[Analyze grammar]

taṃ pūjayanmahādevaṃ tasminneva girau purā |
kadācidavasaṃ gaṅgātaṭe viracitāśramaḥ || 88 ||
[Analyze grammar]

taporthaṃ tāpasācāre cirāya racitasthitiḥ |
siddhasaṃghātavalitaḥ kṛtaśāstrārthasaṃgrahaḥ || 89 ||
[Analyze grammar]

puṣpārthaṃ syūtapuṭikaḥ pustakavyūhasaṃgrahī |
evaṃguṇaviśiṣṭasya kailāsavanakuñjake || 90 ||
[Analyze grammar]

tapaḥ pracarato rāma mama kālo'tyavartata |
athaikadā kadācittu bahulasyāṣṭame dine || 91 ||
[Analyze grammar]

gate śrāvaṇapakṣasya rātryagre kṣayamāgate |
dikṣu saṃśāntarūpāsu kāṣṭhamaunasthitāsviva || 92 ||
[Analyze grammar]

khaḍgacchedyāndhakāreṣu kuñjeṣu gahaneṣu ca |
etasminnantare tatra yāmārdhe prathame gate || 93 ||
[Analyze grammar]

samādhiṃ tanutāṃ nītvā sthitohaṃ bāhyamagnadṛk |
apaśyaṃ kānane tejo jhaṭityeva samutthitam || 94 ||
[Analyze grammar]

śubhrābhraśatasaṃkāśaṃ candrabimbagaṇopamam |
prakaṭīkṛtadikkuñja tadālokya mayā smayāt || 95 ||
[Analyze grammar]

antaḥprakāśaśālinyā bahirdṛṣṭyāvalokitam |
yāvatpaśyāmi taṃ sānuṃ prāptaścandrakalādharaḥ || 96 ||
[Analyze grammar]

gaurīkarārpitakaro nandiprotsāritāgragaḥ |
śiṣyānsaṃbodhya tatrasthāngṛhītvārghyaṃ susaṃyataḥ || 97 ||
[Analyze grammar]

agamaṃ sumanāstasya dṛṣṭipūtamahaṃ puraḥ |
tatra puṣpāñjaliṃ dattvā dūrādeva trilocanaḥ || 98 ||
[Analyze grammar]

dattārghyeṇa mayā devaḥ saṃpraṇamyābhivanditaḥ |
tataścandraprabhāsakhyā ṛjvyā śītalayā tayā || 99 ||
[Analyze grammar]

dṛśā sarvārtihāriṇyā ciramasmyāspadīkṛtaḥ |
puṣpasānūpaviṣṭāya tasmai trailokyasākṣiṇe || 1 ||
[Analyze grammar]

arghyaṃ puṣpaṃ tathā pādyamabhyupetyārpitaṃ mayā |
mandārapuṣpāñjalayo vikīrṇā bahavaḥ puraḥ || 101 ||
[Analyze grammar]

nānāvidhernamaskāraiḥ stotraiścābhyarcitaḥ śivaḥ |
tato bhagavatī gaurī tādṛśyaiva saparyayā || 102 ||
[Analyze grammar]

saṃpūjitā sakhīyuktā gaṇamaṇḍalikā tathā |
pūjānte pūrṇaśītāṃśuraśmiśītalayā girā || 103 ||
[Analyze grammar]

tatropaviṣṭaṃ provāca māmardhendukalādharaḥ |
brahmanpraśamaśālinyaḥ prāptaviśrāntayaḥ pade || 104 ||
[Analyze grammar]

kaccitkalyāṇakāriṇyaḥ saṃvidaste sthitāḥ pare |
kaccittapaste nirvighnaṃ kalyāṇamanuvartate || 105 ||
[Analyze grammar]

kaccitprāpyamanuprāptaṃ kaccicchāmyanti bhītayaḥ |
evaṃvādini deveśe sarvalokaikakāriṇi || 106 ||
[Analyze grammar]

girānunayaśālinyā mayoktaṃ raghunandana |
tryakṣānusmṛtikalyāṇavatāmiha maheśvara || 107 ||
[Analyze grammar]

na kiṃcidapi duṣprāpaṃ na ca kāścana bhītayaḥ |
tvadanusmaraṇānandaparighūrṇitacetasām || 108 ||
[Analyze grammar]

