Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
pañcadaśo'dhyāyaḥ |
sanaka |
svayaṃ vyaktavimānasya prādurbhāvaprasaṅgataḥ |
pratiṣṭhā sūcitā brahnan vistareṇādya me vada || 1 ||
[Analyze grammar]

śāṇ‍ḍilya |
śrūyatāmabhidhāsyāmi yadarthaṃ coditastvayā |
pauṣkarākhye mahāśāstre proktā bhagavatā svayam || 2 ||
[Analyze grammar]

pratiṣṭhā vāsudevena pauṣkarasya mahātmanā |
suvistareṇa sarvatra prakīrṇā bahudhā sthitā || 3 ||
[Analyze grammar]

sarvatra sāramuddhṛtya tatprasādādvadāmi te |
ādyavedodbhavairdivyaiḥ sākṣāt sadbrahnavācakaiḥ || 4 ||
[Analyze grammar]

mantrairbalādikairyoktā pratiṣṭhā tatpadapradā |
siddhāntoktena mantreṇa sāṅgenaiva balādikaiḥ || 5 ||
[Analyze grammar]

sthāpanā yā tu sā proktā bhogamokṣaphalapradā |
sāṅgena mūlamantreṇa jñānadhyānānvitena ca || 6 ||
[Analyze grammar]

pratiṣṭhā vihitā brahnan mantrasiddhiphalapradā |
ekāyanākhyavedoktairmantrairanyaistrayīmayaiḥ || 7 ||
[Analyze grammar]

siddhāntoktena mantreṇa sāṅgena kriyate ca yā |
sā sārdhamaihikairbhogai raṇimādiphalapradā || 8 ||
[Analyze grammar]

divyairbalādikairmantraiḥ saha cānyaistrayīmayaiḥ |
sa tu ṣāḍguṇyaphaladā saha sajñaphalairbhavet || 9 ||
[Analyze grammar]

saha ṛksāmapūrvaistu mantraiḥ svavyāptisaṃyutaiḥ |
sāṅgena mūlamantreṇa sthāpanā yā mahāmate || 10 ||
[Analyze grammar]

sā sarvabhogadā cānte tathā mantraphalapradā |
kevalaiḥ śrutimantraistu yathāvasaralakṣaṇaiḥ || 11 ||
[Analyze grammar]

dhāraṇā bhagavadadhyānamantranyāsena vai saha |
deśikendreṇa yā kāryā bhaktānāṃ parameśvare || 12 ||
[Analyze grammar]

sāmānyā sā parijñeyā yajñavat sarva bhogadā |
kālakramādakāmānāṃ sarvāḥ paraphalapradāḥ || 13 ||
[Analyze grammar]

iti mantravibhedena saptadhā parikīrtitā |
dvijendro bhagavadyājī tadbhaktastanmanāḥ sadā || 14 ||
[Analyze grammar]

nirdvandvo nityasattvastho dviṣaṭkādhyātmacintakaḥ |
vettā yo vyūhapūrvasya vyaktasya paramātmanaḥ || 15 ||
[Analyze grammar]

balādidivyamantreṣu yasya niṣṭā parā sthitā |
sanyāsaṃ karmaṇāṃ yastu karotyadhyakṣataḥ kramāt || 16 ||
[Analyze grammar]

nityasiddhe tadākāre tatparatve ca sarvadā |
yasyāsti saktirhṛdaye tasyāsau sannidhiṃ bhajet || 17 ||
[Analyze grammar]

mantrarūpī jagannāthaḥ paramātmācyutaḥ prabhuḥ |
atastena pratiṣṭhānaṃ kṛtaṃ mukhyādhikāriṇā || 18 ||
[Analyze grammar]

viddhi tanmukhyakalpaṃ tu pratiṣṭhoktaphalapradam |
prāk trayīdharmaniṣṭho yaḥ prāptadīkṣo jitendriyaḥ || 19 ||
[Analyze grammar]

mantrajñaḥ karmakuśalaḥ pañcarātrārthatatvavit |
sthāpanaṃ yat kṛtaṃ tena hyanukalpaṃ ca viddhi tat || 20 ||
[Analyze grammar]

parātparasvarūpasya parasya caturātmanaḥ |
śāntoditādivyūhānāṃ keśavādyakhilasya ca || 21 ||
[Analyze grammar]

tathā vibhavamūrtīnāmekākārasvarūpiṇaḥ |
tathā ca sarvajagatāmekabījātmakasya ca || 22 ||
[Analyze grammar]

sadoditasvarūpasya vāsudevasya vai vibhoḥ |
trayāṇāmacyutādīnāṃ tadbhedānāṃ tathaiva ca || 23 ||
[Analyze grammar]

śāntoditasvarūpasya parasya caturātmanaḥ |
yā tu sandhānarūpā sā pratiṣṭheti prakīrtitā || 24 ||
[Analyze grammar]

pīṭhabrahnaśilājñānastambasya caturātmanaḥ |
caturdigvīkṣamāṇasya yā tu sandhānalakṣaṇā || 25 ||
[Analyze grammar]

boddhavyā supratiṣṭhā ca digvyūhaparipūrikā |
dhṛtiśaktiḥ svarūpeṇa tvamūrtenāvyayātmanā || 26 ||
[Analyze grammar]

sthitaye prakriyārthaṃ ca brahnapāṣāṇatāṃ gatā |
sarvabrahnaśilāniṣṭhamākṣiterdvijasattama || 27 ||
[Analyze grammar]

vyāptamāmūlataścaiva tenāmūrtena vai purā |
dravyamūrtiramūrtā ca gṛhītā stambalakṣaṇā || 28 ||
[Analyze grammar]

anugrahārthaṃ varṇānāṃ sthityarthaṃ dikkramasya ca |
adhordhvābhyāṃ vibhāgārthaṃ siddhaye punareva hi || 29 ||
[Analyze grammar]

tātvasya viśavpīṭhasya jaḍatvavinivṛttaye |
samyak saṃvittilābhārthaṃ tatvānāṃ bhinnarūpiṇām || 30 ||
[Analyze grammar]

yuktiḥ parigṛhītā ca cāturātmyaikalakṣaṇā |
ekasyācyutabījasya bhinneṣu prativastuṣu || 31 ||
[Analyze grammar]

saṃsthi sthitiracchinnā sā pratiṣṭhānta eva hi |
jñānastambāvibhaktānāmeteṣāṃ caturātmanām || 32 ||
[Analyze grammar]

caturdigvīkṣamāṇānāṃ sthāpanā yā samīritā |
ekadigvīkṣitānāṃ ca sthāpitānāṃ ca paṅktitaḥ || 33 ||
[Analyze grammar]

sā ca pratiṣṭhā vijñeyā pūrvavaddvijasattama |
bhinnānāṃ vyūhamūrtīnāṃ keśavādyakhilasya ca || 34 ||
[Analyze grammar]

prādurbhāvasamūhasya dvyādikasya ca yaddvija |
ekasmin viśvapīṭhe tu sthitirekasya cecchayā || 35 ||
[Analyze grammar]

pratiṣṭhākhyaṃ viśeṣaṃ tu sthāpanaṃ samudāhṛtam |
cicchakteranuviddhaṃ ca avyaktaṃ tatvavigraham || 36 ||
[Analyze grammar]

divyamūrtau calākhye tu nityamekātmatādhiyā |
bimbasaṃskārakāle tu adhivāsābhidhe dvija || 37 ||
[Analyze grammar]

acalatvena sanmantraiścalabhāvena vā punaḥ |
sāṅgaṃ salāñchanaṃ caiva kāmāccābhimatāttu vai || 38 ||
[Analyze grammar]

ārādhanārthaṃ hṛdayānnyastaṃ taddhṛdaye punaḥ |
samāharet kṛtārthatvānnityaṃ kālāntareṇa vā || 39 ||
[Analyze grammar]

subodhapariṇāmena satvenā'nirmalena ca |
kālasattā iyattākhyā paricchedavaśāt smṛtā || 40 ||
[Analyze grammar]

tamā sthāpanasaṃsthaṃ ca viśeṣaṃ samudīritam |
saṃpanne brahnapāṣāṇasaṃskāre paiṭhike'pi ca || 41 ||
[Analyze grammar]

udvartanābhyañjanena mṛdbhūtīrgomayādinā |
śilpidoṣopaśamane snānamātre kṛte sati || 42 ||
[Analyze grammar]

niṣpanne netradāne tu snāne saṃpādite pare |
utthāpya mūrtipādyaistu guruṇā vahubhirbalāt || 43 ||
[Analyze grammar]

niveśanamamantraṃ yadvidhivat sāmprataṃ kṛtam |
tṛtīyaṃ vajralepena nityamekātmatā dvija || 44 ||
[Analyze grammar]

prāpte lagnodaye mantranyāsamāraṇāttu vai |
cicchakteranusandhānāt tat sthitasthāpanaṃ tathā || 45 ||
[Analyze grammar]

prāsādāntarabhittīnāṃ likhitaṃ vāmbarādike |
siddhyarthaṃ sādhakendraistu siddhikālāvadhiṃ tu vai || 46 ||
[Analyze grammar]

carabimbasya yanmantranyāsaṃ vai sāsanasya ca |
nityamārādhanārthaṃ tu karmārcāyāmapi dvija || 47 ||
[Analyze grammar]

tadapi pracalākhyaṃ tu sthitasthāpanameva ca |
kṣmābhaṅgairjalapūrvaistu doṣairyā cātidūṣitā || 48 ||
[Analyze grammar]

uddhṛtya yojitānyatra sthāne tu śubhalakṣaṇe |
samyak saṃsthāpanādbhūyaḥ saṃsthāpana mudāhṛtam || 49 ||
[Analyze grammar]

vidyutprapātapūrvaistu doṣairyā cātidūṣitā |
tadutthāne kṛte śaśvannirdoṣe cāsane sati || 50 ||
[Analyze grammar]

tatsamā lakṣaṇāḍhyā ca pratimādyā mahāmate |
anyasmin vā nave pīṭhe vidhivat pariyojitā || 51 ||
[Analyze grammar]

boddhavyaṃ tadviśeṣaṃ ca sthāpanotthāpanaṃ tu vai |
ādimūrtyādibhedena calācalavibhāgataḥ || 52 ||
[Analyze grammar]

pratiṣṭhādiviśeṣāstu aṣṭadhā parikīrtitāḥ |
ādimūrtyādimūrtīnāṃ bhogaparyaṅkaśāyinām || 53 ||
[Analyze grammar]

yā tu pīṭhe muniśreṣṭha vidhivat pariyojanā |
saṃsthāpanā ca vijñeyā tathā cā'sthāpanā || 54 ||
[Analyze grammar]

āsīnānāṃ sthitānāṃ tu sthāpanā samudīritā |bhavet |
prasthāpanā suparṇasthamūrtīnāṃ parikīrtitā || 55 ||
[Analyze grammar]

śayanādivibhedena caturdhā parikīrtitā |
bhūyaśca dvividhaṃ viddhi beraikatvabahutvataḥ || 56 ||
[Analyze grammar]

śilayā maṇinā vāpi lauhairvāpi kṛtā tu yā |
nityādisakalasnānaviṣayā rahitā sadā || 57 ||
[Analyze grammar]

karmārcayāpi devībhiḥ sthitāpyāsīnatāṃ gatā |
sthāpyate kevalā mūrtiḥ ekaberaṃ tu viddhi tat || 58 ||
[Analyze grammar]

mṛddārujaṃ tu yadbimbaṃ karmārcādisamanvitam |
nityādisarvasnānārthaṃ śaktibhiḥ sahitaṃ na vā || 59 ||
[Analyze grammar]

maṇivajrādiśailotthaṃ nimittasnapanakṣamam |
sadā tu nityasnānārthaṃ karmārcāsahitaṃ tu yat || 60 ||
[Analyze grammar]

bṛhadbimbaṃ tu lakṣmyādisahitaṃ rahitaṃ tu vā |
nityanaimittikādyuktasakalasnapanakṣamam || 61 ||
[Analyze grammar]

lakṣmyādibhiḥ samopetaṃ yadbimbaṃ śaktibhiḥ sadā |
tadetattrividhaṃ viddhi bahuberaṃ mahāmate || 62 ||
[Analyze grammar]

yattu citramayaṃ bimbaṃ bhittikāṣṭhāmbarāśrayam |
karmabimbasamopetaṃ nityādisnānakarmaṇi || 63 ||
[Analyze grammar]

yaccāpi mṛṇmayaṃ bimbaṃ trividhaṃ cāpi citrajam |
nityanaimittikasnāne darpaṇādisamanvitam || 64 ||
[Analyze grammar]

karmabimbānvaye yogyaṃ vibhavecchānusārataḥ |
etaccaturvidhaṃ viddhi bahuberaviśeṣakam || 65 ||
[Analyze grammar]

bahuberaṃ yathāyogaṃ sthitamāsīnameva vā |
śayānaṃ yānagaṃ vāpi bhavedicchānurūpataḥ || 66 ||
[Analyze grammar]

bahuberādibhedāstu pañcadhā parikīrtitāḥ |
anyāni karmabimbāni yātrābimbapurassaram || 67 ||
[Analyze grammar]

tattatkarmaviśeṣārthaṃ bahuberaikabairayoḥ |
dvayośca kalpanīyāni vibhavasyānurūpataḥ || 68 ||
[Analyze grammar]

sādhāraṃ sarvamūrtīnāṃ prati ṣṭhānakramaṃ śrṛṇu |
yathoktalakṣaṇopetaṃ prāsāda bimbasaṃyutam || 69 ||
[Analyze grammar]

yathābhimatadigvaktraṃ niścayīkṛtya vai purā |
bhūbhāge sati vai kuryāttadagre yāgamaṇḍapam || 70 ||
[Analyze grammar]

diktraye tadabhāvāttu tadabhāvādvidikṣu vā |
yathābhimatadeśeṣu saumyayāmyadigāyatam || 71 ||
[Analyze grammar]

ānuguṇya'yaśuddhaṃ ca śubhaṃ nirbādhamucchritam |
tripañcāśatkarāyāmaṃ ṣoḍaśāṅgulasaṃmitam || 72 ||
[Analyze grammar]

dvisaptakaravistāraṃ vibhavecchānusārataḥ |
hastadvādaśavistīrṇaṃ ṣaṭcatvāriṃśadāyatam || 73 ||
[Analyze grammar]

dvicatuṣkāṅgulairyuktamaṣṭatriṃśatkarāyatam |
vistṛtaṃ daśabhirhastairathavā dvijasattama || 74 ||
[Analyze grammar]

catustriṃśatkaraṃ sārdhamāyāmaṃ navavistṛtam |
dviraṣṭāṅgulasaṃyuktaṃ triṃśatkarasamāyatam || 75 ||
[Analyze grammar]

vistṛtaṃ cāṣṭabhirhastairevaṃ pañcavidhaṃ bhavet |
saptaṣaṭpañcahastaṃ ca tathā sārdhaṃ catuṣkaram || 76 ||
[Analyze grammar]

caturhastaṃ bhavet pīṭhaṃ kramānmaṇḍapapañcake |
maṇḍape maṇḍape kuryāt pārthivaṃ pīṭhapañcakam || 77 ||
[Analyze grammar]

svavistṛteḥ ṣaṃḍaśena sarveṣāṃ parivarjya ca |
antarālāni viprendra taducchrāyamathācaret || 78 ||
[Analyze grammar]

caturviṃśatimāṃśena svena svena mahāmate |
śiṣṭhaṃ ca parito vīthiḥ syādebāṃ pīṭhakalpanā || 79 ||
[Analyze grammar]

tadvistārocchritāṃstambhān sthāpayet koṇadeśataḥ |
tanmānena samāropyāḥ stambhānāṃ śirasopari || 80 ||
[Analyze grammar]

racanārahitāścānye daṇḍāstiryakprasāritāḥ |
sarvaṃ sthalāṃgaṇaṃ brahnan caturdiktoraṇānvitam || 81 ||
[Analyze grammar]

pīṭhāt tṛtīyabhāgena vistṛtaṃ toraṇaṃ bhavet |
vistārāt triguṇenaiva sarveṣāmunnatiḥ smṛtā || 82 ||
[Analyze grammar]

sacakragaruḍāḥ sarve tricatuḥpañcasaṃkhyayā |
svāntarālapramāṇena sastambhāstoraṇākhilāḥ || 83 ||
[Analyze grammar]

viniveśyāḥ kṣitau khātvā sarve caiva sulakṣaṇāḥ |
caturaśrāstvadhobhāge tvaṣṭāśrā madhyabhāgataḥ || 84 ||
[Analyze grammar]

vartulāścordhvabhāgāśca samāṃśena vibhājitāḥ |
kṛtvaivaṃ bhagavadyāgamaṇḍapaṃ sarvakarmaṇaām || 85 ||
[Analyze grammar]

udagdikpīṭhataścordhve dhiṣṇyaṃ kuryāt kajāṅkitam |
vartulaṃ caturaśraṃ tu prakāśākhyaṃ sulakṣaṇam || 86 ||
[Analyze grammar]

śaṅkhacakragadāpajhairaṅkitaṃ mekhalāvanau |
dravyāṇāmadhivāsārthaṃ tatsamīpasthitaṃ tu yat || 87 ||
[Analyze grammar]

madhyame maṇḍalaṃ pīṭhe mantrāstrakalaśārcanam |
caturthaṃ snānakumbhānāṃ soṣadhīnāṃ niveśane || 88 ||
[Analyze grammar]

tasminnanyatra śayanaṃ pañcamaṃ snapanāsanam |
bhadrapīṭhasamāyuktaṃ snānadravyasamanvitam || 89 ||
[Analyze grammar]

pūritaṃ vālukābhiśca kartavyaṃ tu dvijā'thavā |
sadvāraṃ sagavākṣaṃ ca sakavāṭaṃ hi sārgalam || 90 ||
[Analyze grammar]

kṛtvaivamadhivāsārthaṃ prākāraṃ sālayaṃ mahat |
prāsādakṣetramānaṃ tu santyajya paritastataḥ || 91 ||
[Analyze grammar]

samekhalaṃ sapīṭhaṃ tu dikṣu kuṇḍāṣṭakaṃ likhet |
anukalpe tu vā kuryāt prācyāṃ diṅbhaṇḍapādbahiḥ || 92 ||
[Analyze grammar]

tatpāścātye tu vā bhāge sapīṭhāḥ sahatoraṇāḥ |
sastaṃbhā vā pṛthakpīṭhā viviktāśca parasparam || 93 ||
[Analyze grammar]

cāturātmyādidevānāṃ brahnan sthāpanakarmaṇi |
saṃsthitiṃ śrṛṇu kuṇḍānāṃ vividhāṃ digvidikṣu ca || 94 ||
[Analyze grammar]

mahāvibhavasaubhāgya āyurārogyavṛddhaye |
siddhaye sarvakarmāṇāṃ vighnānāṃ vinivṛttaye || 95 ||
[Analyze grammar]

vyatyayādaphalaṃ viddhi muktaye samatānagha |
gadādvandvadvayopetaṃ prāgdikturyāśrameva vā || 96 ||
[Analyze grammar]

cakraṃ dakṣiṇadigvipra śaṅkhaṃ pratyakpradeśataḥ |
pajhamuttaradigbhāge yathābhimatapallavam || 97 ||
[Analyze grammar]

āgneyyāṃ tu samāpādya kuṇḍamaśvatthapatravat |
vimuktakamalaṃ kuryāt trikoṇaṃ pūrvavattataḥ || 98 ||
[Analyze grammar]

homārthaṃ yā tu dikkuṇḍamaṣṭāśraṃ vāyave pade |
dhiṣṇyaṃ śrīvatsasaṃjñaṃ tat ardhendusadṛśākṛti || 99 ||
[Analyze grammar]

aiśānyāṃ tu samālikhya lakṣaṇenopalakṣitam |
ato'paraṃ sanniveśamekāgramavadhāraya || 100 ||
[Analyze grammar]

dhiṣṇyaṃ pūrvapade vṛttamāgneyyāṃ kaustubhākṛti |
cakraṃ dakṣiṇādigbhāge śārṅgākāraṃ tu yātudik || 101 ||
[Analyze grammar]

āpyāṃ gadākṛtiṃ prāgvanmālākhyaṃ vāyave pade |
udagdikkamalākāraṃ śrīvatsākāramīśadik || 102 ||
[Analyze grammar]

vistāraṃ śama mānaṃ tu sarveṣāṃ vihitaṃ tu vai |
dvādaśāṃśaṃ parityajya oṣṭhārthaṃ ca tato bahiḥ || 103 ||
[Analyze grammar]

susamaṃ mekhalābandhaṃ kuryāt tadvistṛteḥ samam |
śama dvayaṃ bhavet sarvaṃ yathā mekhalayā saha || 104 ||
[Analyze grammar]

madhyadeśe tu vṛttaṃ ca turyāśraṃ vā sulakṣaṇam |
prāsādakṣetrabhūmervai tamevaiśapade bahiḥ || 105 ||
[Analyze grammar]

saṃpādyamānaṃ yuktaṃ vā tarpaṇe sarvakarmaṇām |
vāstvaṅgavibudhānāṃ ca lokeśānāṃ mahāmate || 106 ||
[Analyze grammar]

vighneśadvārapālānāṃ kṣetreśasya tathā kṣiteḥ |
kṛtvaivaṃ bhūṣayet prāgvat sakuṇḍaṃ yāgamaṇḍapam || 107 ||
[Analyze grammar]

caturaśraṃ caturdvāraṃ darbhamālāntarīkṛtam |
anyatra tadalābhe tu yathābhimatadiṅmukham || 108 ||
[Analyze grammar]

caturdaśakarāccaiva yāvattriṃśatkarāvadhi |
ṣaṭkarāntaṃ punastasmādbimbamānavyapekṣayā || 109 ||
[Analyze grammar]

kāryā madhye sthalā teṣāṃ dvisaptāṃśaistato'ṣṭabhiḥ |
samantabhadrā suślakṣṇā citā pkeṣṭakādibhiḥ || 110 ||
[Analyze grammar]

tālonnataiḥ samārabhya sāmānye'smin hi karmaṇi |
unnatāṅgulavṛddhyā tu nīcā taddhrāsataḥ kramāt || 111 ||
[Analyze grammar]

dvitriraṣṭāṃśakairmadhye sarvāsāṃ maṇḍalaṃ bhavet |
caturaśraṃ caturdvāraṃ cakrāmburuhabhūṣitam || 112 ||
[Analyze grammar]

dakṣiṇe śayanaṃ saumye kuṇḍaṃ agnestu pūrvavat |
samekhalaṃ dvihastaṃ ca cakrapajhāṅkitaṃ śubham || 113 ||
[Analyze grammar]

tadadhaścaturaśraṃ prāk gadāmekhalikānvitam |
tathā dakṣiṇadigbhāge kuryādvai cakracihnitam || 114 ||
[Analyze grammar]

vartulaṃ paścime saumye kamalāṅkaṃ manoharam |
śaṅkhāṅkaṃ sarvakoṇeṣu mānameṣāṃ yathordhvage || 115 ||
[Analyze grammar]

sarve daśāntahastānāṃ caturṇāmekamekhalā |
maṇḍapānāṃ tu kintvatra ūrdhvagaṃ sarvamekhalam || 116 ||
[Analyze grammar]

tato'dhaḥ saṃsthitāḥ sarve ekakuṇḍāstu maṇḍapāḥ |
teṣāṃ samekhalaṃ cādye dvāviṃśatyaṅgulaṃ bhavet || 117 ||
[Analyze grammar]

hrāsādaṅgulayugmasya yāvadvai ṣoḍaśāṅgulam |
syāt ṣaṭkare gṛhe kuṇ‍ḍaṃ kuryādvai vā mekhalādhikā || 118 ||
[Analyze grammar]

aṣṭahastocchritaṃ pūrvaṃ tatordhakaravardhitam |
trayodaśakarādīnāṃ caturṇāṃ hrāsayet tataḥ || 119 ||
[Analyze grammar]

aṣṭakaṃ tvaṅgulānāṃ tu saptapañcacatuḥkramāt |
na hrāsaḥ ṣaṭkarāntānāṃ nyūnānāmucchriterbhavet || 120 ||
[Analyze grammar]

evaṃ snānagṛhāṇāṃ tu vistāraśconnataiḥ saha |
kintu vai vālukāpīṭhairmadhyataścopaśobhitaḥ || 121 ||
[Analyze grammar]

dvicaturbhirdvihastāṃśairvistṛtāḥ prāgvadunnatāḥ |
snānīyā agragohādvā diktraye'bhimeta śubhe || 122 ||
[Analyze grammar]

ardhamānasamaṃ mukhyāt supīṭhaṃ śayanānvitam |
dṛgdānabhavanaṃ kuryānmaṅgalyakalaśaiḥ saha || 123 ||
[Analyze grammar]

sarveṣāṃ karmabhūbhāgaṃ koṇastambhairvibhūṣitam |
sunetrairveṣṭitaṃ kuryāccakrādyaiḥ pūrvavadyutam || 124 ||
[Analyze grammar]

susthiraṃ dṛḍhapādaṃ ca snānāmbhograhaṇakṣamam |
ardhena vālukāpīṭhāddīrghamādyakrameṇa tu || 125 ||
[Analyze grammar]

vardhitaṃ cārdhahastena hrāsitaṃ caturaṅgulaiḥ |
svadairghyādardhavistīrṇaṃ kṛtvaivaṃ sapraṇālakam || 126 ||
[Analyze grammar]

tena tadvālukāpīṭhaṃ bhūṣayenmadhyagena tu |
yāgāgārasya vai dikṣu dvārārthaṃ tatra cāntare || 127 ||
[Analyze grammar]

śamārdhaṃ vṛddhiyogena hrāso'nyatra kalādikaḥ |
toraṇāni bahiḥ kuryāddṛḍhaiḥ kāṣṭhaiḥ supūjitaiḥ || 128 ||
[Analyze grammar]

pañcahastāni cārdhena vardhitāni kareṇa tu |
na hrāsamācarettepāmanyatra karaṇe sati || 129 ||
[Analyze grammar]

daśamāt pañcahastānāmṛte bhūmau praveśayet |
śamārdhaṃ vardhitānāṃ ca dve dve saṃvardhayet kale || 130 ||
[Analyze grammar]

dairghyāt praveśaśiṣṭāttu tribhāgena tadantaram |
sarvaṃ cakradhvajaṃ kāryaṃ vastrasraṅbhañjarīyutam || 131 ||
[Analyze grammar]

sudhādyairvarṇakaiḥ pītaiścandanādyaistu lepitam |
bhinnāṅgametadakhilaṃ yathaikasmin hi yujyate || 132 ||
[Analyze grammar]

karma yāgagṛhe śaśvadvibhūtervāvanervinā |
pañcatriṃśatkaraṃ kṣetraṃ svaturyāṃśena vistṛtam || 133 ||
[Analyze grammar]

tanmadhye tu caturhastaṃ cā'pādyaṃ sthalasaptakam |
sthalānāṃ vyavadhānaṃ tu kuryādvai tālasaṃmitam || 134 ||
[Analyze grammar]

ekāpāyena vai kuryādvihastāntasthalāṅgaṇam |
krameṇāṣṭāṅgulānmānādvyaṅgulaṃ dvyaṅgulaṃ vinā || 135 ||
[Analyze grammar]

sthalānāṃ saṃkaṭānāṃ ca vyavadhānaṃ dvigolakam |
evameva samucchrāyaḥ sarvāsāṃ parikīrtitaḥ || 136 ||
[Analyze grammar]

parito vihitaṃ vīthermānamatra svapīṭhajam |
evaṃ vā saṅkaṭe kuryādādyoktānmaṇḍapadvayāt || 137 ||
[Analyze grammar]

madhye maṇḍalapīṭhaṃ tu tasya dakṣiṇadigbhavet |
samīpe śayanaṃ sthānakumbhānāṃ sthāpanāyanam || 138 ||
[Analyze grammar]

evaṃ hi vāmanikaṭe bhogānāṃ mantratarpaṇam |
ṛgyajuḥ sāmapūrvāṇāṃ śrutīnāṃ havanaṃ pare || 139 ||
[Analyze grammar]

dṛgdānaśayanaṃ sthāne hyanyasmin śayane hitam |
vyavasāyārthasampattī deśakālau tu tajjñatām || 140 ||
[Analyze grammar]

jñātvā samācaret sarvaṃ na nyūnaṃ nādhikaṃ tu vā |
yadyuktamaviruddhaṃ ca vyāpakaṃ samprayojanam || 141 ||
[Analyze grammar]

tattadabhyūhya sarvatra kuryāllobhadhiyā vinā |
yato yathoktaṃ devānāṃ niṣpadyati hi vā na vā || 142 ||
[Analyze grammar]

ato yathoktena vinā nāvasīdati buddhimān |
yathoktakaraṇe cchidrapūraṇaṃ paramaṃ smṛtam || 143 ||
[Analyze grammar]

bhāvabhaktisametaṃ ca śraddhāpūtaṃ puroditam |
prāsādasyāṣṭadigvyoma mūrtipānāṃ yathoditam || 144 ||
[Analyze grammar]

sthaṇḍileṣvatha kuṇḍeṣu tādarthyenāthavā svayam |
svakuṇḍe havanaṃ kuryāccaturvedamatho'pare || 145 ||
[Analyze grammar]

samastaṃ mūrtipīyaṃ vā svayameva samācaret |
sāmagrīvirahādyogyamūrtipānāmabhāvataḥ || 146 ||
[Analyze grammar]

evaṃ tvabhinava kṛtvā yāgārthaṃ maṇḍapaṃ dvija |
pūrvoditairalaṅkārairalaṃkṛtya pṛthagvidhaiḥ || 147 ||
[Analyze grammar]

sitaraktādibhedena prāgādau tu dhvajāṣṭakam |
niveśya madhye vedyāṃ tu punarapyayavattathā || 148 ||
[Analyze grammar]

yāgamaṇḍapanirmāṇe bhūyo vidhyantaraṃ śrṛṇu |
prāgvā hyudagvā prāsādāt triṃśaddhastairdvijāyatam || 149 ||
[Analyze grammar]

dvyadhikairmaṇḍapaṃ kuryādanyad dvādaśabhiḥ karaiḥ |
syāt turyaśrāyataṃ madhye vedīnāṃ tatra pañcakam || 150 ||
[Analyze grammar]

paritaḥ pañcahastaṃ ca haste haste'nrīkṛtam |
pradakṣiṇagaṇopetaṃ vitānādyairvibhūṣitam || 151 ||
[Analyze grammar]

vedyāmuttaradiksthāyāṃ kuryāt kuṇḍaṃ salakṣaṇam |
homopakaraṇaṃ sarvaṃ tatropari niveśya ca || 152 ||
[Analyze grammar]

tatoparāyāṃ vedyāṃ tu netre unmīlayeddvija |
maṇḍalaṃ madhyamāyāṃ tu vedyāmapyekapaṅkajam || 153 ||
[Analyze grammar]

prastārya citraṃ śayanaṃ caturthyāṃ munisattama |
snānakarma tataḥ kuryāt pañcamāyāṃ tu dakṣiṇe || 154 ||
[Analyze grammar]

maṇḍapasya caturdikṣu kuryāt kuṇḍacatuṣṭayam |
prāsādasyāpi paritaḥ kuryāt kuṇḍacatuṣṭayam || 155 ||
[Analyze grammar]

tadarthān sarvasaṃbhārān saṃbhṛtya susamāhitaḥ |
dine karmadināt pūrve saptame pañcabhe'pi vā || 156 ||
[Analyze grammar]

aṅkurānarpayitvā tu tataḥ karma samārabhet |
pradhānadivasāt pūrvadine deśikasattamaḥ || 157 ||
[Analyze grammar]

snātaḥ śuklāmbaraḥ sragvī kṛtanyāsaḥ suśāntadhīḥ |
kṛtāhniko'dhivāsārthaṃ sarvālaṅkārabhūṣitaḥ || 158 ||
[Analyze grammar]

sarvasādhanasaṃyuktaṃ tvarghyapādyasamanvitam |
maṅgalyakumbhamādāya dhyāyamāno'cyutaṃ hṛdi || 159 ||
[Analyze grammar]

saha caikāyanairvipraiḥ sadāgamaparāyaṇaiḥ |
tathā ṛṅbhayapūrvaistu āmūlādbhagavanmayaiḥ || 160 ||
[Analyze grammar]

bherīpaṭahavāditraśaṅkhaśabdādikaiḥ saha |
ṛgyajussāmapūrvaiśca praśastāḥ saṃpaṭhan śrutīḥ || 161 ||
[Analyze grammar]

dvārapālārcanaṃ kṛtvā yāgāgāraṃ praviśya ca |
saṃsmṛtya svāsane vyāptimarcayitvopaviśya ca || 162 ||
[Analyze grammar]

madhyapīṭhasamīpe tu prāṅmukhaḥ paścime pade |
agre maṅgalyakalaśamādhārasyopari nyaset || 163 ||
[Analyze grammar]

viprān ṛṅbhayapūrvāṃśca upaveśya ca pūrvavat |
pūrvoktastvadhikairyukto dravyairdravyagaṇaḥ śubhaḥ || 164 ||
[Analyze grammar]

yaśca yatropayogyastu tatra taṃ saṃpraveśayet |
mantrāṇāmupadeṣṭā cāpyanukūlo mahāmatiḥ || 165 ||
[Analyze grammar]

yoktavyaḥ karmadakṣastu sarveṣvavasareṣu ca |
dakṣiṇe hyātmano vipra ekacittaḥ samāhitaḥ || 166 ||
[Analyze grammar]

svayaṃ vastvanusandhāya havanārcanakarmaṇām |
āste hyutpattipūrvāṇāṃ nyāsāntānāmananyadhīḥ || 167 ||
[Analyze grammar]

karaśuddhyādi sarvaṃ tu cakrādinyāsapaścimam |
sarvaṃ krameṇa kṛtvā tu puṇyāhaṃ vācayet tataḥ || 168 ||
[Analyze grammar]

oṅkārādyaṃ pavitrāntaṃ mantrāṇāṃ prākcatuṣṭayam |
pāṭhayecca sapuṇyāhaṃ gāyatrītritayānvitam || 169 ||
[Analyze grammar]

tataścātmānuvādaṃ ca ātmavyūhaṃ tathaiva ca |
viṣṇusūktaṃ śākunaṃ ca śivasaṃkalpameva ca || 170 ||
[Analyze grammar]

śrīsūktaṃ cāpi śaṃśūktaṃ bhadrasūktaṃ yathaiva ca |
adbhirityādikaṃ yacca prītimantrāvasānakam || 171 ||
[Analyze grammar]

puṇyāhaṃ svasti ṛddhiṃ ca saṃvācya saha mūrtipaiḥ |
prokṣayecchatadhāreṇa sthānānī tyādikena ca || 172 ||
[Analyze grammar]

evaṃ sarveṣu yāgeṣu bhavet puṇyāhavācanam |
yāgaṃ puroktavidhinā tristhānasya kramādyajet || 173 ||
[Analyze grammar]

bhagavantaṃ jagadyoniṃ bimbamadhye dvijottama |
kuryāt satoraṇānāṃ ca dhvajānāṃ sthāpanaṃ tataḥ || 174 ||
[Analyze grammar]

satyādikaṃ catuṣkaṃ tu madhye vedyā dhvajāṣṭakam |
prabhavāpyayayogena yajet prāgādiyogataḥ || 175 ||
[Analyze grammar]

uta devā avahitā ṛṅbhayān pāṭhayettataḥ |
prāgādidikcatuṣkeṣu toraṇānāṃ catuṣṭaye || 176 ||
[Analyze grammar]

suśobhanaṃ subhadraṃ ca sugandhaṃ ca yajet kramāt |
suhotraṃ ca tataścakraṃ vihageśvarasaṃyutam || 177 ||
[Analyze grammar]

upariṣṭānmuniśreṣṭha pūjayet pratitoraṇam |
eteṣāmathavā pūrvaṃ bhaved dvārsthaiḥ sahārcanam || 178 ||
[Analyze grammar]

pāṭhayeddvārapālīyaṃ sāma sāmavidastataḥ |
athorghyapuṣpabhṛnmūrtidharairyāyāt sāmavṛtaḥ || 179 ||
[Analyze grammar]

yatra tiṣṭhati viśveśaḥ pīṭhabrahnaśilānvitaḥ |
tatrāvalokanaṃ teṣāṃ kuryāt santāḍanādikam || 180 ||
[Analyze grammar]

cakrāstramantritaiḥ snānakalaśaiḥ snapayettataḥ |
siddhārthakaistathā pañcagavyamṛdabhūtivāriṇā || 181 ||
[Analyze grammar]

valmīkamṛjjalenātha cakrāṅkauṣadhivāriṇā |
saṃkṣobhyābhyarcya codvartya kṣālayedastravāriṇā || 182 ||
[Analyze grammar]

tamarghyeṇārcayitvā ca tatastanmantritān kare |
siddhārthakān dakṣiṇe tu badhvāgre pāṭhayedṛcam || 183 ||
[Analyze grammar]

rakṣohaṇaṃ tathā sarvānnayet pratisare maṇīn |
sarvatra veṣṭitaṃ kṛtvā samāropya rathottame || 184 ||
[Analyze grammar]

karmārambhaṃ ca paṭhataḥ tasya dakṣiṇadiṅnyaset |
ṛksāmapūrvān vāme tu brāhnaṇāṃśca catuścatuḥ || 185 ||
[Analyze grammar]

purato'straṃ smaranaṃ yāyāt svayaṃ vighnāṃstu sūdayan |
sanṛttagītavāditrastutimaṅgalapāṭhakaiḥ || 186 ||
[Analyze grammar]

idaṃ viṣṇurvicakrama iti ṛṅbhayaiḥ saha pāṭhakaiḥ |
ekāyanāṃstadante tu oṃ namo brahnaṇe tu yat || 187 ||
[Analyze grammar]

tathaiva śākunaṃ sūktaṃ śrīsūktena samanvitam |
svarṇādinārthinaḥ śaktyā tarpayaṃstānniveśayet || 188 ||
[Analyze grammar]

yāgabhūmiṃ tato bimbamavaropya rathādikāt |
niṣaṇṇaṃ dṛḍhakāṣṭhotthatoraṇe sanniveśya ca || 189 ||
[Analyze grammar]

snānabhūmau tataḥ kuryādastreṇājyatilāhutīḥ |
yadvā pūrvaṃ samānīya pīṭhaṃ brahnaśilānvitam || 190 ||
[Analyze grammar]

bhūmiṣṭhe bhadrapīṭhe tu vedikāyāṃ niveśya ca |
tato bibhbaṃ samānīya sthāpayet piṇḍikopari || 191 ||
[Analyze grammar]

sthāpyamāne bṛhadbimbe viśeṣaḥ kathyate śrṛṇu |
pūrvavat karmaśālāyāṃ saṃsthāpyākāraśuddhaye || 192 ||
[Analyze grammar]

saṃsnāpya vidhinā kṛtvā nayanonmīlanaṃ tataḥ |
snapanaṃ bṛhādāpādya kevalaṃ vā bahūdakaiḥ || 193 ||
[Analyze grammar]

snānakarmaśilādīnāmīṣat kṛtvā tu sārcanam |
utthāpya mūrtipādyaistu bahubhistu rathasthitam || 194 ||
[Analyze grammar]

samānīya tato yatnāt prāsādābhyantaraṃ tu vai |
yathāvadratnavinyāsapūrvaṃ pīṭhe niveśya ca || 195 ||
[Analyze grammar]

bṛhadbimbaṃ tataḥ kuryāt karma bimbe'khilaṃ tu vai |
sannirodhastu mantrāṇāṃ tatra laghnedaye smṛtaḥ || 196 ||
[Analyze grammar]

ābṛhatsnapanātpūrvaṃ yatkiñcadapi tatra tat |
nirvartanīyaṃ pūrṇāntaṃ budvaivaṃ prāṅbhahāmate || 197 ||
[Analyze grammar]

tathā kāryaṃ śubho yena mūhūrto nāvasīdati |
evaṃ hi citrapūrvāṇāmanyeṣāṃ muni sattama || 198 ||
[Analyze grammar]

saratnabrahnapāṣāṇavarjitānāṃ samāpayet |
snānādyaṃ karmabimbe tu tatsamamīpe'tha darpaṇe || 199 ||
[Analyze grammar]

karmabimbaṃ vinā teṣāṃ prasvāpādyapi viṣṭare |
kuryāt praveśapūrvaṃ tu sarvamutsavapaścimam || 200 ||
[Analyze grammar]

śaktibhiḥ karmabimbaiśca garuḍādyairyadā saha |
samācaret pratiṣṭhānaṃ mūlabimbena vai saha || 201 ||
[Analyze grammar]

tadānīṃ tāni bimbāni yāgabhūmau praveśayet |
evaṃ praveśya tadbimbaṃ deśikaḥ susamāhitaḥ || 202 ||
[Analyze grammar]

maṇḍalāgramathāsādya tatra bimbaṃ nivedayet |
bhagavan bhūtabhavyeśa tvayyevārādhanāya ca || 203 ||
[Analyze grammar]

idaṃ bimbaṃ kariṣyāmi saṃskṛtya rajanīkṣaye |
evaṃ nivedya snānārthaṃ kalaśān sthāpayet pṛthak || 204 ||
[Analyze grammar]

athavā karmadivasāt tṛtīye vāsare purā |
karmabhūmeḥ samānīya brahna pīṭhaśilānvitam || 205 ||
[Analyze grammar]

yāgabhūmau tu saṃsthāpya kalaśe maṇḍalakṣitau |
vahnau ca devadeveśamiṣṭvā pūrvoktavartmanā || 206 ||
[Analyze grammar]

yimbādisarvadravyāṇāmadhivāsaṃ yathāsthitam |
kalpayitvā tu devasya kṛtvā bimbanivedanam || 207 ||
[Analyze grammar]

apare'hani saṃprāpte snapanaṃ prārabhedguruḥ |
yadvā tṛtīyadivase prāgvadiṣṭvā krameṇa tu || 208 ||
[Analyze grammar]

tristhānasthaṃ jagannāthaṃ karmaśālāṃ praviśya ca |
prāpte'parāṅnasamaye bimbamākāraśuddhaye || 209 ||
[Analyze grammar]

saṃsnāpya vidhinā paścādbigvaṃ toye'dhivāsya ca |
aparasmin dine prāpte deśikastu kṛtāhnikaḥ || 210 ||
[Analyze grammar]

jalādutthāpya tadbimbaṃ yāgabhūmau praveśayet |
sanakaḥ |
jalādhivāsanaṃ karma yathāvadvadatāṃvara || 211 ||
[Analyze grammar]

śrotukāmasya me samyak samākhyāhi suvistaram |
śāṇḍilyaḥ |
vakṣye jalādhivāsīyaṃ vidhānamavadhāraya || 212 ||
[Analyze grammar]

prāsādasya viśuddhyarthaṃ bimbaśuddhyarthameva ca |
mānonmāṇapramāṇānāmūnādhikyopaśāntaye || 213 ||
[Analyze grammar]

jagadāpyāyanārthaṃ ca sarvasampūrṇasiddhaye |
pratiṣṭhārthakriyārambhāt pūrvameva śubhe dine || 214 ||
[Analyze grammar]

pañcagavyādinā snānaṃ pūjāhomau tathā japam |
samācaret svamantrasya yatnaivaṃ na kṛtaṃ purā || 215 ||
[Analyze grammar]

hetunā kenacittatra jalavāsaṃ samācaret |
nadīṣu dīrghikāyāṃ vā taṭāke nirjhare hrade || 216 ||
[Analyze grammar]

saṃbhave sati kurvīta jalavāsaṃ yathāvidhi |
asaṃbhave jaladroṇyāṃ kaṭāhe dhātunirmite || 217 ||
[Analyze grammar]

yathāsaṃbhavamanyasmin pātre vā mṛṇmayādike |
alpatoye śmaśānānte lavaṇodapariplute || 218 ||
[Analyze grammar]

kaṭuke ca kaṣāye ca tikte phenaiśca dūṣite |
caityavṛkṣasamīpe ca nīcāvāsasamīpake || 219 ||
[Analyze grammar]

varṇāntare yute svalpe ūṣare śauvalānvite |
evamādiṣu duṣṭeṣu jalavāsaṃ na kārayet || 220 ||
[Analyze grammar]

ekatripañcarātraṃ vā jalamadye'dhivāsayet |
deśakālānurūpeṇa sadyo vā jalavāsanam || 221 ||
[Analyze grammar]

pratiṣṭhādivasāt pūrvaṃ tṛtīye pañcasaptame |
dine'parāṅṇasamaye karmaśālāṃ praviśya ca || 222 ||
[Analyze grammar]

astramantreṇa saṃprokṣya bimbaṃ santāḍayettataḥ |
siddhārthakestilairdīrghairastramantrābhimantritaiḥ || 223 ||
[Analyze grammar]

sasnāpyākāraśuddhyarthaṃ ṣaḍibhaḥ siddhārthakādikeḥ |
vastrābharaṇapuṣpādyairalaṃkṛtya ca bhūṣaṇaiḥ || 224 ||
[Analyze grammar]

pūrvavat kautukaṃ baddhvā samāropya rathādike |
pūrvavacchrutighoṣaiśca śaṅkhabheryādikaiḥ saha || 225 ||
[Analyze grammar]

vividhairnṛttageyaiśca tathānyairmaṅgalaiḥ saha |
grāmaṃ vā nagaraṃ vāpi prāsādaṃ ca pradakṣiṇam || 226 ||
[Analyze grammar]

bhrāmayitvā jaloddeśamānayenmūrtipaiḥ saha |
prapāyāṃ tu jalābhyarṇe avaropya rathādikāt || 227 ||
[Analyze grammar]

viṣṭare viniveśyātha prāṅmukhaṃ vāpyudaṅmukham |
maṇḍapaṃ jalamadhye tu vātavṛṣṭikṣamaṃ śubham || 228 ||
[Analyze grammar]

catuḥ stambhasamāyuktaṃ catustoraṇabhūṣitam |
vitānadhvajasaṃyuktaṃ veṣṭitaṃ darbhamālayā || 229 ||
[Analyze grammar]

vicitraiśca phalairyuktaṃ drumāṅgaiḥ pāvanaistathā |
muktādāmasamāyuktaṃ sragdāmabhiralaṃkṛtam || 230 ||
[Analyze grammar]

koṇapradīpasaṃyuktaṃ cāmarairupaśobhitam |
puraiva kārayitvā tu kuryāt puṇyāhaghoṣaṇam || 231 ||
[Analyze grammar]

prāgvacchuddhimapāṃ kṛtvā tanmadhye vinyasettataḥ |
pratimānuguṇaṃ bhadrapīṭhamāstaraṇānvitam || 232 ||
[Analyze grammar]

sopadhānaṃ tadūrdhve tu kalpayenmāntramāsanam |
anantaṃ kalpayitvordhve arghyagandhādinārcayet || 233 ||
[Analyze grammar]

dviṣaṭkārṇena bimbasya arghyaṃ pādyaṃ tathaiva ca |
ācāmaṃ vāsitaṃ gandhamupavītottarīyake || 234 ||
[Analyze grammar]

bhūṣaṇāni ca mālyāni dīpaṃ dhūpaṃ yathākramam |
datvā kṛtvā ghṛtāropaṃ saṃsmaret saṃhṛtikramam || 235 ||
[Analyze grammar]

saṃhārasya kramaṃ vakṣye samākarṇaya sāṃpratam |
ātmānaṃ sarvagaṃ dhyātvā sarvajñaṃ viṣṇumavyayam || 236 ||
[Analyze grammar]

kuryādbhāvānvito viṣṇoradhivāsanamuttamam |
praṇavena samāropya jīvamarcābhimāninam || 237 ||
[Analyze grammar]

utkramyātmaikatāṃ kṛtvā svasmin sarveśvare harau |
saṃśoṣya marutā pṛthvīṃ dagdhvā bījānvitāgninā || 238 ||
[Analyze grammar]

adbhiḥ saṃplāvya tāṃ vāyuśuṣkāṃ vahnau vilāpya ca |
saṃhṛtya vāyunā vahniṃ vāyumākāśatāṃ nayet || 239 ||
[Analyze grammar]

ādhyātmikādhidevaistu karaṇairviṣayaiḥ saha |
tanmātrāsaṃsthitānyevaṃ kramāt saṃhṛtya deśikaḥ || 240 ||
[Analyze grammar]

nabho manasi saṃhṛtya mano'haṅkati tatpunaḥ |
mahatyātmani taṃ cāpi nayedavyākṛtaikatām || 241 ||
[Analyze grammar]

śāntānante pare vyomni niṣkale jñānavigrahe |
taṃ dhyāyet paramānande saṃsthitaṃ śāntavigraham || 242 ||
[Analyze grammar]

yasminnavyākṛtaṃ līnaṃ svasthaṃ yat svasvarūpakam |
vāsudevo'pi vijñeyaḥ sarvātmā sarvakṛt prabhuḥ || 243 ||
[Analyze grammar]

tasminneva tusaṃhṛtya pṛthivyādīni deśikaḥ |
evaṃ dhyātvā yathānyāyaṃ bimbaṃ vastreṇa veṣṭayet || 244 ||
[Analyze grammar]

sthagayitvāṃśukairdivyairdarbhaiḥ sarvaiḥ sragādibhiḥ |
ācāryo mūrtipairmantrān vyāpakāṃścaturopi ca || 245 ||
[Analyze grammar]

paṭhadbhiḥ śākunaṃ sūktaṃ tathā cānyaistrayīmayaiḥ |
āmnāyoddhoṣaṇaparaiḥ sārdhamādāya tīrataḥ || 246 ||
[Analyze grammar]

tadbimbaṃ jalamadhye tu pīṭhordhve śāyayet svayam |
ambhasyeti ca mantreṇa prāṅmūrdhānamudaṅmukham || 247 ||
[Analyze grammar]

dundubhīrvividhākārā nādayitvā diśo daśa |
jayaśabdaiśca gītādyaiḥ sapuṇyāhapurassaram || 248 ||
[Analyze grammar]

ātmanyāsaṃ kramāt kṛtvā diśostreṇāvabadhniyāt |
avalokya ca netreṇa kavacenāvakuṇṭhayet || 249 ||
[Analyze grammar]

lokapālān bahirdhyātvā sthānādasmāt samantataḥ |
tīradeśamatha prāpya kumbhaṃ sūtreṇa veṣṭayet || 250 ||
[Analyze grammar]

veṣṭitaṃ navavastrābhyāṃ sāpidhānaṃ sapallavam |
saṃsthāpya taddakṣiṇataḥ karakaṃ ca tathaiva hi || 251 ||
[Analyze grammar]

indrādīśānaparyantaṃ kalaśān parito nyaset |
savastrān sāpidhānāṃśca sahiraṇyān sakūrcakān || 252 ||
[Analyze grammar]

kumbhe viśākhayūpaṃ tu karake ca sudarśanam |
āvāhyārghyādinābhyarcya indrādīn kalaśāṣṭake || 253 ||
[Analyze grammar]

bimbasya śirasoddeśe kumbhaṃ ca karakaṃ nyaset |
arcitaṃ paritaścāṣṭau kalaśān vinyaset kramāt || 254 ||
[Analyze grammar]

koṇeṣu pālikā nyastvā anirvāṇaiśca dīpakaiḥ |
darśayeccakramudrāṃ ca rakṣāmudrāṃ tathaiva ca || 255 ||
[Analyze grammar]

ata ūrdhvaṃ na vai kuryādgrāmyadharmaṃ tu tajjale |
dārulohaśilotthānāṃ bimbānāṃ jalavāsanam || 256 ||
[Analyze grammar]

sākṣādbhavettadanyatra bhavecchāyādhivāsanam |
vidhānaṃ tatra vakṣyāmi yathā tadavadhāraya || 257 ||
[Analyze grammar]

snānamākāraśuddhyarthaṃ drpaṇe tu samācaret |
anyacca sakalaṃ vipra prāgvadbimbe samācaret || 258 ||
[Analyze grammar]

agrato devabimbasya chāyādhivasanārthataḥ |
jaladroṇīṃ kaṭāhaṃ vā sthāpayellohanirmitam || 259 ||
[Analyze grammar]

mṛṇmayaṃ dārujaṃ vāpi bhājanaṃ dhānyasañcaye |
pūrayedgandhatoyena śuddhasphaṭikavarcasā || 260 ||
[Analyze grammar]

pūrvavadviṣṭaraṃ kṛtvā darbhamañjarijaṃ śubham |
aṣṭāviṃśatidarbhotthaṃ kūrcaṃ kṛtvā dvijottama || 261 ||
[Analyze grammar]

deśikendro vidhānena tatrāvāhya jagadgurum |
arghyagandhādinābhyarcya smṛtvā vai saṃhṛtikramam || 262 ||
[Analyze grammar]

viṣṭaraṃ jalamadhye tu prāṅmūrdhānaṃ tu śāyayet |
cakramudrāṃ pradarśyātha kumbhādīn pūrvavannyaset || 263 ||
[Analyze grammar]

śaktīnāmapi viprendra pūrvavadviṣṭaraṃ bhavet |
athavā tu tribhirdarbhaiḥ kūrcaṃ kuryādvidhānataḥ || 264 ||
[Analyze grammar]

chāyādhivāsamātraṃ tu tāsāmapi pṛthak pṛthak |
sarbāṅgaṃ navavastreṇa pratimāyāḥ samantataḥ || 265 ||
[Analyze grammar]

jhādayitvā samantācca siddhārthān vikiret kṣitau |
rakṣohaṇeti mantreṇa rakṣāṃ kuryāt samantataḥ || 266 ||
[Analyze grammar]

anuktamatra yat kiñcit prāgvattat sarvamācaret |
mṛṇmaye bhittisaṃsthe ca bimbe chāyādhivāsanam || 267 ||
[Analyze grammar]

antaḥ praviśya prāsāde deśikendraḥ samācaret |
anyeṣāṃ yāgagehasya prāgvat kṛtvā tu maṇṭapam || 268 ||
[Analyze grammar]

kuṭīṃ vā tatra kurvīta chāyādhivasanaṃ guruḥ |
dārulohaśilotthānāṃ bimbānāṃ vibhave tadā || 269 ||
[Analyze grammar]

jaladroṇyādike pātre toyādhivasanaṃ caret |
tadāpi jalavāsaṃ tu ācarenmaṇṭapāntare || 270 ||
[Analyze grammar]

yadvā snānārthakaṃ klṛptamaṇḍape vā samācaret |
athavā yāgasadane snānabhūmau tu tadbhavet || 271 ||
[Analyze grammar]

evaṃ jalavādhivāsaṃ tu kṛtvā vai deśikottamaḥ |
upayogyaṃ pratiṣṭhāyā yadyaddravyamupārjitam || 272 ||
[Analyze grammar]

tat sarvaṃ samupāhṛtya prāsādaṃ śodhayettataḥ |
mārjanālepanādyaiśca tato yāganiketane || 273 ||
[Analyze grammar]

akṛtaṃ yadalaṅkāraṃ kārayet sakalaṃ tu tat |
nāstikān bhinnamaryādān devabrāhnaṇanindakān || 274 ||
[Analyze grammar]

pāparogayutānanyān ninditān piśunāṃstathā |
pāṣaṇḍino hīnavṛttīn pratilomān samatsarān || 275 ||
[Analyze grammar]

lubdhān mūrkhānaviduṣo balānnirvāsayettataḥ |
karmāhādvāsare vipra aparāhṇe guruḥ svayam || 276 ||
[Analyze grammar]

jalādhivāsadeśaṃ tu saṃprāpya saha mūrtipaiḥ |
utthāpya bimbamudakāt kumbhaṃ ca kalaśānapi || 277 ||
[Analyze grammar]

udbāsya devatāstatsthāstadbimbaṃ tīraviṣṭare |
prāṅmukhaṃ samavasthāpya vāribhiḥ kṣālayettataḥ || 278 ||
[Analyze grammar]

lohajaṃ cedviśuddhyarthaṃ titriṇīphalavāriṇā |
prāgvat sṛṣṭikramaṃ kṛtvā vidhānena mahāmate || 279 ||
[Analyze grammar]

vastrābharaṇapuṣpādyairaṅkṛtya manoharaiḥ |
yānamāropya tadbimbaṃ śaṅkhabheryādisaṃyutam || 280 ||
[Analyze grammar]

grāmaṃ pradakṣiṇīkṛtya hyālayaṃ vā samānayet |
yāgagehaṃ tu yānāderavaropya niveśayet || 281 ||
[Analyze grammar]

sthāne pūrvodite paścādārabhet snapanaṃ guruḥ |
lekhyādau saṃpraviśyātha prāsādaṃ mūrtipaiḥ saha || 282 ||
[Analyze grammar]

prāk cādhivāsitaṃ kūrcaṃ jalāttasmāt samuddharet |
bimbācca vastrābharaṇamālyānyapanayet tataḥ || 283 ||
[Analyze grammar]

pīṭhe tu snānakumbhānāṃ sthāpanārthaṃ tu kalpite |
pūrvoditaṃ sthūlaparaṃ snapanaṃ sthāpayeddvija || 284 ||
[Analyze grammar]

pūrvādipaścimāśāntaṃ pṛthak snapanamaṇḍapam |
vihitaṃ yatna tatraiva devadevasya vāmataḥ || 285 ||
[Analyze grammar]

yātudhānapadaṃ yāvadagnikoṇādito nyaset |
snapanaṃ sthūlaparākhyaṃ sthūlasūkṣmaṃ tu pṛṣṭhataḥ || 286 ||
[Analyze grammar]

īśakoṇāt samārabhya yāvadāgneyagocaram |
devasya dakṣiṇe pārśve īśānādvāyupaścimam || 287 ||
[Analyze grammar]

sthūlasthūlābhidhaṃ snānaṃ sthāpayet kramayogataḥ |
adhivāsadine kuryāt snānaṃ sthūlaparābhidham || 288 ||
[Analyze grammar]

pratiṣṭhādivase kuryāt snapanaṃ sthūlasūkṣmakam |
caturthe divase snapanaṃ sthūlasthūlābhidhaṃ bhavet || 289 ||
[Analyze grammar]

tadā tattaddine tattat snapanaṃ snāpayedguruḥ |
evaṃ hi snānakalaśān kramāt saṃsthāpya pūrvavat || 290 ||
[Analyze grammar]

tadarpaṇāvasāne'tha śayanaṃ kalyayeddvidhā |
nayanonmīlanārthaṃ tu śayanaṃ kalpayet purā || 291 ||
[Analyze grammar]

dvādaśākṣaramantreṇa pīṭhaṃ saṃprokṣayettataḥ |
prāgagrānudagagrān vā darbhānāstīrya puṣkalān || 292 ||
[Analyze grammar]

pañcabhāramitān śālīnathavā cārdhasaṃmitān |
vṛttaṃ vā caturaśraṃ vā kambalānupari nyaset || 293 ||
[Analyze grammar]

upadhānāni citrāṇi śayanāṅgāni kalpayet |
maṅgalyakumbhān saṃsthāpya digaṣṭakasamāśritān || 294 ||
[Analyze grammar]

tato bimbādhivāsārthaṃ śayanaṃ parikalpayet |
tadardhaṃ vedikaurdhve tu kuryāt svastikamaṇḍalam || 295 ||
[Analyze grammar]

rajasā kusumairvātha caturvarmaairmahojvalaiḥ |
prāgagrānudagagrāṃśca darbhān saṃstīrya tatparam || 296 ||
[Analyze grammar]

pañcabhārapramāṇena śālīṃstatra vinikṣipet |
tadardhaṃ taṇḍulaṃ śuddhaṃ tadardhaṃ tu tilaṃ tathā || 297 ||
[Analyze grammar]

uparyupari nikṣiṣya lājānūrdhve tu vinyaset |
kāṣṭhajaṃ sudṛḍhaṃ snigdhaṃ caturgātrasamanvitam || 298 ||
[Analyze grammar]

catuṣpādasamāyuktaṃ caturaśrāyataṃ tatam |
khaṭvāsaṃjñitapayaṅkaṃ tadūrdhve sthāpayettataḥ || 299 ||
[Analyze grammar]

dukūlaṃ mṛdutalpaṃ ca vinyaset soparicchadam |
kevalaṃ talpamātraṃ vā vinyasedathavā dvija || 300 ||
[Analyze grammar]

khaṭvātūle vivarjyātha lājordhve ratnakambale |
nyasedabhinavaṃ paścādvastraṃ kārpāsajaṃ navam || 301 ||
[Analyze grammar]

kṣaumavastraṃ nyasenmadhye citravastraṃ tatopari |
śiropadhānasaṃyuktaṃ pādagaṇḍūkasaṃyutam || 302 ||
[Analyze grammar]

sarvānabhinavān śubhrān sakapolopadhānakān |
sugandhadhūpitān vastrān kusumāmodasaṃmitān || 303 ||
[Analyze grammar]

indrādīśānaparyantaṃ kalaśān sūtraveṣṭitān |
toyapūrṇān samān snigdhān sāpidhānān savastrakān || 304 ||
[Analyze grammar]

suratnapallavairyuktān dhānyarāśiṣu nikṣipet |
śaṅkhacakragadāpajhadhvajaiścendrādiṣu kramāt || 305 ||
[Analyze grammar]

śrīvatsaṃ garuḍaṃ kūrmaṃ sauvarṇaṃ teṣu nikṣipet |
madhye madhye ca kumbhānāṃ dhānyordhve maṅgalān nyaset || 306 ||
[Analyze grammar]

vastrairācchāditāstadvannyaset koṇeṣu pālikāḥ |
evaṃ śayanayugmaṃ tu prakalpya tadadho yajet || 307 ||
[Analyze grammar]

sarvādhāramanantaṃ tu tadūrghve sarvagaṃ prabhum |
prabhavāpyayayogena yajet prāgādiyogataḥ || 308 ||
[Analyze grammar]

pāṭhayet sarpasāmādisaṃjñāṃ jñānabalātmikām |
hutvā śatāṣṭasaṃkhyaṃ tu mūlaṃ tadanukalpayet || 309 ||
[Analyze grammar]

maṇḍalaṃ pāvanai rāgaiḥ sitādyairmāṅgalīyakaiḥ |
tadūnādhikaśāntyarthaṃ hutvā kuṇḍagaṇaṃ tataḥ || 310 ||
[Analyze grammar]

saṃskuryāt pratikuṇḍasya nikaṭe kumbhamadhyagam |
prabhavāpyayayogena cāturātmyaṃ tu saṃyajet || 311 ||
[Analyze grammar]

hradādi yadvā dikstheṣu vidikstheṣu tadastrapam |
dattvā tadarthaṃ pūrṇāṃ tu pūrṇātpūrṇaṃ ca pāṭhayet || 312 ||
[Analyze grammar]

ekāyanān yajurmayānāśrāvitamanantaram |
evaṃ sarvaṃ samāpādya prayāyādbimbasannidhim || 313 ||
[Analyze grammar]

vimbamarghyādinābhyarcya guruḥ snapanamārabhet |
athāstramantreṇa purā maṅgalyakalaśāmbhasā || 314 ||
[Analyze grammar]

saṃsecya bimbaṃ tadanu snāpayettanmṛdambhasā |
pāṭhayettatra kūśmāṇḍān balamantrānanantaram || 315 ||
[Analyze grammar]

tato gomayakummena iha gāvaḥ prapāṭhayet |
bhūtistamati nantreṇa pāṭhyanānena bhūtinā || 316 ||
[Analyze grammar]

pañcagavyena tadanu pāṭhaye cchāvkaraṃ tataḥ |
pūrvavacca tato'bhyarcya vidhivaccamasāmvunā || 317 ||
[Analyze grammar]

kṣālayitvā jalaiḥ śuddhairabhiṣicya tato'rcayet |
śilpadoṣavināśārthaṃ snānametadudāhṛtam || 318 ||
[Analyze grammar]

paridhāya tato vipra vāsasī adharottare |
nayanonmīlanārthaṃ tu śayanaṃ yat prakalpitam || 319 ||
[Analyze grammar]

tatra pūrvaśiraskaṃ ca bimbaṃ prasvāpayeddvija |
tataḥ samantādbimbaṃ tu chādayet kamvalādibhiḥ || 320 ||
[Analyze grammar]

sauvarṇaṃ rājanaṃ caiva pātramāḍhakapūraṇam |
dhānyarāśau nidhāyāgre pūrayeta yathākramam || 321 ||
[Analyze grammar]

madhunā sarpiṣā caiva tatastu madhupātrake |
arkamaṇḍalamadhyasthaṃ mārtāṇḍāyutasannibham || 322 ||
[Analyze grammar]

dhyātvā mantreśamabhyarcya tadanyasmin bhahāmate |
candramaṇḍalamadhyasthaṃ dhenumudrāsamanvitam || 323 ||
[Analyze grammar]

mantrai vai saurabhīyaṃ ca sphuradinduśataprabham |
tadantarastha mantreśaṃ himācalanibhaṃ smaret || 324 ||
[Analyze grammar]

tatsrutairamṛtaughaiśca śaśijairdhenujairapi |
subhāvitaṃ smaredbimbaṃ madhuvāteti mantrataḥ || 325 ||
[Analyze grammar]

ghṛtādi mantrayet paścādvastreṇācchādayettu tat |
aṣṭāṅgulā ca sauvarṇī śalākā rājatī tathā || 326 ||
[Analyze grammar]

kevalā vāpi sauvarṇī śalākā syādvijottama |
aṣṭadhānyāni paritaḥ pātreṣu viniveśayet || 327 ||
[Analyze grammar]

gāḥ kanyakāḥ śubhākārā bhūṣaṇaiścāpi bhūṣitāḥ |
ānīya sthāpayet pārśve brahnaghoṣeṇa ghoṣeyet || 328 ||
[Analyze grammar]

svayaṃ śalākāṃ sauvarṇīṃ kṛtvā netrābhimantritām |
madhvaktāṃ ca tayā netraṃ dakṣiṇaṃ tvīṣadullikhet || 329 ||
[Analyze grammar]

saṃsmaran paramaṃ jyotirnetramantreṇa deśikaḥ |
ājyāktayā tayā vāpi rājatyā vāmamullikhet || 330 ||
[Analyze grammar]

tanmantritena śasstreṇa śilpī snāto'valokitaḥ |
yathāvat prakaṭīkuryādvidhidṛṣṭena vartmanā || 331 ||
[Analyze grammar]

vāruṇaṃ pāṭhayet sāma saha cāndreṇa sāmagān |
pūrayenmadhusarpirbhyāṃ netrayugmaṃ krameṇa tu || 332 ||
[Analyze grammar]

vauṣaḍantena mūlena tenaiva juhuyāttataḥ |
tanmurdhni śaśibimbaṃ tu dhyeya tāpādiśāntaye || 333 ||
[Analyze grammar]

siñcantamamṛtaughaṃ tu hṛdā dyantena secayet |
vyapohyācchādanapaṭaṃ darśayenmadhusarpiṣī || 334 ||
[Analyze grammar]

aṣṭadhānyāni gāścaiva kanyakāḥ purataḥ sthitāḥ |
madhvājye ca śalāke ca pradadyācchilpine dvija || 335 ||
[Analyze grammar]

aṣṭadhānyāni gāścaiva śayyopakaraṇaṃ tathā |
pradadyāddeśikendrāya sādhakaḥ siddhilālasaḥ || 336 ||
[Analyze grammar]

yadvā madhvādisakalamācāryāya nivedayet |
yathāśakti tathānyeṣāṃ mūrtipānāṃ ca dakṣiṇāḥ || 337 ||
[Analyze grammar]

mṛṇmaye mūlabimbe tu bhittisthe'tha praviśya tu |
prāsādaṃ tatra kurvīta nayanonmīlanakriyām || 338 ||
[Analyze grammar]

evaṃ śriyādiśaktīnāṃ nayanonmīlanaṃ bhavet |
evaṃ netre samunmīlya bimbasya tu tataḥ param || 339 ||
[Analyze grammar]

dahanāpyāyane kuryāda streṇa hṛdayena ca |
āmūrdhno dvādaśārṇaṃ tu mūrtyarthaṃ pūrvavannyaset || 340 ||
[Analyze grammar]

snānārthataḥ purā klṛpte pīṭhe bimbaṃ nayettataḥ |
vyāptisattāsamāyukte saṃskṛte prokṣaṇādinā || 341 ||
[Analyze grammar]

ādhārādikramopete samālabdhe supūjite |
pīṭhe'vatārya saṃveṣṭya vāsasī hyadharottare || 342 ||
[Analyze grammar]

atha kramoditaiḥ kumbhaiḥ dviṣaṭkāvartitairhṛdā |
snāpayet pāṭhayedviprāno ṣadhīnāmiti śrutim || 343 ||
[Analyze grammar]

yā oṣadhaya ityādi ṛgvedāṃstadanantaram |
evaṃ daśāvaśiṣṭāntaiḥ secite kalaśaiḥ sati || 344 ||
[Analyze grammar]

tataḥ kumbhacatuṣke tu caturbhirmūrtidhārakaiḥ |
ṛksāmapūrvairvidhivat snapanīyaṃ tu pāṭhayet || 345 ||
[Analyze grammar]

uduttamaṃ hi ṛgvedān pāṭhayedadraviṇaṃ yajuḥ |
tatastu vāruṇaṃ sāma sāmajño'tharvaṇastataḥ || 346 ||
[Analyze grammar]

ayaṃ te varuṇaśceti pavitraṃ tetato ṛcam |
vasoḥ pavitraṃhi yajuḥ pāṭhayet sumahāṃstataḥ || 347 ||
[Analyze grammar]

pavitraṃ tehi yat sāma saṃyojyaikāyanāṃstataḥ |
mūrtipān samudāyena pāvamānīścatuṣṭayam || 348 ||
[Analyze grammar]

tadante paramaṃ mantraṃ vyūhīyaṃ bhagavāniti |
pavitramantraṃ tadanuidaṃ viṣṇurvicakrame || 349 ||
[Analyze grammar]

tato vibhavamantraistu sarvaiḥ saṃmantritena ca |
kumbhena secayitvā tu vyūhamantraiḥ pareṇa tu || 350 ||
[Analyze grammar]

snāpayitvārcayitvā ca juhuyāt sādhikaṃ śatam |
yathāvat praṇavenātha vyāptiṃ kṛtvā ca pāṭhayet || 351 ||
[Analyze grammar]

māpragāme ti ṛgvedān agne nāyuryajurmayān |
prāṇāpānaṃ hi yat sāma tataḥ prāṇāya bai namaḥ || 352 ||
[Analyze grammar]

yātavyeti paraṃ mantraṃ viprānekāyanāṃstataḥ |
dhyānayukto dhiyā samyak paṭhedārādhakastataḥ || 353 ||
[Analyze grammar]

āvāhayāmyamarabṛndanatāṅghriyugmaṃ |
lakṣmīpatiṃ bhuvanakāraṇamaprameyam |
ādyaṃ sanātanatanuṃ praṇavāsanasthaṃ |
pūrṇendubhāskarahutāśasahasradīptim || 354 ||
[Analyze grammar]

dhyeyaṃ paraṃ sakalatatvavidāṃ ca vedyaṃ |
vārāhakāpilanṛkesarisaumyamūrtim |
śrīvatsakaustubhamahāmaṇibhūṣitāṅgaṃ |
kaumodakīkamalaśaṅkarathāṅgahastam || 355 ||
[Analyze grammar]

sarvatrago'si bhagavan kila yadyapi tvāṃ |
āvāhayāmi hi yathā vyajanena vāyum |
gūḍho yathaiva dahano madhanādupaiti |
āvāhito'pi hi tathā tvamupaiṣi cārcām || 356 ||
[Analyze grammar]

mālādharācyuta vibho paramārthamūrte |
sarvajñanātha parameśvara sarvaśakte |
āgaccha me kuru dayāṃ pratimāṃ bhajasva |
pūjāṃ gṛhāṇa madanugrahakāmyayādya || 357 ||
[Analyze grammar]

tato vimṛjya vastreṇa bhogaiḥ pūrveditairyajet |
arghyādyairdakṣiṇāntaistu pāṭhayedṛṅbhayāṃstataḥ || 358 ||
[Analyze grammar]

arcāmi teti mantraṃ vai sāmagāṃścārcata tviti |
bhagavāniti tajjñāṃstu agnau santarpayettaḥ || 359 ||
[Analyze grammar]

svakuṇḍe deśikendrastu samidhāṃ saptakaṃ hunet |
paścācchatāṣṭasaṃkhyaṃ ca sājyaistu tilataṇḍulaiḥ || 360 ||
[Analyze grammar]

tarpayitvā tu pūrṇāntamuddhṛtyāgnikaṇaṃ tataḥ |
dikkuṇḍeṣu vinikṣipya saṃskṛteṣu puraiva hi || 361 ||
[Analyze grammar]

tathaiva ca vidikstheṣu uddhṛtyābhyarcya vai kramāt |
tataḥ prabhavayogena caturdikṣu niveśayet || 362 ||
[Analyze grammar]

caturo vāsudevādināmnā ekāyanān dvijān |
svābhiḥ svābhirasaṃkhyaṃ ca taiḥ kāryamabhidhādibhiḥ || 363 ||
[Analyze grammar]

samitsaptakapūrvaistu sājyaistu tilataṇḍulaiḥ |
evamapyayayogena vāyvādīśāvasānakam || 364 ||
[Analyze grammar]

ṛgvedādyāṃstu caturaḥ saṃskṛtyādau tathā nyaset |
athavā vinyasettāṃstu īśādvāyupadāvadhi || 365 ||
[Analyze grammar]

tairapyacyutaliṅgaistu svaśākhoktaiśca pāvanaiḥ |
havanaṃ vidhivat kāryaṃ bhaktiyuktena cetasā || 366 ||
[Analyze grammar]

evaṃ krameṇa kuṇḍāṃstu sarvān hutvā tato guruḥ |
dvārsthādīnāṃ puroktānāṃ dikpatīnāṃ samācaret || 367 ||
[Analyze grammar]

havanaṃ vidhivat kuṇḍe tadarthaṃ pūrvanirmite |
stutvā jitaṃtvāmantreṇa sāmajñān pāṭhayet punaḥ || 368 ||
[Analyze grammar]

saha gāyatrisāmnā tu yadrathantarasaṃjñakam |
prajapya dvādaśārṇaṃ tu mudrāṃ badhvā praṇamya ca || 369 ||
[Analyze grammar]

aṣṭāṅgenātha vijñāpyo bhagavān bhūtabhāvanaḥ |
mūrtibhedena rūpeṇa anenaiva hi sāmpratam || 370 ||
[Analyze grammar]

lokānajñātatatvāṃstu samāhrādaya nāgarān |
yenāntaḥ saṃpraviṣṭena īṣatkālavaśāttu vai || 371 ||
[Analyze grammar]

janmāntarasahasrotthānmokṣamāyānti kilbiṣāt |
evamarthyo hi bhagavān lokānugrahakṛt prabhuḥ || 372 ||
[Analyze grammar]

datvārghyagandhasragdhūpadīpanaivedyameva ca |
nivedyācamanaṃ cārghyaṃ kuryānnīrājanaṃ tataḥ || 373 ||
[Analyze grammar]

puṇyāhajayaghoṣeṇa vedadhvaniyutena ca |
śaṅkhavāditranirghoṣapaṭahairgītibhiḥ saha || 374 ||
[Analyze grammar]

karāvaṅghrigatau kṛtvā devadevasya deśikaḥ |
pāṭhayedṛṅbhayaṃ mantraṃ utiṣṭheti tataḥ saha || 375 ||
[Analyze grammar]

yātropakaraṇairmantraṃ kṛtvā brahnarathe sthire |
suyantriteti kṣīrājyadadhyodanasamanvite || 376 ||
[Analyze grammar]

subhikṣakṣemaśāntyarthaṃ paramānnaphalairyute |
pāṭhayedasya vāmīyamṛṅbhayaṃ tadanantaram || 377 ||
[Analyze grammar]

tanmayān valamantraṃ tu daśārdhe ti mahāmate |
svayamādyantasaṃruddhaṃ hṛdā tu kavacaṃ japet || 378 ||
[Analyze grammar]

bhrāmayedbalidānaṃ ca kriyamāṇaṃ tu sarvadik |
pajhakāñcanavajrāṇāṃ pūrvavat kṣepamācaret || 379 ||
[Analyze grammar]

divyādyāyatanānāṃ ca kāryā pūjā yathocitā |
pañcarātravidāṃ caiva yatīnāṃ brahnacāriṇām || 380 ||
[Analyze grammar]

ṣaṭkarmaniratānāṃ ca dānaṃ dīnajaneṣvapi |
rathasthe mantrabimbe tu yāvatpadaśataṃ vrajet || 381 ||
[Analyze grammar]

tadrathaṃ tūryaghoṣeṇa tāvat kratuśataṃ phalam |
āpnotyārādhakaḥ śaśvat sakāmo niyatavrataḥ || 382 ||
[Analyze grammar]

tatastoraṇadeśasthaṃ rathaṃ kṛtvā'rcayet prabhum |
pādyārghyapuṣpadhūpaiśca namaskṛtya ca pāṭhayet || 383 ||
[Analyze grammar]

uttiṣṭheti dviṣaṭkārṇaṃ sajitaṃtaṃtu cākhilam |
saṃpaṭhan pauruṣaṃ sūktaṃ yāgaveśma praveśayet || 384 ||
[Analyze grammar]

śayyāyāṃ prākśirobimbaṃ śāyayeddhṛdayena tu |
deśiko mūrtipaiḥ sārdhaṃ yātrāhomaṃ samā yet || 385 ||
[Analyze grammar]

tatastacchirasoddeśe cakrākārasthite ghaṭe |
pūrvoktalakṣaṇe netramastrasaṃpuṭitaṃ yajet || 386 ||
[Analyze grammar]

pūjayenmaḍgalānyaṣṭau prāgādau tu svanāmabhiḥ |
aṣṭāsu tatra kumbheṣu puraiva sthāpiteṣu ca || 387 ||
[Analyze grammar]

vāsudevādayaḥ pūjyāḥ prabhāvāpyayayogataḥ |
hradādi yadvā dikstheṣu vidikstheṣu tadastrapam || 388 ||
[Analyze grammar]

yadvā prācyāṃ tu vārāho nārasiṃhastu dakṣiṇe |
pratīcyāṃ śrīdharo devo hayavaktrastathottare || 389 ||
[Analyze grammar]

āgneyyāṃ bhārgavo rāmo nairṛte rāma eva ca |
vāyavye vāmanaścāpi viṣṇurīśānagocare || 390 ||
[Analyze grammar]

svanāmnā pūjayitvaitānarghyagandhādibhistataḥ |
pūjayitvārghyapuṣpādyaiḥ śayanasthaṃ vibhuṃ tataḥ || 391 ||
[Analyze grammar]

varmaṇācchādanapaṭaṃ datvā dhūpādhivāsitam |
mūlena śayanasthasya kuryādāpyāyanaṃ tataḥ || 392 ||
[Analyze grammar]

devāṅghrinikaṭoddeśe upaviṣṭastu deśikaḥ |
mantraviddevabimbasya mantranyāsaṃ samācaret || 393 ||
[Analyze grammar]

lekhyādau mantrabimbe tu prāsādasthe dvijottama |
utsavaṃ karmabimbe tu viṣṭare vā prakalpya tu || 394 ||
[Analyze grammar]

prasvāpya śayane prāgvat prāsādaṃ saṃpraviśya ca |
mantranyāsādikaṃ kuryādvakṣyamāṇavidhānataḥ || 395 ||
[Analyze grammar]

suvistṛtaṃ tadvidhānamidānīvadhāraya |
pīṭhe puṣpāñcaliṃ kṛtvā gandhayuktaṃ ca sākṣatam || 396 ||
[Analyze grammar]

āmūrdhnaścaraṇāntaṃ tu dvādaśārṇaṃ tu vinyaset |
aṅgopāhgasthitiṃ kuryāt sthāneṣu hṛdayādiṣu || 397 ||
[Analyze grammar]

hṛdi mūrdhni śikhāyāṃ tu skandhayoḥ karamadhyataḥ |
netrayorudare pṛṣṭhadeśe bāhudvaye tataḥ || 398 ||
[Analyze grammar]

ūrubhyāṃ jānuyugme'tha pādayostadanantaram |
devasya dakṣiṇe haste cakraṃ śaṅkhaṃ tu vāmataḥ || 399 ||
[Analyze grammar]

vāmahaste gadākhaḍagau hyathavā dakṣavāmayoḥ |
kramāllāñchanamantrāṃstu cakrādīn lāñchanān nyaset || 400 ||
[Analyze grammar]

kirīṭaṃ śirasoddeśe śrīvatsaṃ ca galādadhaḥ |
vakṣaso'vāmabhāge tu vinyasettadanantaram || 401 ||
[Analyze grammar]

kaustubhaṃ hṛdaye nyasya vanamālāṃ ca kaṇṭhataḥ |
śriyaṃ dakṣiṇabhāge tu puṣṭimuttarato nyaset || 402 ||
[Analyze grammar]

ūrumūle vainateyamathedānīṃ nibodha me |
Bcaturmujasya devasya cakrāderviniveśanam || 403 ||
[Analyze grammar]

mukhyadakṣiṇahaste'bjaṃ gadāṃ vāmakare nyaset |
apare dakṣiṇe cakraṃ śaṅkhaṃ vāmakare pare || 404 ||
[Analyze grammar]

anyān lāñchanamantrāstu yathāyogaṃ tu vinyaset |
anyeṣu ṣaḍbhujādyeṣu mukhyadakṣāditaḥ kramāt || 405 ||
[Analyze grammar]

sarvān lāñchanamantrāṃstu yathāsthānagatān nyaset |
saṃsthāpya bhagavanmūrtirdhatte cakrādilāñchanam || 406 ||
[Analyze grammar]

haste yena krameṇaiva lāñchanāni nyasettathā |
mantrān kirīṭapūrvāṃśca prāgvat sarvatra vinyaset || 407 ||
[Analyze grammar]

pādādidvādaśāṅgeṣu tato dāmodarādikān |
tacchaktikāṃstathā mantrān prāgvadvyāpakalakṣaṇān || 408 ||
[Analyze grammar]

aiśvareṇātha bījena yathāvasthena bhāvayet |
pādāditanmayenaiva tadvanmantravareṇa tu || 409 ||
[Analyze grammar]

prāgvadapyayayuktyā tu hyāntarjyotirmayātmanā |
vibhunā vāksvarūpeṇa tadevātha paraṃ padam || 410 ||
[Analyze grammar]

suśāntaṃ sarvagaṃ buddhvā nistarahgamivodadhim |
vidyāṅgadāmityādyaṃ yatu pāṭhayet pāñcarātrikān || 411 ||
[Analyze grammar]

dehasānyāsikaṃ mantraṃ dhāraṇākhyamanantaram |
jīmūtasyeti ṛghvedān nāsadāsīti pāṭhayet || 412 ||
[Analyze grammar]

krameṇānena hutvā tu pādārdhaśatasaṃkhyayā |
tilānāṃ ca tathā mantrairājyasyaibhirmahāmate || 413 ||
[Analyze grammar]

datvā pūrṇāhutiṃ prāgvadupasaṃhāralakṣaṇām |
tatastat pararma brahna hyuditaṃ pūrvavat smaret || 414 ||
[Analyze grammar]

sarvaśaktimayenaiva svabhāvena svakena tu |
ojobalātmanā yadvadgandho dravyātmanā tu vai || 415 ||
[Analyze grammar]

bījaṃ tarusvarūpeṇa samudro budbudātmanā |
evamavyapadeśyā yā śaktiḥ sve śaktidarpaṇe || 416 ||
[Analyze grammar]

sthitamādāya viśveśaṃ svātantryācca mahāmate |
mantrarūpāṃ tanuṃ dhatte samyagārādhanāya ca || 417 ||
[Analyze grammar]

nānātvamupayātasya prasaraṃ tasya ca svayam |
niṣprabhatvaṃ prayātasya cidbījanicayasya ca || 418 ||
[Analyze grammar]

āviṣkṛtasya bhedenāpyamūrtena valiyasā |
ajñānagahanenaiva nityānityāmalātmanā || 419 ||
[Analyze grammar]

smṛtvaivaṃ mūlamantraṃ tu bimvahṛtpajhagaṃ smaret |
ṣaṭchaktikiraṇopetaṃ taistaddravyamayīṃ tanum || 420 ||
[Analyze grammar]

saṃsmaret saṃharantaṃ ca prāguktenaiva vartmanā |
svarūpamamalaṃ bhūyaḥ smarenmūrtyātmanā tu tat || 421 ||
[Analyze grammar]

nayantaṃ pūrvavidhināpyevaṃ sa parameśvaraḥ |
mantrātmanā svatantratvamūpayāto yadā tadā || 422 ||
[Analyze grammar]

sahasraśirasaṃ deva miti sarvāṃstu codayet |
pāṭhayedbrāhnaṇāndhātaryadhyakṣeti ca mantrapam || 423 ||
[Analyze grammar]

yo viśvataścakṣuriti yātavyo bhavatīti ca |
dvāsuparṇeti tadanu ato deveti vai tataḥ || 424 ||
[Analyze grammar]

ṛṅbhayān pauruṣaṃ sūkta tataḥ paratamāṃ tviti |
śāśvatā ca tataḥ kālakaleti samudāharet || 425 ||
[Analyze grammar]

eṣā buddhiḥ saptadheti atredānīṃ ca pāṭhayet |
evaṃ mantrānusandhānaṃ kathitaṃ ca parābhidham || 426 ||
[Analyze grammar]

sūkṣmasaṃjñaṃ muniśreṣṭha vidhyantaramathocyate |
vaibhavaṃ devatācakraṃ vyūhākhyaṃ tadanantaram || 427 ||
[Analyze grammar]

sūkṣmaṃ cāpi muniśreṣṭha pādayorhṛdi mūrdhani |
prapūjya puṣpadhūpādyairmudrābhiḥ praṇamedatha || 428 ||
[Analyze grammar]

gatvā kuṇḍasamīpaṃ tu vyāpāreṣvakhileṣu ca |
homaṃ kuryādyathāśakti tilādyaiḥ śatapūrvakam || 429 ||
[Analyze grammar]

smṛtvaikaikaṃ tu vai karma kartā mantroditena ca |
hṛnmantreṇa samūlena dattvā pūrṇāhutiṃ tataḥ || 430 ||
[Analyze grammar]

āprabhātācca tat kālaṃ karmaṇāṃ pūraṇāya ca |
tataḥ śāntyudakaṃ mūrghni homānte cātmano dvija || 431 ||
[Analyze grammar]

datvā tu bimbaśirasi mūlenodakameva tat |
japaṃ ca karmamantrāṇāṃ yathāśakti samācaret || 432 ||
[Analyze grammar]

bhūtānāṃ validāne ca kṛte kuṇḍeṣu mūrtipāḥ |
svaiḥ svairmantraiḥ sahasraṃ vā śataṃ vāṣṭa tu homayet || 433 ||
[Analyze grammar]

taiśca śāntyudakaṃ mūrdhni bibhbe vai dāpayedguruḥ |
athādhivāsanaṃ kuryādvidhidṛṣṭena karmaṇā || 434 ||
[Analyze grammar]

dhyānākhyaṃ niṣkalaṃ śuddhaṃ yena sannihitaḥ sadā |
mantro hyarcāgato vipra syāt paṭastho'thavā mune || 435 ||
[Analyze grammar]

na copasaṃhṛto yāvadguruṇā tatvavedinā |
prāksarvamupasaṃhṛtya saṃhārakramayogataḥ || 436 ||
[Analyze grammar]

svarūpe vikṛte śuddhe gururāste dvijottama |
svahṛdraśmimaye pajhe sthitiṃ kṛtvā purātmanaḥ || 437 ||
[Analyze grammar]

evamevāvināśaṃ ca nirastāvayavaṃ yathā |
bodhavijñānadehaṃ ca bimbaṃ saṃbhāvya vai tathā || 438 ||
[Analyze grammar]

dvau suṣumnātmakau mārgau prajvaladbhāskarākṛtī |
hṛtpajhagolakāccaiva ekadeśasamutthitau || 439 ||
[Analyze grammar]

maṇiprabheva cordhvādho vyāpakatvena saṃsthitau |
yathātmani tathā deve tathā'tmani vibhāvya ca || 440 ||
[Analyze grammar]

tato yāyāddakṣiṇena ghrāṇānvayapathā mune |
svadehāddhṛdayaṃ devaṃ vāmamārgeṇa saṃviśet || 441 ||
[Analyze grammar]

yathātmanā'tmā hṛdaye hyanubhūto hyanūpamaḥ |
tathā taddhṛdayāntasthaṃ smaredvijñānagolakam || 442 ||
[Analyze grammar]

dṛṣṭvā svaraśmikhacitamānandāpūritaṃ mahat |
gamāgamaikaniṣṭhaṃ tu śakto brahnaṇyathātmani || 443 ||
[Analyze grammar]

devadehasthitenaiva vijñānena sahaikatā |
niṣpādyā yāvadaspandakālamānaṃ svadehakam || 444 ||
[Analyze grammar]

paraṃ yadātmanā vipra kevalenānubhūyate |
spandapravartitenātha kālenaikātmanā dvidhā || 445 ||
[Analyze grammar]

yathā'tmani tathā deve niṣkrāmedatha sādhakaḥ |
devaṃ dakṣiṇamārgeṇa viśedvāmena cātmanaḥ || 446 ||
[Analyze grammar]

hṛdayaṃ bhāsurākāra jñānāmṛtapariplutam |
yogo'yaṃ muniśārdūla bimbasya dravyajasya ca || 447 ||
[Analyze grammar]

āpādānmūrdhaparyantaṃ nāḍībṛndasya vyañjakaḥ |
yena sarveśitā vipra bimbasyāsya prajāyate || 448 ||
[Analyze grammar]

taṃ yogamadhunā vacmi ekāgramavadhāraya |
hṛtpuṇḍarīkamadhyasthaḥ sādhako vṛttivarjitaḥ || 449 ||
[Analyze grammar]

mantroccāraprayogeṇa prāgvat padamanāmayam |
yāyādūrdhvapravāheṇa tasmājjñeyaḥ pravartate || 450 ||
[Analyze grammar]

avyucchinno'vyathe'kṣubdho svecchayā kṣobhameti ca |
yathā sannataro dīpo hnakampaḥ kampameti ca || 451 ||
[Analyze grammar]

kośakāro yathā tantuṃ gṛhītvā saṃpravartate |
vijñānaśaktimālambya evambhūto hṛdambujam || 452 ||
[Analyze grammar]

svakīyamāyayā'cāryaḥ pūrvavat saṃviśettataḥ |
devasya hṛdayāmbhojaṃ vilokya saha tena vai || 453 ||
[Analyze grammar]

bhāvayitvātha vijñānaṃ bodhaśaktyā tato vrajet |
taddvādaśāntamāgatya jñeyākhyaṃ na ca nāsikam || 454 ||
[Analyze grammar]

tatpādāt pūrvayuktyā tu daivaṃ hṛdayamāśrayet |
tato vai devahṛdayāt praviśya hṛdayaṃ svakam || 455 ||
[Analyze grammar]

madhyamārgeṇa hṛdayādetya svaṃ netragolakam |
evaṃ deve'nusandhāya nirīkṣya ca parasparam || 456 ||
[Analyze grammar]

devālokena vātmānamanuviddhaṃ ca saṃsmaret |
ātmālokena deveśaṃ bhinnaṃ sarvatra bhāvayet || 457 ||
[Analyze grammar]

etadīśvarasandhānaṃ bhinnamekātmalakṣaṇam |
sarvaiśvaryapradaṃ viddhi sarvadā pratimāsu vai || 458 ||
[Analyze grammar]

atha śabdānusandhānamekekādbhatadarśanam |
vakṣyāmi yena vai mantro bimbenaikātmatāṃ vraṃjet || 459 ||
[Analyze grammar]

niṣkampabodhasāmānyarūpo bhūtvā punaḥ svayam |
ye śabdajanitā bhāvāḥ sūkṣmaiḥ sūkṣmatarā'khilāḥ || 460 ||
[Analyze grammar]

sāmānyabodhaśabdena tān paśyannekatāṃ gatān |
saṅkalpapūrvaṃ sarvotthaśabdamātreṇa varjitān || 461 ||
[Analyze grammar]

sa cābhimukhamāyāti saṅkalpādutthitasya ca |
śabdarūpapadārthasya śabdasya paramaujasaḥ || 462 ||
[Analyze grammar]

saṅkalpapadavīrūḍhaḥ sphuratyantasthitaḥ sphuṭam |
padārthopari yaḥ śabdo madhyamaṃ viddhi tanmune || 463 ||
[Analyze grammar]

hṛtpajhakarṇikāsaṃsthaḥ prayatnapadavīṣu ca |
vidyāsu karaṇotthāsu yaścābhivyaktimeti ca || 464 ||
[Analyze grammar]

vācyavācakarūpeṇa sa śabdaḥ sthūla ucyate |
atisthūlaparatvena sa ca vāgviṣaye punaḥ || 465 ||
[Analyze grammar]

dṛśyādṛśyeṣu bhāveṣu abhivyaktiṃ prayāti ca |
sa hi sthūlataraḥ śabdo vyavahāre'khile sthitaḥ || 466 ||
[Analyze grammar]

tasmācchamdamayo deha iti cetasi vai purā |
niṣkampaṃ sādhakaḥ kṛtvā bimbaṃ bhāvyaṃ tadātmakam || 467 ||
[Analyze grammar]

śabdasaṃhārayogena sabimbaṃ brahnasaṃyutam |
niṣkampayogayuktātmā yo guruḥ saṃpraviśyati || 468 ||
[Analyze grammar]

pūrvoktakramayogena śabdabrahna hyanāgatam |
paśyet pariṇataṃ vipra kramādviśvātmanā tu vai || 469 ||
[Analyze grammar]

tena saṃsthāpitaṃ bimbaṃ bhuktimuktiphalapradam |
evaṃ śabdānusandhānaṃ kṛtvā bimbasya sattama || 470 ||
[Analyze grammar]

tato vai mantrasandhānamārabheta prayatnataḥ |
aśabdadehaḥ śabdātmā nityoditamanāmayam || 471 ||
[Analyze grammar]

svahṛtpajhasthitaṃ mantrairvyāptiṃ tathākhilaiḥ |
mantrātmānaṃ jagannāthaṃ bimbahṛtpajhamadhyagam || 472 ||
[Analyze grammar]

sphurattārakarūpaṃ ca mantrairvyāptiṃ tathākhilaiḥ |
mantrātmānaṃ jagannāthaṃ bimbahṛtpajhamadhyagam || 473 ||
[Analyze grammar]

saṃsmaret sṛṣṭisaṃhārau kurvantaṃ sādhakottamaḥ |
paraḥ sa eva voddhavyaḥ susūkṣmaḥ sa ca niṣkalaḥ || 474 ||
[Analyze grammar]

sakalaṃ caiva boddhavyamubhayātmakamityapi |
vijñānarajanīmadhye jñeyaṃ nidrārasāsthitam || 475 ||
[Analyze grammar]

tatvagrāmaprabhāte'tha saṃbhogamiva sodaye |
prabuddhaṃ saṃsmareddevamavatīrṇaṃ parāt padāt || 476 ||
[Analyze grammar]

sarvādhvabhogapīṭhaṃ tattenākrāntaṃ ca bhāvayet |
bhogabhūsaṃsthitaṃ devaṃ sthitimantaṃ vibhāvya ca || 477 ||
[Analyze grammar]

sthitirādhāraśaktirvai vibhormantrātmakasya ca |
tasmādbrahnaśilāpīṭhaṃ bimbamekīkṛtaṃ smaret || 478 ||
[Analyze grammar]

nānādhivāsayogena pūjayettadanantaram |
mantranyāsaṃ purā kṛtvā tridhā pūrvakrameṇa tu || 479 ||
[Analyze grammar]

hastanyāsaṃ vinā vipra layayuktyānu cākhilam |
kathitaṃ sūkṣmasandhānaṃ sthūlaṃ vidhyantaraṃ śrṛṇu || 480 ||
[Analyze grammar]

saṃskṛtaṃ devadevasya tvarcādehaṃ sulakṣaṇam |
saṃsmarecca susaṃpūrṇaṃ maṇiratnamayairvinā || 481 ||
[Analyze grammar]

svadehavadupādeyairnāḍīvyūhaiḥ savāyavaiḥ |
dhātubhiḥ somasūryāgnisahajñānādikairguṇaiḥ || 482 ||
[Analyze grammar]

guṇakāraṇataḥ kṣmāntaṃ yadanyattatvasaṃgraham |
dravyamāśritya vai bimbaṃ vartate yadasanmahat || 483 ||
[Analyze grammar]

tatra hṛtkamalākāśe mantraṃ ratnaprabhojjvalam |
brahnabhāvanayā nyastaṃ yacchati prātimaṃ phalam || 484 ||
[Analyze grammar]

śraddhāparāṇaāṃ kartṝṇāṃ phalato'bhyeti ca sthirām |
pratipattiṃ parāṃ brāhnīmākāraṃ prati sarvadā || 485 ||
[Analyze grammar]

prāpnoti yadvaśādante jñānamātmaprakāśakam |
uktametattu sakalamākarṇaya suvistṛtam || 486 ||
[Analyze grammar]

pūrvavaddhāraṇābhistu saṃhārakramayogataḥ |
tadvimbamupasaṃhṛtya svarūpe'vikṛte pare || 487 ||
[Analyze grammar]

tataḥ krameṇa vai sṛṣṭvā bimbaṃ jyotirmayaṃ smaret |
evaṃ pūrvoditaṃ dhyātvā nāḍībṛndasya vyañjakam || 488 ||
[Analyze grammar]

tatastāsāṃ tu nāḍīnāṃ dhyāyedvyaktiṃ suvistṛtām |
dvāsaptatisahasraṃ tu nāḍayaḥ parikīrtitāḥ || 489 ||
[Analyze grammar]

daśapradhānāstāsāṃ tu vāyavaśca tathā daśa |
iḍā ca piṅgalā caiva suṣumnā ca tathā parā || 490 ||
[Analyze grammar]

gāndhārī hastijihvā ca pūṣā caiva yaśasvinī |
alambusā kuhūścaiva kauśikī daśamā smṛtā || 491 ||
[Analyze grammar]

prāṇāpānasamānāśca vyānodānau tathaiva ca |
nāgaḥ kūrmaśca kṛkaraḥ devadatto dhanaṃjayaḥ || 492 ||
[Analyze grammar]

ānīya tritayaṃ kuryāddaive pūrakakumbhakau |
pūrake nāḍikāḥ sarvāḥ pūryante nātra saṃśayaḥ || 493 ||
[Analyze grammar]

tato hṛdayapajhaṃ ca vikāsamupayāsyati |
kumbhakena niruddhaṃ tadbhavedūrdhvamukhaṃ dvija || 494 ||
[Analyze grammar]

savāyūnāṃ ca nāḍīnāṃ sthitiṃ smṛtvā tataḥ param |
rasalohitamāṃsānāṃ medomajjāsthināṃ tathā || 495 ||
[Analyze grammar]

dhātūnāṃ śukladhātvantaṃ smṛtvāntaḥ saṃsthiti kramāt |
smṛtvā hṛdayapajhe tu somasūryāgnimaṇḍalān || 496 ||
[Analyze grammar]

āpādāt brahnarandhrāntaṃ sarvibaṃbeṣu sattama |
prakṛtīnāṃ ca tatvānāṃ kuryāt samyaṅniveśanam || 497 ||
[Analyze grammar]

āpādādbrahnarandhrāntamavyaktāntaṃ krameṇa tu |
kṣityādikānāṃ pādāntamavyaktaṃ vā dharāntikam || 498 ||
[Analyze grammar]

mūrdhni bhrūmadhyaparyantaṃ pradhānaṃ bhāvayeddvija |
sindūrapuñjasaṃkāśāṃ tālumadhye dhiyaṃ smaret || 499 ||
[Analyze grammar]

sitenduraśmivarṇābhaṃ khadyotamiva khecaram |
tālumūle tvahaṃkāraṃ kusumbharasasannibham || 500 ||
[Analyze grammar]

saṃsmarenmānasaṃ tatvaṃ tālukaṇṭhāntare dvija |
rājopaladyutimuṣaṃ kadambakusumopamam || 501 ||
[Analyze grammar]

kaṇṭhāddhṛtpajhaparyantaṃ smaret pañcapade same |
śrotrādīnatha vai pañca prasphurattārakojjvalān || 502 ||
[Analyze grammar]

pajhasthānācca nābhyantaṃ prāgvat pañcapadāntare |
vāgādīn vai sthitān pañca krameṇa viniveśayet || 503 ||
[Analyze grammar]

ānābhervastiśīrṣāntaṃ susame padapañcake |
śabdatanmātrapūrvāṇi gandhamātrāvasānataḥ || 504 ||
[Analyze grammar]

svaiḥ svairguṇaiśca yuktāni bhāsvajjyotiḥ prabhāṇi tu |
ūrumūle tathā madhye sandhideśe tatastvadhaḥ || 505 ||
[Analyze grammar]

daṇḍe marmāvasāne tu sarvasmiṃścaraṇe kramāt |
khaṃ vāyvaganyudakakṣmāntaṃ cintayedbhūtapañcakam || 506 ||
[Analyze grammar]

nīrūpāñjanavarṇaṃ tu saṃsmaredvyomagolakam |
vāyavyaṃ nīlapītaṃ ca taijasaṃ madhupiṅgalam || 507 ||
[Analyze grammar]

muktāphalanibhaṃ cāpyaṃ raktapītaṃ tu pārthivam |
athavā tatvavinyāsamevameva samācaret || 508 ||
[Analyze grammar]

prakṛtiṃ hṛdaye nyastvā dhīmanomamatāṃ tathā |
kaṇṭahṛnnābhiṣu nyastvā tanmātraṃ śabdasaṃjñitam || 509 ||
[Analyze grammar]

svabhūtayuktaṃ śirasi tāloḥ kaṇṭhāntakaṃ tathā |
sparśākhyaṃ vāyunā sārdhaṃ rūpākhyaṃ vahninā saṅa || 510 ||
[Analyze grammar]

kaṇṭhāt prabhṛti nābhyantaṃ rasākhyena jalaṃ saha |
nābherjānvantaraṃ yāvajjānoḥ pādāntakaṃ nyaset || 511 ||
[Analyze grammar]

dharāṃ gandhena tatpaścāt sve sve sthāne tu vinyaset |
buddhyakṣāṇi krameṇaiva tathā karmendriyāṇyapi || 512 ||
[Analyze grammar]

yadvā pradhānamāmūrdhno yāvadvakṣaḥsthalaṃ nyaset |
nābhau buddhimahaṅkāraṃ kaṭimūlāśritaṃ smaret || 513 ||
[Analyze grammar]

ūrubhyāṃ śabdatanmātraṃ sparśākhyaṃ sparśākhyaṃ sandhideśagam |
jaṅghābhyāṃ rūpatanmātraṃ gulphayo rasasaṃjñitam || 514 ||
[Analyze grammar]

pādābhyāṃ gandhasaṃjñaṃ tu svabījadhyānasaṃyutam |
athavā saptadhā tatvaklṛptau sthānakramaṃ śraṛṇu || 515 ||
[Analyze grammar]

gulphajānukaṭīvakṣaḥkaṇṭhabhrūkāvaṭāvadhi |
buddhyantānāṃ dharādīnāṃ kramādavanisaptakam || 516 ||
[Analyze grammar]

āpādanābhideśaṃ vā mahābhūtairdharādikaiḥ |
vyāptaṃ caturbhirvāyvantaistadūrdhvaṃ nabhasā punaḥ || 517 ||
[Analyze grammar]

pūritaṃ hṛdayāntaṃ ca taduddeśācchikhāvadhi |
vibhāvyaṃ manasā vyāptaṃ tadūrdhve dvādaśāntakam || 518 ||
[Analyze grammar]

pradhānāparaparyāyaṃ buddhitatvaṃ tu vinyaset |
atha dvedhā tatvaklṛptau vidhānamavadhāraya || 519 ||
[Analyze grammar]

āmūrdhno nābhiparyantaṃ pradhānaṃ paribhāvayet |
ānābheḥ pādaparyantaṃ smarettanmātrakaṃ gaṇam || 520 ||
[Analyze grammar]

yadvā vyaktau pradhānaṃ tu vyāpakaṃ devarūpadhṛk |
sarvatatvamayaṃ mantraṃ tasya vā kevalaṃ hṛdi || 521 ||
[Analyze grammar]

prādhānikaṃ yojanīyamabhinnaṃ tatvakāraṇam |
evamicchānurūpeṇa tatvavinyāsamācaret || 522 ||
[Analyze grammar]

jñānādiguṇaṣaṭkaṃ ca hṛdayādiṣu vinyaset |
prāgvadīśvarasandhānamācarenmunipuṅgava || 523 ||
[Analyze grammar]

tataḥ śabdānusandhānaṃ prāguktaṃ tu samācaret |
tathaiva varṇabhedena sthānabhede ca vinyaset || 524 ||
[Analyze grammar]

kadambakusumākāra makāraṃ vinayseddvija |
śikhāyāṃ śikhāroddeśe ākāraṃ kuṅkamaprabham || 525 ||
[Analyze grammar]

taptacāmīkarākāramikāraṃ mukhamaṇ‍ḍale |
īkāraṃ kaṇṭhadeśe tu kundendusadṛśaprabham || 526 ||
[Analyze grammar]

ukāraṃ jatrubhāge tu śuddhasphaṭikavarcasam |
ūkāraṃ vakṣasi tathā sindūrasadṛśākṛtim || 527 ||
[Analyze grammar]

ṛkāraṃ hṛdaye nyasyecchuklavarṇaṃ mahāprabham |
ṛkāraṃ jāṭhare bhāge lākṣārasasamadyutim || 528 ||
[Analyze grammar]

lṛkāraṃ nābhibhāge tu taptakāñcanasannibham |
lṛkāraṃ liḍgadeśasthaṃ vinyasedasitaprabham || 529 ||
[Analyze grammar]

ekāraṃ drutahemābhamūruyugmaṃ samāśritam |
aikāraṃ jānuyugme tu sandhyājaladasannibham || 530 ||
[Analyze grammar]

okāraṃ jaṅghayostadvacchuklavarṇaṃ dvijottama |
aukāraṃ raktavarṇaṃ ca gulphadvayagataṃ tathā || 531 ||
[Analyze grammar]

aṅgāraṃ pādayorbrahnannayaskāntasamaprabham |
aḥ kāraṃ caraṇāṅguṣṭhe pajharāgasamaprabham || 532 ||
[Analyze grammar]

kakāraṃ tu lalāṭasthaṃ raktavarṇaṃ tu vinyaset |
khakāraṃ pītalanibhaṃ bhruvormadhyamadeśagam || 533 ||
[Analyze grammar]

gakāraṃ nāsikāyāṃ tu tuṣārasadṛśākṛtim |
ghakāraṃ sitavarṇaṃ tu daśanasthānasaṃśritam || 534 ||
[Analyze grammar]

ṅakāraṃ cibukoddeśe śaradgaganasannibham |
cakāraṃ raktavarṇaṃ ca kṛkāṭīgocare nyaset || 535 ||
[Analyze grammar]

chakāraṃ pṛṣṭhabhāge tu jvalitānalasannibham |
jakāraṃ kaṭideśasthaṃ kāñcanādrisamaprabham || 536 ||
[Analyze grammar]

jhakāramūrumūle tu śuddhasphaṭikasannibham |
ñakāraṃ pādagulphāgre pajharāgasamaprabham || 537 ||
[Analyze grammar]

ṭakāraṃ bhrūyugagataṃ tuṣārasadṛśākṛtim |
ṭhakāraṃ netrayorbrahnan raktavarṇaṃ mahāpramam || 538 ||
[Analyze grammar]

ḍakāraṃ gaṇḍayoścaiva pītavarṇaṃ mahādyutim |
ḍhakāraṃ hanuyugmasthamindranīlasamaprabham || 539 ||
[Analyze grammar]

ṇakāraṃ kucayugme tu haritālasamadyutim |
takāraṃ śravasoryugme pravālopalasannibham || 540 ||
[Analyze grammar]

thakāraṃ skandhayugale campakaprasavākṛtim |
dakāraṃ bhujayormadhye jvalitānalasannibham || 541 ||
[Analyze grammar]

dhakāraṃ tu prakoṣṭasthaṃ khadyotacayadīdhitim |
nakāraṃ karayornyasya pajhapatrasamadyutim || 542 ||
[Analyze grammar]

pakāraṃ romakūpasthaṃ palājñadalasannibham |
phakāraṃ kakṣabhāgasthaṃ sandhyābhrasadṛśaprabham || 543 ||
[Analyze grammar]

bakāraṃ pārśvayugme tu pūrṇacandrasamaprabham |
bhakāraṃ sakthideśasthaṃ nīlāñjanacayopamam || 544 ||
[Analyze grammar]

makāraṃ piṇḍikāsaṃśthaṃ śaradghaganasannibham |
yakāraṃ pāñcajanye tu dhūmravarṇaṃ ca vinyaset || 545 ||
[Analyze grammar]

rakāraṃ ca sahasrāre raktapaṅkajasannibham |
lakāraṃ ca gadāyāṃ vai saudāminisamaprabham || 546 ||
[Analyze grammar]

vakāramaravinde tu śāradābhrasamaprabham |
śakāraṃ śoṇite nyasya amṛtābhāsavigraham || 547 ||
[Analyze grammar]

ṣakāramasthinicaye śaśaśoṇitasannibham |
sakāraṃ māṃsadeśe tu himakundasamaprabham || 548 ||
[Analyze grammar]

hakāraṃ prāṇadeśasthaṃ śuddhasphaṭikavigraham |
kṣakāraṃ sarvatovyāptaṃ sūryavaiśvānaraprabham || 549 ||
[Analyze grammar]

athavā mātṛkānyāsamevameva samācaret |
akāraṃ tālau vinyasya mukhe cākārameva ca || 550 ||
[Analyze grammar]

iṅa locanayornyasya uū śravaṇayostathā |
ṛṛ nāsāpuṭe caiva lṛlṛ gaṇḍadvaye tathā || 551 ||
[Analyze grammar]

eai daśanapaṅktau ca o au oṣṭhagatau smaret |
aṃ ityeva lalāṭe tu visargaṃ rasane tathā || 552 ||
[Analyze grammar]

yakāraṃ tvaggataṃ nyasya rephaṃ cakṣuṣi vinyaset |
lakāraṃ nāsikāyāṃ tu vakāraṃ daśanāgrataḥ || 553 ||
[Analyze grammar]

śrotre śakāraṃ vinyasya ṣakāramudare tathā |
sakāraṃ kaṭideśe tu hakāraṃ hṛdaye tathā || 554 ||
[Analyze grammar]

kṣakāraṃ nābhideśe tu vinyasedadvijasattama |
pavargo bāhurekastu tavargastu dvitīyakaḥ || 555 ||
[Analyze grammar]

ṭavargaśca cavargaśca jaṅghādvayamudāhṛtam |
kavargoṅgulayaḥ sarvā vijñātavyā dvijottama || 556 ||
[Analyze grammar]

evaṃ hi varṇasandhānaṃ kṛtvā caiva tataḥ param |
āmūrdhnaścaraṇāntaṃ ca vinyaseddvādaśākṣaram || 557 ||
[Analyze grammar]

aṅgopāṅgasthitiṃ kuryāt sthāneṣu hṛdayādiṣu |
cakrādivainateyāntaṃ prāgvannyastvā krameṇa tu || 558 ||
[Analyze grammar]

sarvān lāñchanamantrāṃstu tato dāmodarādikān |
tacchaktikāṃstathā mantrān pūrvavadviniveśayet || 559 ||
[Analyze grammar]

upasaṃhṛtipūrvāntaṃ sarvaṃ kṛtvā krameṇa tu |
tatastatparamaṃ brahna hṛdisthaṃ pūrvavat smaret || 560 ||
[Analyze grammar]

tatastu mantrasandhānaṃ kṛtvā pūrvoktavartmanā |
sahasraśirasaṃ daivamityādīn pāṭhayet kramāt || 561 ||
[Analyze grammar]

evaṃ sthūlānusandhānametatte kathitaṃ mayā |
eṣu prokteṣu viprendra sandhāneṣu parādiṣu || 562 ||
[Analyze grammar]

sandhānamekaṃ kṛtvā tu gururicchānurūpataḥ |
tato'rcayitvā deveśaṃ śayane bimbavṛttikam || 563 ||
[Analyze grammar]

sāṃsparśikairāsanādyairvividhairaupacārikaiḥ |
hṛdayaṅgamasaṃjñaiśca madhuparkādibhirdvija || 564 ||
[Analyze grammar]

paramānnādibhiścānnaiḥ pavitraiḥ pānakaistathā |
anyaiśca vividhairbhogairyathā cānukrameṇa tu || 565 ||
[Analyze grammar]

sarvaṃ tu saṃpradānāntaṃ kṛtvā paścāttu maṇḍale |
sannidhīkṛtya saṃpūjya mahatā vibhavena tu || 566 ||
[Analyze grammar]

agnau santarpayet sāṅgaṃ samitsaptakapūrvakam |
juhuyurmūrtipāścāpi sve sve kuṇ‍ḍe yathākramam || 567 ||
[Analyze grammar]

prāgādidikṣu kuṇḍeṣu krameṇa samidhaḥ smṛtāḥ |
palāśavakṣakhadirabimvodumbarabhūruhām || 568 ||
[Analyze grammar]

āgneyādividikṣu syuḥ pippalaplakṣasaṃbhavāḥ |
nyagrodhaprabhavāścaiva kāśmaryaprabhavāstathā || 569 ||
[Analyze grammar]

palāśasamidho'nyatra bhūyasāṃ parikalpane |
uktābhāve tu sarvatra pālāśyaḥ samidho matāḥ || 570 ||
[Analyze grammar]

catasro dhenavaḥ sthāpyā dakṣiṇasyāmudaṅmukhāḥ |
gaṅgāsarasvatīgodāyamunārūpadhāriṇī || 571 ||
[Analyze grammar]

dugdhaistadīyaiḥ śrapaṇaṃ carūṇāmāhutīstathā |
śrapayet payasā pūrve śālitaṇḍulamāḍhakam || 572 ||
[Analyze grammar]

kṛsarairdakṣiṇāgnau tu pāścātye gulamiśritam |
udīcyāgnau haridrānnaṃ śuddhānnamitarāgniṣu || 573 ||
[Analyze grammar]

pratyekaṃ śatamaṣṭau ca homāḥ syuḥ samidādibhiḥ |
tadardhaṃ vātha pādaṃ vā deśakālānurūpataḥ || 574 ||
[Analyze grammar]

tilaśāliyavāveṇurhomavījānyanukramāt |
tilairitarakuṇḍeṣu tairvā sarvatra kalpayet || 575 ||
[Analyze grammar]

svamūrtikumbhānmantreṇa jalamuddhṛtya bhājane |
bimbamūrdhni kramāddeyaṃ sarvairekāyanādikaiḥ || 576 ||
[Analyze grammar]

caturdarbhakṛtanaiva kūrcena tu tato dvija |
palāśakhadirāśvatthabilvaśākhābhirambubhiḥ || 577 ||
[Analyze grammar]

siñceyurmūrtipāḥ samyagvedikākalaśaiḥ sthitaiḥ |
ācāryaḥ koṇadeśasthaistoyairvetasaśākhayā || 578 ||
[Analyze grammar]

santarpayitvā tadanu mantraṃ saparivārakam |
ājyādinā prabhūtena datvā pūrṇāhutiṃ tataḥ || 579 ||
[Analyze grammar]

dīkṣāvidhikrameṇaivaṃ sakalāṃ tatvapaddhatim |
saṃśodhya parabhāgasthastvācāryaḥ susamāhitaḥ || 580 ||
[Analyze grammar]

bhagavantaṃ kṛte tvevaṃ bimbasthaṃ śrāvayet kramāt |
manasā suviśuddhena idaṃ mantramupasthitaḥ || 581 ||
[Analyze grammar]

tvayā sannihitenātra bhavitavyamadhokṣaja |
matpūrvāṇāṃ hi bhaktānāṃ siddhihetornirañjana || 582 ||
[Analyze grammar]

tataḥ sa bhagavānmantraḥ prabuddhaḥ kamalekṣaṇaḥ |
bimbamutthāpayan dhyāyedācāryeṇa tu saṃmukham || 583 ||
[Analyze grammar]

kṛtvā tu pādapatanaṃ aṣṭāṅgena tu sādhakaḥ |
bimbātmanā prayātānāṃ kṣmādīnāmaṅgarūpiṇām || 584 ||
[Analyze grammar]

āpādane'pi pūrṇārthaṃ piṇḍībhūtārthameva ca |
ārambhādeva jātānāṃ chidrāṇāṃ śamane tu vai || 585 ||
[Analyze grammar]

āpyāyanārthaṃ mantrāṇāṃ dravyairhomaṃ samācaret |
dviṣaṭkenāhutīnāṃ ca ekaikena caturhṛdā || 586 ||
[Analyze grammar]

ācāṅghrerjānuparyantaṃ spṛṣṭvājyaṃ homayet purā |
ānābhijānudeśācca tathaiva juhuyāddadhi || 587 ||
[Analyze grammar]

nābherākaṇṭhataḥ kṣīrāmāmūrdhnaḥ kaṇṭhato madhu |
saṃmiśraya juhuyāt sarvaṃ spṛṣṭvā dehaṃ tu cākhilam || 588 ||
[Analyze grammar]

datvā ghṛtena vai paścāt pūrṇāṃ mūlena tatparam |
saṃskṛtya bimbavat pīṭhaṃ bhinnaṃ brahnaśilāṃ tathā || 589 ||
[Analyze grammar]

prāṇābhimānadevaṃ vā yasya yo vihitastu vai |
veṣṭhayitvāmbaraiścitraiscakramantreṇa vai tataḥ || 590 ||
[Analyze grammar]

kāryo brahnaśilāhomaḥ śatāṣṭādhikasaṃkhyayā |
gāyatrībhistadardhaṃ ca bahvṛcādyaiḥ pṛthak pṛthak || 591 ||
[Analyze grammar]

ajasya nābhāvityādimantrairekāyanaistataḥ |
adhvādi bhūtamūrtiṃ tu bhogyaṃ vāpyapṛthak sthitam || 592 ||
[Analyze grammar]

devatānāṃ tvadhiṣṭhānaṃ pīṭhaṃ kṛtvā tu buddhigam |
hotavyaṃ praṇavenaiva svayaṃ vyāhṛtibhistataḥ || 593 ||
[Analyze grammar]

aparairbalamantreṇa praṇavāntena lāṅgalin |
tato havanamantreṇa tarpaṇīyaṃ tadeva hi || 594 ||
[Analyze grammar]

svanāmnā praṇavenaiva svāhāntenāparaistathā |
saṃrodhastarpitānāṃ ca kāryaḥ pūrṇāntameva hi || 595 ||
[Analyze grammar]

sāmmasā viṣṭareṇaiva bhāvena sajapena tu |
sarvaiḥ svakasya devasya svakīyāsu ca mūrtiṣu || 596 ||
[Analyze grammar]

śabdātmikāsu mūrtāsu tadvacchutimayasya ca |
prāsādasyātha paritaḥ kuṇḍeṣvaṣṭāsu ca kramāt || 597 ||
[Analyze grammar]

kuṇḍasaṃskārapūrvaṃ tu sarvaṃ kṛtvā tu mūrtipaiḥ |
havanaṃ vidhivat kuryāddravyaiḥ pūrvoditaiḥ kramāt || 598 ||
[Analyze grammar]

kṛtvaivaṃ ca tadā dikṣu mūrtipān viniveśya ca |
pārśvadeśe tu kuṇḍānāṃ tarpayet pāyasena tu || 599 ||
[Analyze grammar]

dakṣiṇāṃ ca yathāśakti dadyāddhemādikīṃ tataḥ |
gṛhītvā dakṣiṇāṃ mantraḥ prīṇanīyastu taistataḥ || 600 ||
[Analyze grammar]

bimvasya nikaṭe sthitvā imaṃ mantramudīrayet |
prāpte lagnodaye vipra sanniroddhya jagadgurum || 601 ||
[Analyze grammar]

kṣaṇaṃ kṣamasva bhagavan sarvajña karuṇātmaka |
niveśayāmi te yāvat prāsāde brahnapīṭhikām || 602 ||
[Analyze grammar]

atha nidrāyamāṇaṃ tu devaṃ stutvāvakuṇṭhya ca |
arcayitvā namaskṛtya tatra sarvān praveśayet || 603 ||
[Analyze grammar]

viprānekāyanān vāpi tathā vai bhavṛcādikān |
svasvaśākhotthitān mantrān pāṭhayet kramayogataḥ || 604 ||
[Analyze grammar]

stutipāṭhakapūrvāṃśca nṛttagītaparāyaṇān |
vīṇāveṇumṛdaṅgādīnitarāṃśca praveśayet || 605 ||
[Analyze grammar]

vidiksthān praṇave jāpe mūrtipāṃstu nivedayet |
diksthitān mūrtipān vipra dvādaśārṇe nivedayet || 606 ||
[Analyze grammar]

rakṣāmudrāṃ tataḥ kṛtvā darśayet sarvadikṣvatha |
śāyayeddarbhaśayyāyāṃ yajamānamupoṣitam || 607 ||
[Analyze grammar]

sthaṇḍile svapnasiddhyarthaṃ prākaśiraskaṃ tato dvija |
evaṃ kṛtvādhivāsaṃ tu jāgareṇa nayedguruḥ || 608 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāṃ kṛtvā snānādikāḥ kriyāḥ |
pratiṣṭhāmārabhet paścāddeśikaḥ śāstravittamaḥ || 609 ||
[Analyze grammar]

prabuddhaṃ yajamānaṃ tu svapnaṃ pṛcchecchubhāśubham |
tatrāśubhopaśāntyarthaṃ tadānīṃ juhuyādguruḥ || 610 ||
[Analyze grammar]

śataṃ sahasraṃ sāṣṭaṃ vā yathāśaktyathavā dvija |
madhvājyakṣīrasaṃmiśrān saphalāṃśca tilānapi || 611 ||
[Analyze grammar]

astrasaṃpuṭitenaiva nāmnā svāhānvitena ca |
doṣaṃ jahi jahītyeva padaṃ nāmānasānakam || 612 ||
[Analyze grammar]

kevalenāthavājyena siṃhamantreṇa homayet |
evaṃ duḥsvapnaśāntiṃ tu kṛtvā sthāpanamācaret || 613 ||
[Analyze grammar]

prāsādaṃ darbhaśākhābhirbahirantaśca mārjayet |
vikīrya sākṣataṃ puṣpaṃ gugguluṃ dhūpayet punaḥ || 614 ||
[Analyze grammar]

sahamūrtidharairvipra śilpibhiścātha deśikaḥ |
sārghyapuṣpākṣatakaraḥ prāsādāntaṃ vrajettataḥ || 615 ||
[Analyze grammar]

hanyāt siddhāryakaistatsthān vighnānastrābhimantritaiḥ |
prāṅbhadhye vidhinānena śvabhraṃ vā sāmprataṃ khanet || 616 ||
[Analyze grammar]

tadarthaṃ garbhagehaṃ tu sūtrapātairvibhājayet |
tadvidhānaṃ muniśreṣṭha yathāvadavadhāraya || 617 ||
[Analyze grammar]

prāsāda ekadvāre tu garbhamānaṃ viniścitam |
dvārāt paścimabhittyaṃtaṃ dakṣiṇottaramāyatam || 618 ||
[Analyze grammar]

saptadhā vibhajet samyak paiśācaḥ prathamaḥ smṛtaḥ |
dvitīyo mānuṣo bhāgastṛtīyo devasaṃjñitaḥ || 619 ||
[Analyze grammar]

vrāhnaścaturtho vijñeyaḥ kramādanye trayastathā |
devamānuṣapaiśācā vijñeyā dvijasattama || 620 ||
[Analyze grammar]

athavā navadhā kuryāddakṣiṇottaramāyatam |
paiśācaḥ prathamo bhāgo dvitīyo mānuṣaḥ smṛtaḥ || 621 ||
[Analyze grammar]

tṛtīyaśca caturthaśca bhāgau daivikasaṃjñakau |
brāhnastu pañcamo bhāgo veditavyastataḥ param || 622 ||
[Analyze grammar]

daivamānuṣapaiśācāścatvāro'nye krameṇa tu |
prāsāde tu caturdvāre caturdikṣu samaiḥ padaiḥ || 623 ||
[Analyze grammar]

vibhajet saptadhā madhye bhāgaḥ syādbrāhnasaṃjñitaḥ |
divyamānuṣapaiśācāḥ kramāt paṅktikrameṇa tu || 624 ||
[Analyze grammar]

athavā cāṣṭadhā kṛtvā madhye brāhnaṃ catuṣpadam |
divyādisaṃjñitaṃ vipra kramāt paṅtitrayaṃ bhavet || 625 ||
[Analyze grammar]

athavā navadhā garbhaṃ vibhajet sarvadikpadaiḥ |
madhyamaṃ tu bhavedbrāhnaṃ divyaṃ paṅaktidvayena vā || 626 ||
[Analyze grammar]

divyabrāhnaṃ bhavet paṅktyā paṅktyā daivikasaṃjñitam |
mānuṣaṃ tadbahiḥ paṅktyā paiśācaṃ tadbahirbhavet || 627 ||
[Analyze grammar]

yadvā dviraṣṭadhā bhaṅktvā brāhnamadhye catuṣpadam |
divyabrāhnaṃ bahiḥ paṅaktyā divyaṃ paṅktitrayeṇa ca || 628 ||
[Analyze grammar]

paṅktidvayaṃ mānuṣaṃ syāt paiśācaṃ paṅktijaṃ bhavet |
ekadvāre'pi bhavane evaṃ vā parito srajet || 629 ||
[Analyze grammar]

caturdvīre'pi bhavane brāhnākhye madhyame pade |
caturdigvīkṣamāṇasya sthāpanaṃ caturātmanaḥ || 630 ||
[Analyze grammar]

prāsāda ekadvāre tu ekaberaṃ dvijottama |
brāhnadaivikabhāgābhyāṃ daivamānuṣayostu vā || 631 ||
[Analyze grammar]

brāhne vā daivike vātha tasmin divyāśrite tu vā |
mānuṣāśritadaive vā sthāpayet phalabhedataḥ || 632 ||
[Analyze grammar]

caturdvāre tu bhavane bahuberaṃ niveśayet |
vibudhabrahnabhāgābhyāṃ divyamānuṣayostu vā || 633 ||
[Analyze grammar]

brāhnādimānuṣānteṣu triṣu bhāgeṣu vā dvija |
brāhnāśrite tu divye vā tasmin vā mānuṣāśrite || 634 ||
[Analyze grammar]

sapīṭhabimbamānānāṃ bṛhatvasyānurūpataḥ |
caturdvāre tu bhavane brāhna eva bhavet sadā || 635 ||
[Analyze grammar]

brāhnādimānuṣānteṣu triṣu bhāgeṣu cottamam |
śayanaṃ brāhnadivyābyāṃ madhyamaṃ tvadhamaṃ smṛtam || 636 ||
[Analyze grammar]

divyamānuṣabhāgābhyāmevaṃ viddhi tridhā sthitam |
brāhne vā brāhnadivye vā divye vā brahnasaṃśrite || 637 ||
[Analyze grammar]

divyamānuṣayorvāpi divye vā mānuṣāśrite |
āsanaṃ vihitaṃ vipra sthāne'pyevaṃ vidhīyate || 638 ||
[Analyze grammar]

yānagaṃ sthāpayedbrāhne divyamānuṣayostu vā |
ekaberavidhāne tu tadagre bhāgayordvayoḥ || 639 ||
[Analyze grammar]

ārādhanārthato vediṃ sthāpayenmunipuṅgava |
yadā cotsavabimbādibimbānāṃ saṃsthitistadā || 640 ||
[Analyze grammar]

agrapīṭhopagaṃ bhāgaṃ tṛtīyaṃ vā samaiḥ padaiḥ |
saptāṣṭanabadhā vāpi bhajedbhittidvayāntare || 641 ||
[Analyze grammar]

dviraṣṭadhā vā madhye tu kramādbhāgatrayaṃ tyajet |
catuṣkaṃ tritayaṃ ṣaṭkaṃ tataḥ śeṣeṣu dakṣiṇe || 642 ||
[Analyze grammar]

sthāpayedautsavaṃ bimbaṃ devīyuktaṃ tu vāmataḥ |
bhāgeṣu kramaśo vipra tīrthabimbasamanvitam || 643 ||
[Analyze grammar]

bimbaṃ nityotsavārthaṃ ca tathā śayanakautukam |
nimittasnapanārthaṃ ca bimba taṃruṇakautukam || 644 ||
[Analyze grammar]

ārādhanārthaṃ devasya madhye bhāgadvayorapi |
snapane mūlabimbasya kriyamāṇe bahūdakaiḥ || 645 ||
[Analyze grammar]

yathā cautsavabimvādyāḥ snānīyajalabindubhiḥ |
na spṛśyate tathā teṣāṃ sthāpanaṃ tu samācaret || 646 ||
[Analyze grammar]

saṃkaṭe sati taddeśe bāhye tu mukhamaṇḍape |
sthāpayet sarvabimbāni tatrāpi sati saṃkaṭe || 647 ||
[Analyze grammar]

prathamāvaraṇe vāpi dvitīyāvaraṇe'pi vā |
sthānaṃ suvistṛtaṃ kṛtvā prāsādāgraṃ ca varjyadik || 648 ||
[Analyze grammar]

diktraye'bhimate kuryād vidikṣvabhimateṣu vā |
khalūrikāpradeśe vā sudeśe suparīkṣite || 649 ||
[Analyze grammar]

sthāpayedvidhinā yātrābimbaṃ devīsamanvitam |
anyāni sarvabimbāni bahi rna sthāpayet vkacit || 650 ||
[Analyze grammar]

śāstrajño deśikendrastu bahuberavidhāvapi |
nimittasnapanādau tu yogye bṛhati sattama || 651 ||
[Analyze grammar]

sthāpite mūlabimbe tu evameva samācaret |
vinā vai karmabimbaṃ ca bimbaṃ nityotsavārthataḥ || 652 ||
[Analyze grammar]

ubhayaṃ sthāpayennityaṃ prāsādābhyantare vkacit |
ayogye mūlabimbe tu sadā snapanakarmaṇi || 653 ||
[Analyze grammar]

yātrābimbādibimbāni sadā garbhagṛhāntare |
sarvāṇi sthāpanīyāni na bāhye tu kadācana || 654 ||
[Analyze grammar]

bahuberavidhau bhāge tadagre saptabhājite |
bhāgamekaṃ parityajya dakṣiṇe'tha padadvaye || 655 ||
[Analyze grammar]

sthāpayedautsavaṃ bimbaṃ caturthe snapanāspadam |
karmabimbaṃ ca tadvāme tīrthabimbādiyojanam || 656 ||
[Analyze grammar]

vediḥ sthāpyā tadanyasmin bhāge bhāgadvayo'pi vā |
paiśācamathavāpyagre tyaktvā bhāgadvayorapi || 657 ||
[Analyze grammar]

sthāpya bimbaṃ tadūrdhve tu karmabimbasya cāspadam |
tasya dakṣiṇapārśve tu yātrāmūrtiṃ tu vinyaset || 658 ||
[Analyze grammar]

vāmapārśve tato'nyeṣāṃ sthāpanaṃ vihitaṃ bhavet |
aṣṭadhā navadhā bhākte sthāpayetaṃ pañcame pade || 659 ||
[Analyze grammar]

karmabimbaṃ tu navame pade ṣoḍaśabhājite |
anyeṣāṃ sarvabimbānāṃ prāgvat sthāpanamācaret || 660 ||
[Analyze grammar]

mūlabimbe śayāne tu viśeṣaḥ kathyate śrṛṇu |
saptabhākte'grabhabhāge tu prāgvadbhittidvayāntare || 661 ||
[Analyze grammar]

dattvā dakṣiṇabhāge tu bhāgānāṃ tu catuṣṭayam |
sthāpayet pañcame vāpi caturthe karmakautukam || 662 ||
[Analyze grammar]

aṣṭhadhā navadhā bhākte ṣaṣṭhe vā pañcame'pi vā |
agre dviraṣṭadhā bhākte dvādaśaikādaśe tu vā || 663 ||
[Analyze grammar]

daśame navame vāpi sthāpayet karmakautukam |
dakṣiṇottarayoḥ prāgvadanyeṣāṃ nyasanaṃ bhavet || 664 ||
[Analyze grammar]

ārādhanārthato vediḥ sthāpanīyā tu pūrvavat |
paritaḥ saptadhā bhakte navadhāṣṭadviraṣṭadhā || 665 ||
[Analyze grammar]

mūlabimbāgrataḥ paṅktyā dvitīyāyāmathāpi vā |
sarveṣāṃ karmabimbānāṃ prāgvat sthāpanamācaret || 666 ||
[Analyze grammar]

sthāpanīyā ca viprendra prāgvadarcanavedikā |
pīṭhoparyapi vā devaṃ yaṃ tvārādhayate sadā || 667 ||
[Analyze grammar]

madhye ratnopalaṃ pīṭhe nyastvordhve sthāpayettu tām |
devīsamanvitaṃ yatra sathāpanaṃ bhavati dvija || 668 ||
[Analyze grammar]

mūlabimbasya pārśve tu pīṭhadeśaṃ visṛjya ca |
sapīṭhānāṃ tu devīnāṃ sthāpanaṃ tu samācaret || 669 ||
[Analyze grammar]

ekā savye dakṣiṇe vā sthāpyā dve dakṣavāmayoḥ |
catasrastu krameṇaiva sthāpyā dakṣiṇavāmayoḥ || 670 ||
[Analyze grammar]

prāsāde calabimbaṃ tu sthāpyate yatra sattama |
madhye vediṃ tu saṃsthāpya tadūrdhve sthāpayettu tat || 671 ||
[Analyze grammar]

yadvā divye mānuṣe vā pīṭhaṃ sthāpya tadūrdhvataḥ |
sanniveśya ca tadbimbaṃ pūjākāle hyupasthite || 672 ||
[Analyze grammar]

madhye bhadrāsanaṃ nyastvā tadūrdhve viniveśya ca |
tat pūjayitvānudinaṃ bhūyaḥ pīṭhopari nyaset || 673 ||
[Analyze grammar]

svayaṃvyakte vimānādau sthāne siddhapratiṣṭhite |
munimukhyaistu tatraivaṃ viśeṣaṃ śrṛṇu sattama || 674 ||
[Analyze grammar]

sapīṭhaṃ bhagavadbimbaṃ mūlākhyaṃ sthāpitaṃ purā |
deśe yāvati taddeśadvārayorantaraṃ tu yat || 675 ||
[Analyze grammar]

tat tridhā susamaṃ kṛtvā ārabhya dvārapārśvataḥ |
paiśācaṃ mānuṣaṃ divyaṃ kramādbhāgatrayaṃ bhavet || 676 ||
[Analyze grammar]

dakṣabhitteḥ samārabhya divyabhāgaṃ bhajet samam |
saptadhā vāmabhittyantaṃ tato vai dakṣiṇāditaḥ || 677 ||
[Analyze grammar]

pañcame vā caturthe vā sthāpayet karmakautukam |
tasya dakṣiṇapārśve tu lakṣamīpuṣṭisamanvitam || 678 ||
[Analyze grammar]

sthāpayedautsavaṃ bimbaṃ vāmapārśve niyojayet |
anyāni sarvabimbāni yathāvat kramayogataḥ || 679 ||
[Analyze grammar]

dvārāt paścimabhityantaṃ yadvā kṛtvā tu saptadhā |
santyajya dvārapārśve tu bhājayed dvitayaṃ punaḥ || 680 ||
[Analyze grammar]

tṛtīyaṃ daivikaṃ sapta kṛtvā bhittidvayāntare |
karmabimbādibimbānāṃ pūrvavat sthāpanāspadam || 681 ||
[Analyze grammar]

tatrāpi śayane vipra vidhānamavadhāraya |
pañcame ṣaṣṭhabhāge vā karmabimbaṃ niyojayet || 682 ||
[Analyze grammar]

anyeṣāṃ sarvabimbānāṃ pūrvavat sthāpanaṃ bhavet |
svayaṃvyakte caturdvāre paritaḥ saptadhā bhaje t || 683 ||
[Analyze grammar]

paiśācaṃ mānuṣaṃ tyaktvā tṛtīye daivike pade |
agrabhāge tu saumye vā īśvaraprāgvaśena tu || 684 ||
[Analyze grammar]

īśānadivyabhāge vā karmabimbaṃ niyojayet |
yatra prāsādagarbhe tu ekasmin nyasya pīṭhake || 685 ||
[Analyze grammar]

caturo vāsudevādyānathavā keśavādikān |
prādurbhāvasamūhaṃ vā paṅktirūpeṇa yojayet || 686 ||
[Analyze grammar]

divyakrameṇa tatrāyaṃ viśeṣaḥ kathyate śrṛṇu |
dvārādibhittiparyantaṃ dakṣiṇottaramāyate || 687 ||
[Analyze grammar]

vibhakte saptadhā garbhe brāhnādiṣu padeṣu ca |
sthāpayet paṅktirūpeṇa pūrvoktenaiva vartmanā || 688 ||
[Analyze grammar]

tatrāpi dakṣiṇāśādisthāpayeduttarāntimam |
yatra cāvṛtirūpeṇa sthāpayettatra saptadhā || 689 ||
[Analyze grammar]

vibhakte parito garbhe madhye brāhne niyojayet |
pradhānamūrtiṃ parito divye vā mānuṣe dvayoḥ || 690 ||
[Analyze grammar]

anyāśca sakalā mūrtīḥ sthāpayedāvṛtikramāt |
caturvyūhapratiṣṭhāyāṃ vāsudevaṃ tu madhyame || 691 ||
[Analyze grammar]

tadbahirdivyapaṅktau tu saṃkarṣaṇaṃ tu dakṣiṇe |
pradyumnaṃ paścime bhāge aniruddhaṃ tathottare || 692 ||
[Analyze grammar]

svasvakāraṇasaṃyuktaṃ mūrtyantaragatasya ca |
cāturātmyacatuṣkasya evameva niyojayet || 693 ||
[Analyze grammar]

cāturātmyeṣu navasu navamūrtimayeṣu ca |
ādye madhye vāsudevaṃ prāgādye dikcatuṣṭaye || 694 ||
[Analyze grammar]

vāsudevādicatvāraḥ sthāpanīyāḥ krameṇa tu |
pañcamūrtipratiṣṭhākhye dvitaye madhyame pade || 695 ||
[Analyze grammar]

vāsudevaṃ tato divye saṃsthāpyā dikcatuṣṭaye |
nārāyaṇāntāścatvāraḥ saṃkarṣaṇapurassarāḥ || 696 ||
[Analyze grammar]

evaṃ kramāt pratiṣṭhānamācaret saptake'pi ca |
navamūrtipratiṣṭhāyāṃ vāsudevaṃ tu madhyame || 697 ||
[Analyze grammar]

tadvahirdivyabhāgasthapadeṣvaṣṭāsu ca kramāt |
aṣṭau saṃkarṣaṇādyāśca varāhāntāśca mūrtayaḥ || 698 ||
[Analyze grammar]

keśavādipratiṣṭhāyāṃ bāsudevaṃ tu madhyame |
vibhajya divyabhāgaṃ tu dvādaśāroktavartmanā || 699 ||
[Analyze grammar]

prāgādi sthāpayeddevān keśavādyāṃstu dvādaśa |
yadvā mānuṣapaṅktau tu koṇabhāgacatuṣṭayam || 700 ||
[Analyze grammar]

saṃtyaktvā'nyeṣu bhāgeṣu prāgādi sthāpayet kramāt |
saṃkaṭe sati vai kuryāddivyamānuṣayorapi || 701 ||
[Analyze grammar]

ekabere samuditasthānabhedāt phalaṃ śrṛṇu |
brāhnabhāge tu mokṣaḥ syāddivye sthānābhivṛddhikṛta || 702 ||
[Analyze grammar]

bhogamokṣaphalāvāptirvrāhne divyasamāśrite |
divyabhāgaphalāvāptirmānuṣāśritadaivike || 703 ||
[Analyze grammar]

daivamānuṣabhāgācca tvaihikāmuṣmikaṃ phalam |
vibudhabrahnabhāgācca saihikaṃ tu guṇāṣṭakam || 704 ||
[Analyze grammar]

bahuberavidhāne tu phalabhedaṃ śrṛṇu dvija |
jñānādiguṇaṣaṭkasya prāptirbrahnapade bhavet || 705 ||
[Analyze grammar]

sarvakāmaphalaprāptirdaivike brahnasaṃśrite |
vibudhabrahnabhāge ca divyamānuṣayorapi || 706 ||
[Analyze grammar]

mānuṣāśritadivye ca pūrvamevoditaṃ phalam |
brāhnādimānuṣānteṣu bhāgeṣu sthāpane sati || 707 ||
[Analyze grammar]

sthānasya yajamānasya vṛddhiḥ syādrājarāṣṭrayoḥ |
karmārcāsthāpane vipra phalabhedastu kathyate || 708 ||
[Analyze grammar]

brāhne saptavibhakte tu caturthe sthāpanaṃ bhavet |
mokṣadaṃ pañcame bhāge tatsāmīpyaphalapradam || 709 ||
[Analyze grammar]

aṣṭadhā pravibhakte tu pañcame tu guṇāṣṭakam |
sthāpanaṃ ṣaṣṭhabhāge tu tatsālokyaphalapradam || 710 ||
[Analyze grammar]

navadhā pravibhakte tu evameva bhavet phalam |
tasmin ṣoḍaśadhā bhakte navame guṇaṣaṭkadam || 711 ||
[Analyze grammar]

daśame sthāpanaṃ vipra dvādaśaikādaśepi ca |
viṇṇulokapadāvāsamacirāt saṃprayacchati || 712 ||
[Analyze grammar]

daivike saptabhakte tu caturthe sthāpanaṃ dvija |
sadvivekaṃ ca dharmaṃ ca saumanasyaṃ prayacchati || 713 ||
[Analyze grammar]

sthāpanaṃ ṣaṣṭhabhāge tu puṣṭisaubhāgyavardhanam |
apamṛtyujayaṃ dadyādbalotsāhasamṛddhikṛt || 714 ||
[Analyze grammar]

vibhakte navadhā ta sminnevameva bhavet phalam |
dviraṣṭadhā vibhakte tu nabame sthāpanaṃ dvija || 715 ||
[Analyze grammar]

divyabhogaphalāvāptiṃ prayacchatyacireṇa tu |
daśamaikādaśe bhāge dvādaśe ca niyojanam || 716 ||
[Analyze grammar]

dhanadhānyasamṛddhiṃ ca bhūmiprāptiṃ dadāti ca |
evaṃ tu parito bhakte brāhnabhāge niyojanam || 717 ||
[Analyze grammar]

śaśvat kaivalyaphaladaṃ agradivyapade tu tat |
bhogapradaṃ tathā caiva valotsāhasamṛddhikṛt || 718 ||
[Analyze grammar]

īśānadivyabhāge tu sthāpanaṃ saṃprayacchati |
āyurārogyamaiśvaryaṃ rājñāṃ vijayameva ca || 719 ||
[Analyze grammar]

sthānasya mahatīṃ vṛddhiṃ tathā janapadasya ca |
sthāpanaṃ saumyadivye tu bhogamokṣaphalapradam || 720 ||
[Analyze grammar]

divyabrahnākhyapaṅktau tu divyavat sthāpanaṃ bhavet |
yatra yatra pade proktaṃ bimbānāṃ sanniveśanam || 721 ||
[Analyze grammar]

tattatsamaṃ dvidhākṛtvā sthāpane hyamṛtāṃśake |
phalānyuktāni sidhyanti āgneye viparītakṛt || 722 ||
[Analyze grammar]

prāsādasyāntare vipra yātrābimbasya yojanam |
sthānasya yajamānasya rājño janapadasya ca || 723 ||
[Analyze grammar]

dadāti mahatīṃ lakṣmīṃ tejaścāpi dine dine |
etadeva phalaṃ vipra madhyamaṃ mukhamaṇḍape || 724 ||
[Analyze grammar]

prathamāvaraṇādau ca sthāne mandaphalaṃ bhavet |
evameva phalaṃ vipra anyeṣāṃ sthāpane'pi ca || 725 ||
[Analyze grammar]

mūlabimbādibimbānāṃ sarveṣāṃ ca mahāmate |
pramādādbuddhipūrvādvā svaṃ svaṃ sthānaṃ yathoditam || 726 ||
[Analyze grammar]

parityajya tadanyasmin sthāne saṃsthāpite sati |
sthānaṃ ca yajamānaśca rājā rāṣṭraṃ vinaśyati || 727 ||
[Analyze grammar]

taddeśavāsinaḥ sarve janā vyādhyādipīḍitāḥ |
bhaveyuḥ syādanāvṛṣṭirdurbhikṣaṃ śatrupīḍanum || 728 ||
[Analyze grammar]

tasmāddhitaiṣī rāṣṭrasya svasya rājñastathaiva ca |
tathā yathoditasthānavyatyayaṃ na samācaret || 729 ||
[Analyze grammar]

pramādālasyapūrveṇa doṣeṇa sthāpane'pi ca |
vyatyayādacalaṃ bimbaṃ varjayitvā tu jaṅgamam || 730 ||
[Analyze grammar]

sve sve yathodite sthāne saṃsthāpya pariṃpūjayet |
viśeṣeṇa svayaṃvyakte siddhādyaiśca pratiṣṭhite || 731 ||
[Analyze grammar]

prāsāde calabimbaṃ tu sve sve sthāne niveśayet |
bhinne prekṣāvaśānmadhye sati bhūyaḥ samācaret || 732 ||
[Analyze grammar]

kṣālite'strāmbunā lipte hṛdā vai candanādinā |
śvabre'dhoghaṭaruddhānāṃ mantrāṇāṃ ca nirodhanam || 733 ||
[Analyze grammar]

pūrvoktena vidhānena dhiyā sve sve'yane tathā |
kṛtvārcanaṃ yathoddiṣṭaṃ pūrṇāntaṃ tatra vinayset || 734 ||
[Analyze grammar]

bāhulyena tu ṣaṭpañcacaturgolakasaṃmitām |
pīṭhādvinirgatāṃ kiñcidbhūtale susthirāṃ śilām || 735 ||
[Analyze grammar]

grastāṃ pīṭhena muktyarthaṃ navarandhrakṛtāṃ purā |
svamantreṇa tu tatrāpi pratiṣṭhāsīti pāṭhayet || 736 ||
[Analyze grammar]

prāgādau prābhavenātha pañcakaṃ pañcakaṃ nyaset |
śilāvaṭeṣu dravyāṇāṃ tatra vajraṃ ca hāṭakam || 737 ||
[Analyze grammar]

haritālamuśīraṃ ca brīhayo dakṣiṇe tvatha |
indranīlamayaścaiva kāsīsaṃ candanaṃ tilāḥ || 738 ||
[Analyze grammar]

muktāphalaṃ ca rajataṃ pāradaṃ cāpyadik tathā |
sahośīrāśca vai mudgāḥ pajharāgamathottare || 739 ||
[Analyze grammar]

kāṃsyaṃ ca rājapāṣāṇa rājendraṃ caṇakaiḥ saha |
viṃśakaṃ vinaysenmadhye pūrvameva tato bahiḥ || 740 ||
[Analyze grammar]

vidikṣvapyayayogena tvevamanyat pṛthak pṛthak |
lohaṃ vaiḍūryapūrvaṃ tu cakrāṅkaṃ cābhrakaṃ tathā || 741 ||
[Analyze grammar]

ṣāṣṭikaṃ tvīśadigvāyoḥ puṣyarāgo harītakā |
gairikaṃ śārikātraiva masūrāṇyatha yātudik || 742 ||
[Analyze grammar]

mahānīlaṃ ca vaṅgaṃ ca tathā pāṣāṇamākṣikam |
yabāḥ sāgarukāścaiva āgneyyāṃ sphaṭikaṃ tathā || 743 ||
[Analyze grammar]

tāmraṃ manaśśilā caiva godhūmāḥ śaṅkhapuṣpikāḥ |
madhye sarvāṇi tadanu tato gartagaṇaṃ tu tat || 744 ||
[Analyze grammar]

lepairācchāditaṃ kṛtvā sāṅgaṃ mantraṃ pade pade |
pūjayitvā yajurvedāṃścamaṣaṭkāṃśca pāṭhayet || 745 ||
[Analyze grammar]

tadūrdhve vinyaset pīṭhaṃ tacchvabhre viniveśya ca |
aṣṭalohamayaṃ cakraṃ tadūrdhve tu mahāmate || 746 ||
[Analyze grammar]

dvādaśākhyāviśeṣokta ādhāro yasya yaḥ svakaḥ |
haimaṃ tadūrdhve kamalaṃ tajjaṃ vā tāmrarameva vā || 747 ||
[Analyze grammar]

yathākramasthitaṃ hyetat pañcakaṃ caturātmani |
nyasedanantaṃ cakrasya mīnakūrmau tu tasya vai || 748 ||
[Analyze grammar]

kūrmānantau tu mīnasya mīnānantau tu tasya ca |
sarvasya vihitaṃ pajhaṃ tasyānantaṃ tu vinyaset || 749 ||
[Analyze grammar]

lakṣmyādīnāṃ ca śaktīnāṃ cakraṃ sthāpanakarmaṇi |
nyasya pūrṇāntikaṃ kṛtvā karmaṇyatra ca tarpaṇam || 750 ||
[Analyze grammar]

Bmaṇ‍ḍape tu khageśasya evameva samācaret |
saha mūrtidharaiḥ prāgvat kāryā darbhodakakriyā || 751 ||
[Analyze grammar]

atha vidhyantaraṃ vakṣye samākarṇaya sāmpratam |
puraiva saṃskṛtāṃ vipra nyasedbrahnaśilāṃ tataḥ || 752 ||
[Analyze grammar]

kiñcitpīṭhatalānnyūnāṃ samāṃ ślakṣṇāṃ dṛḍhāṃ dvija |
kṛtvā navapadāṃ pūrvaṃ pajhaṃ tasyāḥ pade pade || 753 ||
[Analyze grammar]

vilikhya rekhayā samyak khanet sarveṣu karṇikām |
garbhamadhye śilāmānabāhuvyāyāmayoḥ khanet || 754 ||
[Analyze grammar]

tatpūrvasūtramārgeṇa saṃcālyottaradiṅnayet |
śvabhraṃ tatrāpi madye tu śubhaṃ kuryāt ṣaḍaṅgulam || 755 ||
[Analyze grammar]

tasmiṃstu ratnasaṃpūrṇaṃ hemajaṃ vātha tābhrajam |
caturaṅgulamātraṃ tu kalaśaṃ kamburūpiṇam || 756 ||
[Analyze grammar]

hṛnmantreṇa tu saṃmantrya gāyatryā viniveśya ca |
sāpidhānaṃ tu taṃ kṛtvā sudhālepaṃ tathopari || 757 ||
[Analyze grammar]

datvā brahnaśilāṃ nyasyet prāṅnantraparibhāvitām |
vyāpakatvaṃ samālambya svayameva tathā guruḥ || 758 ||
[Analyze grammar]

tāṃ śilāṃ vyāpikāṃ dhyāyedādhārādheyavigrahām |
tatra sarvādhvaganyāsaṃ mūlamantreṇa bhāvayet || 759 ||
[Analyze grammar]

evaṃ tatsannidhiṃ kṛtvā paścāttadupari dvija |
nyāsaṃ ratnādikaṃ kuryādyathā tadavadhāraya || 760 ||
[Analyze grammar]

haimamagniṃ tathānantaṃ rājataṃ hemajāṃ dharām |
aṣṭalohamayaṃ pajhaṃ madhye brahnaśilopari || 761 ||
[Analyze grammar]

prācyādau pajhagarbheṣu kramādīśānagocaram |
vajraṃ ca sūryakāntaṃ ca indranīlaṃ tathaiva ca || 762 ||
[Analyze grammar]

mahānīlaṃ muniśreṣṭha muktāphalamataḥ param |
puṣyarāgaṃ tataścaiva pajharāgamataḥ param || 763 ||
[Analyze grammar]

aiśānye nyasya vaiḍūryaṃ madhyataḥ sphaṭikam nyaset |
prāgādau rajataṃ tāmraṃ trapu vaṅkaṃ ca rītikam || 764 ||
[Analyze grammar]

lohaṃ tathāyasaṃ kāṃsyaṃ madhye hemaṃ niveśya ca |
tālaṃ manaśśilāṃ chinnapiṣṭakaṃ kuṣṭhameva ca || 765 ||
[Analyze grammar]

srotoñjanaṃ tu daradaṃ saurāṣṭrī hemagairike |
madye tu rājapāṣāṇaṃ pāradaṃ cāpi sarvataḥ || 766 ||
[Analyze grammar]

godhūmāṃśca yavān vanyān mudgamāṣāṃstathaiva ca |
caṇakān muniśārdūla kulutthaṃ ca masūrakam || 767 ||
[Analyze grammar]

kramādaṣṭāsu vinyasya madhye siddhārthakāṃstilān |
hrīberaṃ rajanīṃ māṃsīṃ sahadevīṃ vacāṃ tathā || 768 ||
[Analyze grammar]

viṇṇukrāntāṃ balāṃ moṭāṃ śyāmākaṃ śaṅkhapuṣpikām |
prāgādau madyaparyantaṃ vinaysenmūlasantatim || 769 ||
[Analyze grammar]

ratnānāmapyalābhe tu śastaṃ muktāphalaṃ bhavet |
lohānāmapyabhāve tu suvarṇaṃ śasyate param || 770 ||
[Analyze grammar]

dhātūnāmapyalābhe tu haritālaṃ viśiṣyate |
alābhe sarvabījānāṃ śālibījaṃ praśaśyate || 771 ||
[Analyze grammar]

alābhe sarvavastūnāṃ hemaṃ sarvatra vinyaset |
tadabhāve tu rajataṃ nyasenmuktāphalāni vā || 772 ||
[Analyze grammar]

ghṛtena payasā cātha bhāvitena puraiva tu |
pradadyāllepanaṃ vipra sarvagarteṣu caiva hi || 773 ||
[Analyze grammar]

ahataṃ susitaṃ paścāttatropari dukūlakam |
antaḥ ślakṣṇaṃ sudhālepaṃ datvā pīṭhaṃ tu vinyaset || 774 ||
[Analyze grammar]

sandhāya pūrvavattacca śilayā brahnasattama |
pīṭhaśvabhre'tha vinyasya sauvarṇaṃ gāruḍaṃ mahat || 775 ||
[Analyze grammar]

kṣīraṃ dadhighṛtaṃ lājānmadhupuṣpaphalāni ca |
sarvagandhāni viprendra sarvauṣadhiyutāni ca || 776 ||
[Analyze grammar]

bhāvayet pūrvavat pīṭhaṃ dharmādyairakhilairyutam |
cidāsanamayīṃ vyāptiṃ punastatropari nyaset || 777 ||
[Analyze grammar]

hṛdā tu viṣṇugāyatryā ekaikamabhimantrya ca |
vinaysya kuryāddhavanaṃ yasmin yasmiṃstu karmaṇi || 778 ||
[Analyze grammar]

pīṭhanyāsāvadhiṃ yāvattataḥ pūrṇāṃ juhedguruḥ |
caturguṇitasūtreṇa veṣṭayeddevamandiram || 779 ||
[Analyze grammar]

cchādayennavavastreṇa tathā vai darbhamālayā |
tatastu mūrtipaiḥ sārdhaṃ praviśedyāgamaṇḍapam || 780 ||
[Analyze grammar]

pratīkṣellagnakālaṃ tu yāvat kālaṃ na yāti ca |
tāvadvinodairhomaiśca hāsyaiḥ pāṭhaiśca saṃkṣipet || 781 ||
[Analyze grammar]

prāpte lagnodaye vipra śayanasthaṃ prabodhayet |
arghyālabhanamālyādyairarcayitvā tvimaṃ paṭhet || 782 ||
[Analyze grammar]

mantrātman rūpamātmīyamāgneyamupasaṃhara |
samāśrayasva saumyatvaṃ sthityarthaṃ parameśvara || 783 ||
[Analyze grammar]

namastestu hṛṣīkeśa uttiṣṭha parameśvara |
madanugrahahetvarthaṃ pīṭhabhūmiṃ samākrama || 784 ||
[Analyze grammar]

uddhṛtya hṛdayenātha tyaktanidraṃ ca mantrapam |
utthāpya mūrtimantreṇa sahamūrtidharairbalāt || 785 ||
[Analyze grammar]

kumbhaṃ samuddharet sāstraṃ svakuṇḍanikaṭe sthitam |
uddhareyurdiśāhomakartāro maḍgalaiḥ saha || 786 ||
[Analyze grammar]

aṣṭau vidyeśvarān kumbhānācāryaḥ purato vrajet |
śalākāmātrayā'cchinnadhārayā kumbhamudvahan || 787 ||
[Analyze grammar]

yadvā prakṣipamāṇastu ratnāṃśca vividhān bahūn |
nānāvidhaistu kusumairlājādyān miśritān bahūn || 788 ||
[Analyze grammar]

pratimāmudvahanto ye mūrtidhārāstvanantaram |
anye yathā na gaccheyurantarācāryabimbayoḥ || 789 ||
[Analyze grammar]

aṣṭakumbhadharāścānye ye ca maṅgaladhārakāḥ |
paritaste'pi gaccheyuḥ paṭhantaḥ śākunaṃ tathā || 790 ||
[Analyze grammar]

vāgyato yajamānastu kuśapāṇiḥ praṇāmavān |
teṣāṃ vai pṛṣṭhatastvanye gaccheyuḥ paricārakāḥ || 791 ||
[Analyze grammar]

toraṇena ca niṣkramya pradakṣiṇacatuṣṭayam |
kuryāt prāsādapīṭhasya dvārāgre sannirodhya ca || 792 ||
[Analyze grammar]

pādyārghyācamanaṃ datvā hṛnmantreṇa praveśayet |
śākhādyamaspṛśantaṃ ca pāṭhayettadvidastataḥ || 793 ||
[Analyze grammar]

catuścakreti tadanu puramekādaśeti yat |
varmābhimantritenātha dukūlena sitena ca || 794 ||
[Analyze grammar]

pādāmburuhanālaṃ prāk śikhāmantreṇa veṣṭayet |
agnīṣomaau samīkṛtya praṇavādyantakena nu || 795 ||
[Analyze grammar]

mūlamantreṇa pīṭhordhve bimbaṃ saṃsthāpayet sthiram |
dvāramadhyaṃ na santyājyaṃ devasthāpanakarmaṇi || 796 ||
[Analyze grammar]

na tataścāgrataḥ sthāpyaṃ na pārśve na ca pṛṣṭhataḥ |
vāmato mārutaṃ paścāt santyajeddeśikottamaḥ || 797 ||
[Analyze grammar]

pratiṣṭhāliṅgaśabdau ca dvau mantrau pāṭhayet kramāt |
śāntaṃ brahnamayaṃ rūpaṃ svakaṃ samavalambya ca || 798 ||
[Analyze grammar]

yatrāpi kevale brāhne sthāpanaṃ samudīritam |
tatrāpi vāmataḥ kiñciddivyabhāgaṃ samāśrayet || 799 ||
[Analyze grammar]

yato hitārthaṃ sarveṣāṃ nirgataḥ ṣaḍguṇātmanā |
ato brahnapadādīṣat devabhāge samānayet || 800 ||
[Analyze grammar]

mokṣādiphalasiddhīnāṃ prāptaye hyavicārataḥ |
karasthamatha moktavyaṃ kautukaṃ hṛdayena tuṃ || 801 ||
[Analyze grammar]

sarvāṅgamarghyaṃ mantreṇa datvā mūlamanusmaret |
hṛdāstraparijaptena vajrālepena vai tataḥ || 802 ||
[Analyze grammar]

bimbapīṭhaśilānāṃ cāpyekatvenā'caret sthitim |
oṅkāraṃ pūrvamuccārya guruḥ praṇatamastakaḥ || 803 ||
[Analyze grammar]

ārādhito'si bhagavan sādhakānāṃ hitāya ca |
tvayāpyanugrahārthaṃ ca vastavyamiha sarvadā || 804 ||
[Analyze grammar]

tvaṃ tiṣṭhasi prabho yatra tatra siddhirna dūrataḥ |
bhavedvai sādhakendrāṇāmityuktaṃ purā tvayā || 805 ||
[Analyze grammar]

tasmāddhruvaḥ sadā tuṣṭaḥ sānukampaḥ paro mahān |
sadāpyanugrahaparastiṣṭhasvācandratārakam || 806 ||
[Analyze grammar]

evamuktā tato dadyādarghyaṃ śirasi pādayoḥ |
mūlabimbe muniśreṣṭha mṛdādidravyanirmite || 807 ||
[Analyze grammar]

karmārcāyāṃ viṣṭare vā darbhamañjarije dvija |
pravodhanaṃ ca vai karma tathā prādakṣiṇakriyām || 808 ||
[Analyze grammar]

prāsāde sampraveśaṃ ca kṛtvānyat sarvamācaret |
mūlamimbe krameṇaiva deśikendraḥ samāhitaḥ || 809 ||
[Analyze grammar]

kuryāttato'nuvedhaṃ ca ādhārācca śikhāvadhi |
sāmarthyaśaktisūtreṇa aiśvareṇa krameṇa tu || 810 ||
[Analyze grammar]

sati yena vilupte'pi bimbādyairayanasya ca |
na jahāti ca mantraughastasya kālāntareṇa ca || 811 ||
[Analyze grammar]

aprabuddhaḥ prabuddho vā tasminnāyatane pumān |
niveśayati yo bimbamaparadravyajaṃ tu vai || 812 ||
[Analyze grammar]

tadvijñānānuviddhaṃ ca jāyate samanantaram |
evaṃ vidhasya sthānasya trailokye'smin sahāmate || 813 ||
[Analyze grammar]

pratītyāyatanatvena bhavatyācandratārakī |
mūlamantraṃ tu vai dhyātvā saṃśāntabrahnalakṣaṇam || 814 ||
[Analyze grammar]

ādhārādidhvajāgrāntaṃ vyāptaṃ tenākhilaṃ smaret |
iti sāmānyasandhānaṃ kṛtvā'dhvavyāptimācaret || 815 ||
[Analyze grammar]

bhuvanādhvamayīṃ vyāptiṃ kuryāt prāsādapīṭhagām |
anuviddhāṃ padādhvādyairanyaiḥ sattāsvarūpakaiḥ || 816 ||
[Analyze grammar]

parasparaṃ hi sarvatra vyāpakaiḥ paralakṣaṇaiḥ |
bhūlokāṃśaṃ vinā brahnan tathānyairujjhitaṃ hi tat || 817 ||
[Analyze grammar]

rajastamomahatvācca īṣat satvaguṇāttu vai |
satvaikaguṇarūpāṇāmanyeṣāmata eva hi || 818 ||
[Analyze grammar]

bhūrlokaśca pṛthaksaṃsthaḥ padādyadhvagaṇasya ca |
kūrme brahnādisaṃjñāyāṃ śilāyāṃ ca padatrayam || 819 ||
[Analyze grammar]

nyastavyaṃ jāgradādyanyadratnanyāse kṛte sati |
turyabrahnasamopetaṃ mantrādhvā pratimāsane || 820 ||
[Analyze grammar]

nābhyantaṃ pādato nyasya tatvādhvā dvijasattama |
ānābhermūrdhaparyantaṃ kalādhvā bhāvayettataḥ || 821 ||
[Analyze grammar]

tadbrahnarandhrakamale varṇabrahnapadakṣitau |
karṇikāyāṃ paraṃ brahna sāmānyaṃ śāśvataṃ vibhum || 822 ||
[Analyze grammar]

evaṃ kṛtvādhvakīṃ vyāptiṃ mūlamantraṃ tu bhāvayet |
sthūlasūkṣmaparatvena sthūlaṃ ṣoḍhā śilāntagam || 823 ||
[Analyze grammar]

piṃṇḍikāyāṃtathā sūkṣmaṃ tatparaṃ biṃbavigrahe |
vinyāsaṃ pīṭhamūle'tha devatānāṃ samācaret || 824 ||
[Analyze grammar]

bhavopakaraṇīyānāṃ etāsāṃ tu mahāmate |
vinyāsaṃ mantrabimbe tu na kadācit samācaret || 825 ||
[Analyze grammar]

pīṭhordhve tu muniśreṣṭha pratiṣṭheyaṃ vinaiva tu |
nyasedvibhavadevāṃstu hyuparyupari pūrvavat || 826 ||
[Analyze grammar]

ghaṭoddeśāt samārabya paramarcāgataṃ tataḥ |
evaṃ hi sarvadevānāṃ viniveśavaśāttu vai || 827 ||
[Analyze grammar]

cintāmaṇimayo nyāsaḥ kṛto bhavati siddhidaḥ |
tatvasaṃsthāpanaṃ kuryāt prakṛtisthāpanādanu || 828 ||
[Analyze grammar]

vijñānānandakallolairjñeyabhāsā yathā raveḥ |
anekāhlādajanitairādhārāttacchirovadhi || 829 ||
[Analyze grammar]

paśyenmantramayaṃ bimbamanekādbhutavigraham |
evaṃ sarvasamutpattisthānaṃ saṃkalpasiddhidam || 830 ||
[Analyze grammar]

bimbaṃ mantramayaṃ vṛkṣaṃ pratiṣṭhāpyāmalātmanā |
tadvijñānamayīṃ śākhāṃ pravarā yatinonnatām || 831 ||
[Analyze grammar]

anantagaganākrāntāṃ bhāvayet sādhako dvija |
prasṛtena tu vai tasmādanaupamyāmṛtena tu || 832 ||
[Analyze grammar]

mantrabimbamayaṃ vṛkṣaṃ sarasaṃ bhāvayet sadā |
yathā bhaumena toyena gaganotthena nārada || 833 ||
[Analyze grammar]

mandārapuṣpaviṭapastadvadeva hi nānyathā |
mantranyāsaṃ tataḥ kuryādbimbasya ca yathāvidhi || 834 ||
[Analyze grammar]

sṛṣṭisaṃsthitisaṃhāranyāsaṃ kuryāt trayaṃ vibhoḥ |
sthitepi ca tathāsīne śayāne yānage'pi ca || 835 ||
[Analyze grammar]

eteṣvapi ca sarveṣu kuryānnayāsatrayaṃ dvija |
yadvā sthite sthitinyāsamāsīne sṛṣṭisaṃjñitam || 836 ||
[Analyze grammar]

śayāne saṃhṛtinyāsamācared dvijasattama |
aṅgopāṅgasthitiṃ kuryāt sthāneṣu hṛdayādiṣu || 837 ||
[Analyze grammar]

anyāni lāñchanādīni saṃsthāpyā garuḍāntimam |
tataḥ saṃpūjayettatra layayāgena cākhilam || 838 ||
[Analyze grammar]

pīṭhasthaṃ bhogayāgena mantracakraṃ yajet punaḥ |
pīṭhīyaṃ mantrasaṃghaṃ ca vilomenātha pūjayet || 839 ||
[Analyze grammar]

ādhāraśaktiparyantaṃ sṛṣṭinyāsena sattama |
svanāmni svāmiśabdaṃ tu samāropya paraṃ tu vā || 840 ||
[Analyze grammar]

harikeśavapūrvaṃ tu tatastārasamanvitam |
prabrūyurmurtipādyā vaiḥ supratiṣṭhitamastviti || 841 ||
[Analyze grammar]

puṣpākṣatāñjaliṃ pūrṇaṃ kṣipamāṇāśca sarvataḥ |
sarve vadeyustatrasthāḥ supratiṣṭhitamastviti || 842 ||
[Analyze grammar]

ātbā hārṣe ti sahavai pratiṣṭhāsīti pāṭhayet |
viśvasya mitramityādi mantramekāyanān dvija || 843 ||
[Analyze grammar]

oṃ namo'stu namaścāto ṛgvedādyaistu taiḥ saha |
oṃ namo brahnaṇe'bhīkṣṇaṃ jitaṃ te tyevameva hi || 844 ||
[Analyze grammar]

jayaśabdasamopetaṃ stotraṃ śrotramanoharam |
deśikaḥ saha sarvaistu vāgbhiruccābhiruccaret || 845 ||
[Analyze grammar]

jīvabhūtena caitena vibhunā mantramūrtinā |
pratiṣṭhitena viprendra viddhi sarvaṃ pratiṣṭhitam || 846 ||
[Analyze grammar]

pūrvaṃ kṛtvādhivāsādi mūlabimbena vai saha |
sthāpayet karmabimbādīn sve sve sthāne yathodite || 847 ||
[Analyze grammar]

lakṣmyādīśca tathā śaktīḥ sthāpayettu vidhānataḥ |
prāsāde'pi ca pūrvokta lokādyaṃ sthāpayet kramāt || 848 ||
[Analyze grammar]

sthitepi tanmuhūrtāṃśe sthāpanīyaśca pakṣirāṭ |
snāto'nulipto mantreṇa svena yaḥ saṃskṛtaḥ purā || 849 ||
[Analyze grammar]

jñaśaktyā saha bimbena yasmādbhinneṣu vastuṣu |
bimbasannikaṭastheṣu athavānyatra sattama || 850 ||
[Analyze grammar]

tatkālamaḍgabhāvatvaṃ vrajamāneṣu sarvadā |
havanāntaṃ ca niḥśeṣaṃ dhyānārcanapurassaram || 851 ||
[Analyze grammar]

svayamevānurūpeṇa karmasāmānyatāṃ vrajet |
tasmāttadyāgabhavanādutthāpyādāya bimbabat || 852 ||
[Analyze grammar]

devaṃ pradakṣiṇīkṛtya prāgvat saṃsthāpanāpade |
ekasmin madyarandhre tu vajrādyaṃ pañcakaṃ nyaset || 853 ||
[Analyze grammar]

ekameva tadūrdhve'thāpyādhāro ya udīritaḥ |
prāgvanniveśanīyaśca tatpīṭhe'dhvā ca bhauvanaḥ || 854 ||
[Analyze grammar]

bhāvanīyaṃ śarīre ca viśeṣaṃ vijñaptilakṣaṇam |
pāṭhayedbrāhnaṇāṃstadvat suparṇosītimantrarāṭ || 855 ||
[Analyze grammar]

tamevāstrārcitaṃ kṛtvā tvatha prāk śāṅkare tataḥ |
someśānāntare vāpi aṅkaṇe vāpi tatpade || 856 ||
[Analyze grammar]

athavā mūrtipīṭhasthaṃ bhavanābhyantarepi ca |
khagoktena vidhānena viṣvaksenaṃ niveśya ca || 857 ||
[Analyze grammar]

dvārasthānakhilān devāṃstathā cāvaraṇasthitān |
pūrvoditān krameṇaiva sthāpayeddeśikottamaḥ || 858 ||
[Analyze grammar]

saṃprokṣya kumbhatoyena yāyāddevaniketanam |
kalaśaiḥ pṛṣṭhabhāgasthaiḥ snāpanīyastato vibhuḥ || 859 ||
[Analyze grammar]

sahamūrtidharaiḥ sarvairyathā cānukrameṇa tu |
sahāghamarṣaṇenaiva gāyatryāvartitena tu || 860 ||
[Analyze grammar]

prāgṛṅbhayastu tadanu caturdhāvartitaiḥ svayam |
hṛdādyāvartitaiḥ ṣaḍbhiḥ yajurjñastena secayet || 861 ||
[Analyze grammar]

bhūyaḥ svayaṃ tathā kumbhaiḥ sāmavit snapayettataḥ |
ṣaḍbhiranyaiḥ svayaṃ paścāttenaivātharvaṇastataḥ || 862 ||
[Analyze grammar]

pavitrāvartitairevaṃ kalaśairantarāntarā |
saha vaikāyanīyaistu snapanīyamanantaram || 863 ||
[Analyze grammar]

caturmūrtimayairmantrairbahuśaḥ parimabhāvitaiḥ |
strāpayet kalaśenātha śeṣamādāya vai ghaṭam || 864 ||
[Analyze grammar]

tacchatāvartitaṃ kṛtvā samūlenādya mūrtinā |
sārghyaṃ vai devadevasya mūrdhni cotkīrya pāṭhayet || 865 ||
[Analyze grammar]

jitanta iti vai sarvāṃstataścāstrodakena tu |
prāsādaṃ śodhayitvā tu gatvā vai kumbhasannidhim || 866 ||
[Analyze grammar]

tatra saṃpūjya deveśaṃ pūrvoktena krameṇa tu |
maṇḍale pūjayitvātha prayāyādbimbasannidhim || 867 ||
[Analyze grammar]

tatra saṃpūjyeddevaṃ snānavarjaṃ viśeṣataḥ |
sāṃsparśikairāsanādyairvividhairaupacārikaiḥ || 868 ||
[Analyze grammar]

hṛdayaṅgamasaṃjñaiśca pāyasādyaiścaturvidhaiḥ |
annaiḥ prabūtairanyaistu bhakṣyabhojyādibhistathā || 869 ||
[Analyze grammar]

sampradānāvasānāntaṃ kramāt kṛtvā dvijottama |
sadakṣiṇaṃ viśeṣeṇa gurau mūrtidhareṣu ca || 870 ||
[Analyze grammar]

samitsaptakapūrvaṃ tu vahnau santarpya vai kramāt |
devaṃ praṇamya vijñāpya karmaṇā manasā girā || 871 ||
[Analyze grammar]

tvamarcāntargato deva mayā yaccānalādiṣu |
nīto'si cābhimukhyaṃ tu kṣantavyaṃ tanmamācyuta || 872 ||
[Analyze grammar]

evaṃ praṇamya vijñāpya kṣāntvā niṣkramya saṃmukham |
āmūlād dhvajaparyantaṃ prāsādo yaḥ purā kṛtaḥ || 873 ||
[Analyze grammar]

devaṃ pradakṣiṇīkṛtya aṣṭāṅgena praṇamya ca |
gṛhītvā cārghyapātraṃ tu yāyāddevagṛhādbahiḥ || 874 ||
[Analyze grammar]

snānādinā samabhyarcya vāhanaṃ bhagavanmayam |
pūrvoditānāṃ dvārsthānāṃ dikpatīnāṃ tathaiva ca || 875 ||
[Analyze grammar]

pūrvavattu baliṃ dadyāt krameṇa ca tataḥ param |
prabhūtānāṃ ca bhūtānāṃ balidānaṃ samā rabhet || 876 ||
[Analyze grammar]

gṛhṇantu bhagavadbhaktā bhūtāḥ prāsādabāhyagāḥ |
balīratra pavitrāśca teṣāmanucarāśca ye || 877 ||
[Analyze grammar]

evaṃ kramādbaliṃ dattvā sarveṣāṃ pāṭhayettataḥ |
ṛgviddhiraṇyagarbheti yādevāstviti vai kramāt || 878 ||
[Analyze grammar]

sāmajñaścānnasāmāni saha dhenumayena ca |
sarveṣvāvaraṇeṣvevaṃ balyarthaṃ tu pradakṣiṇam || 879 ||
[Analyze grammar]

kṛtvā tu deśikaḥ paścādācamya bhavanaṃ viśet |
nyūnātiriktaśāntyarthaṃ pūrṇāntaṃ juhuyācchatam || 880 ||
[Analyze grammar]

hṛnmantreṇa tu sāstreṇa dattvā pūrṇāhutiṃ tataḥ |
japedādyantasaṃruddhaṃ cakramantreṇa tadbahiḥ || 881 ||
[Analyze grammar]

maṇḍale cāgratorcāyāḥ sarvacchidraprapūraṇe |
tataḥ saṃśrāvayeddevaṃ kṛtāñjalipuṭaḥ sthitaḥ || 882 ||
[Analyze grammar]

prāsādadvāradeśastho bhūmau kṛtvā tu jānunī |
tvacchaktyā preritenādya yadidaṃ vai mayā kṛtam || 883 ||
[Analyze grammar]

tena caivābhiṣektavyaḥ kartā kalaśavāriṇā |
dadyāddinacatuṣkaṃ tu homadānapurassaram || 884 ||
[Analyze grammar]

prārambhadinadānena havanenārcitena tu |
lokatrayaṃ tu bhūrādyaṃ tṛptimabhyeti cākhilam || 885 ||
[Analyze grammar]

caturbhirmahadādyaṃ tu ato dinacatuṣṭayam |
kalaśe maṇḍale'gnau ca prāgvat kuryāt samarcanam || 886 ||
[Analyze grammar]

bhūrādyaṃ satyalokāntaṃ saptakaṃ tṛptimeti ca |
saptakena dinānāṃ tu dānahomārcanādinā || 887 ||
[Analyze grammar]

prāpte'hani caturthe tu apanīya sragādikam |
kalaśānmaṇḍalādbimbāt tato yāgagṛhe'rcanam || 888 ||
[Analyze grammar]

homāvasānaṃ mantrasya kṛtvā pūrvaṃ yathā purā |
ācamya ca baliṃ datvā yāyāddevagṛhaṃ tataḥ || 889 ||
[Analyze grammar]

tatrāsanādikairiṣṭvā snānāntaiḥ pūrvavat prabhum |
apanītāmbaraiḥ kumbhairdhānyapīṭhopari sthitaiḥ || 890 ||
[Analyze grammar]

hṛnmantrapūjitairbhūyaḥ salilena prapūritaiḥ |
sahamūrtidharaiḥ prāgvadantarāntarayogataḥ || 891 ||
[Analyze grammar]

kāryaṃ vai snānakarmādi vidhidṛṣṭena karmaṇā |
nirodake'tha prāsāde punarārādhya pūrvavat || 892 ||
[Analyze grammar]

bhogairāsanapūrvaistu saṃpradānāntamacyutam |
mudrāṃ badhvā japenmantraṃ stutvā kṣāntvā bahirbrajet || 893 ||
[Analyze grammar]

śataṃ sahasraṃ sāṣṭaṃ vā juhuyānmantrarāṭ svayam |
sāṅgaṃ saparivāraṃ ca saṃhitoccārayuktitaḥ || 894 ||
[Analyze grammar]

mūrtipaiḥ praṇavādyābhirgāyatrībhiḥ śataṃ śatam |
ekāyanairabhijñābhiḥ svakīyābhiśca tatsamam || 895 ||
[Analyze grammar]

pradāpayettataḥ pūrṇāmṛgvedādyāṃstu mūrtipān |
ekāyanāṃstadante tu kramāttān pāṭhayettataḥ || 896 ||
[Analyze grammar]

pūrṇātpūrṇeti vā mantramādyāt pūrṇamasīti yat |
sanamaskena mantreṇa svayaṃ sāṅgena nikṣipet || 897 ||
[Analyze grammar]

balibhistu tataḥsarvān bhūtapūrvāṃ tu tarpayet |
praviśyācamya tadanu kṣāntvā devaṃ tu kumbhagam || 898 ||
[Analyze grammar]

pūrvavanmaṇḍalasthaṃ tu kuṇḍasthaṃ tadanantaram |
viṣvaksenaṃ yajet prāgvadiṣṭaśiṣṭaiḥ krameṇa tu || 899 ||
[Analyze grammar]

bhūṣayedgurupūrvāṃstu mūrtiṃpān kaṭakādikaiḥ |
gurorvā guruputrasya yāgadravyaṃ nivedayet || 900 ||
[Analyze grammar]

svayaṃ vātha pratiṣṭhānamācāryastvācared dvija |
tato vibhajanīyaṃ tanmūrtipādiṣvanukramāt || 901 ||
[Analyze grammar]

evaṃ sarveṣu yāgeṣu kartavyaṃ deśikena tu |
siddherabhīpsitārthaṃ ca snāyādavabhṛthena ca || 902 ||
[Analyze grammar]

ityetat sādhakasyoktaṃ mantrārādhanakāṅkṣiṇaḥ |
mantramūrtipratiṣṭhānaṃ yatrasthaḥ siddhimāpnuyāt || 903 ||
[Analyze grammar]

sthāpane yajamānasya phalaṃ vakṣye samāsataḥ |
ādevālayabhūbhāgād dhvajāntāccāpi maṇḍapāt || 904 ||
[Analyze grammar]

sarvopakaraṇopetām sarveṣvāvaraṇeṣu ca |
samantāt paramāṇūnāṃ sarveṣāṃ dvijasattama || 905 ||
[Analyze grammar]

yāvatī jāyate saṃkhyā tāvat kartā smāvaset |
bhogabhugviṣṇuloke ca yātyante paramaṃ padam || 906 ||
[Analyze grammar]

kartā vai brāhnaṇo vipra sarvavidyādhipo bhavet |
kṣatriyo yajamānastu sarvadeśādhipo bhavet || 907 ||
[Analyze grammar]

vaiśyastu yajamānaḥ syāddhanadhānyasamṛddhimān |
śūdrastu yajamānaḥ syānmodate bandhubhiḥ saha || 908 ||
[Analyze grammar]

sa janmanā ca jñānena evameva bhavet striyaḥ |
putrārthī putramāpnoti rājyārthī rājyamāpnuyāt || 909 ||
[Analyze grammar]

yadyat kāmayate kartā tattat sarvaṃ samāpnuyāt |
akāmānāṃ tu bhaktānāṃ bhaktiravyabhicāriṇī || 910 ||
[Analyze grammar]

yaccāpi śāśvataṃ jñānaṃ bhavettaddharmaṇā saha |
svayaṃ kṛtānāṃ bimbānāṃ sthāpanaṃ saṃprakīrtitam || 911 ||
[Analyze grammar]

evaṃ bimbaṃ pratiṣṭhāpya prāsāde svagṛhe tu vā |
tataḥ prabhṛti tāmarcāṃ pūjayet prativāsaram || 912 ||
[Analyze grammar]

jīrṇoddhārāvadhiryāvattāvatkālaṃ vidhānataḥ |
pramādādbuddhipūrvādvā pūjālopaṃ na kārayet || 913 ||
[Analyze grammar]