na te santi jagatkośe praṇamanti na ye punaḥ |
te deśāste janapadāstā diśaste ca parvatāḥ || 109 ||
[Analyze grammar]

tvadanusmaraṇaikāntadhiyo yatra sthitā janāḥ |
phalaṃ bhūtasya puṇyasya vartamānasya secanam || 110 ||
[Analyze grammar]

tanoti caiṣyato bījaṃ tvadanusmaraṇaṃ prabho |
jñānāmṛtaikakalaśo dhṛtijyotsnāniśākaraḥ || 111 ||
[Analyze grammar]

apavargapuradvāraṃ tvadanusmaraṇaṃ prabho |
tvadanusmaraṇodāracintāmaṇimatā mayā || 112 ||
[Analyze grammar]

sarvāsāmāpadāṃ mūrdhni dattaṃ bhūtapate padam |
ityuktvā suprasannaṃ taṃ bhagavantaṃ maheśvaram || 113 ||
[Analyze grammar]

avocaṃ praṇato bhūtvā yadrāma tadidaṃ śṛṇu |
bhagavaṃstvatprasādena pūrṇā me sakalā diśaḥ || 114 ||
[Analyze grammar]

kiṃtu pṛcchāmi deveśa saṃdehe tatra nirṇayam |
brūhi prasannayā buddhyā tyaktodvegamanāmayam || 115 ||
[Analyze grammar]

sarvapāpakṣayakaraṃ sarvakalyāṇavardhanam |
devārcanavidhānaṃ tatkīdṛśaṃ bhavati prabho || 116 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu brahmavidāṃ śreṣṭha devārcanamanuttamam |
vadāmi mucyate yena kṛtena sakṛdeva hi || 117 ||
[Analyze grammar]

kaccidvetsi mahābāho devaḥ kaḥ syāditi dvija |
na devaḥ puṇḍarīkākṣo na ca devastrilocanaḥ || 118 ||
[Analyze grammar]

na devaḥ kamalodbhūto na devastridaśeśvaraḥ |
na devaḥ pavano nārko nānalo na niśākaraḥ || 119 ||
[Analyze grammar]

na brāhmaṇo nā'vanipo nāhaṃ na tvaṃ dvijottama |
na devo deharūpo hi na devaścittarūpadhṛk || 120 ||
[Analyze grammar]

na devaḥ kamalārūpī nāpi devo bhavenmatiḥ |
akṛtrimamanādyantaṃ devanaṃ deva ucyate || 121 ||
[Analyze grammar]

ākārādiparicchinne mite vastuni tatkutaḥ |
akṛtrimamanādyantaṃ devanaṃ cicchivaṃ viduḥ || 122 ||
[Analyze grammar]

tadeva devaśabdena kathyate tatprapūjayet |
tadevāsti yataḥ sarvaṃ sattāsattātmarūpadhṛk || 123 ||
[Analyze grammar]

ajñātaśivatattvānāmākārādyarcanaṃ kṛtam |
yojanādhvanyaśaktasya krośādhvā parikalpyate || 124 ||
[Analyze grammar]

iyattādiparicchinnaṃ rudrādeḥ prāpyate phalam |
akṛtrimamanādyantaṃ phalamānanda ātmanaḥ || 125 ||
[Analyze grammar]

akṛtrimaphalaṃ tyaktvā yaḥ kṛtrimaphalaṃ vrajet |
tyaktvā sa mandāravanaṃ kārañjaṃ yāti kānanam || 126 ||
[Analyze grammar]

bodhaḥ sāmyaṃ śama iti puṣpāṇyagrāṇi tatra ca |
śivaṃ cinmātramamalaṃ pūjyaṃ pūjyavido viduḥ || 127 ||
[Analyze grammar]

śamabodhādibhiḥ puṣpairdeva ātmā yadarcyate |
tattu devārcanaṃ viddhi nākārārcanamarcanam || 128 ||
[Analyze grammar]

ātmasaṃvittirūpaṃ tu tyaktvā devārcanaṃ janāḥ |
kṛtrimārcāsu ye saktāściraṃ kleśaṃ bhajanti te || 129 ||
[Analyze grammar]

jñātajñeyā hi ye santo bālakrīḍopamaṃ ca te |
ātmadhyānādṛte brahmankurvanto devapūjanam || 130 ||
[Analyze grammar]

ātmaiva devo bhagavāñchivaḥ paramakāraṇam |
jñānārcanenāvirataṃ pūjanīyaḥ sa sarvadā || 131 ||
[Analyze grammar]

tvametaccetanākāśamātmānaṃ jīvamavyayam |
svabhāvaṃ viddhi na tvanyaḥ pūjyaḥ pūjātmapūjanam || 132 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
cetanākāśamātrātma yathā jagadidaṃ prabho |
yathā taccetanasyaiva jīvāditvaṃ taducyatām || 133 ||
[Analyze grammar]

īśvara uvāca |
cidvyomaiva kilāstīha pārāvāravivarjitam |
sarvatrāsaṃbhavaccetyaṃ yatkalpānte'vaśiṣyate || 134 ||
[Analyze grammar]

yadyatsvayaṃ prakacati tasya svakacanasya tu |
svayaṃ yatspanditaṃ nāma tenedaṃ jagadityalam || 135 ||
[Analyze grammar]

ityevaṃ svapnapuravajjagadbhāti cidātmakam |
evaṃ cidvyomamātrātma jagadacchaṃ na bhittimat || 136 ||
[Analyze grammar]

atyantāsaṃbhavāccetyaṃ dṛśyaṃ cidvyomamātrakam |
cittvātkacati sargādau yattajjagaditi smṛtam || 137 ||
[Analyze grammar]

tasmātsvapnapurākāraṃ yadidaṃ bhāsate jagat |
tatra cidvyomamātrātmanyanyatā nāma kā kutaḥ || 138 ||
[Analyze grammar]

cinmātrameva girayaścinmātraṃ jagadambaram |
cinmātramātmā jīvaśca cinmātraṃ bhūtasaṃtatiḥ || 139 ||
[Analyze grammar]

cidvyomamātrāditaratsargādau sarvavedane |
bhinnasvarge pure vāpi kiṃ saṃbhavati kathyatām || 140 ||
[Analyze grammar]

ākāśaṃ paramākāśaṃ brahmākāśaṃ jagaccitiḥ |
iti paryāyanāmāni tatra pādapavṛkṣavat || 141 ||
[Analyze grammar]

evaṃ dvau svapnasaṃkalpamāyābhiḥ svanubhūyate |
tadā kila cidākāśameva bhāti jagattayā || 142 ||
[Analyze grammar]

yathaitatsaṃvidākāśaṃ svapne bhāti jagadvapuḥ |
tathedaṃ jāgradākhye'pi svapne bhāti tadeva naḥ || 143 ||
[Analyze grammar]

yathā svapnapure citkhaṃ varjayitvetaratkvacit |
na kiṃcitsaṃbhavatyevaṃ jāgratyevaṃ mahācitaḥ || 144 ||
[Analyze grammar]

yato na saṃbhavatyanyaccetyaṃ kiṃcittato'khilam |
cittaṃ saṃcetyamapyetadacetyaṃ sajjagatsthitam || 145 ||
[Analyze grammar]

paramākāśakalanaṃ trijagatsvayamutthitam |
svapnavadviddhi cidvyomni na tvetaddvaitavatsthitam || 146 ||
[Analyze grammar]

yathā cidvyomamātrātma svapne ghaṭapaṭādikam |
sargādāveva sargo'yaṃ tathā cidvyomamātrakam || 147 ||
[Analyze grammar]

śuddhasaṃvittimātratvādṛte'nyatsvapnapattane |
yathā na vidyate kiṃcittathāsminbhuvanatraye || 148 ||
[Analyze grammar]

yāḥ kāścana dṛśo ye ye bhāvābhāvāstrikālagāḥ |
sadeśakālacittāstatsarvaṃ cidvyomamātrakam || 149 ||
[Analyze grammar]

sa eṣa devaḥ kathito yaḥ paraḥ paramārthataḥ |
yastvaṃ so'hamaśeṣaṃ vā jagadeva ca yo'khilaḥ || 150 ||
[Analyze grammar]

sarvasya vastujātasya jagato'nyasya te mama |
deho hi cetanākāśe paramātmaiva netarat || 151 ||
[Analyze grammar]

saṃkalpane svapnapure śarīraṃ cidvyomato'nyanna yathāsti kiṃcit |
tatheha sarge prathamaikarsagānmune prabhṛtyasti na rūpamanyat || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: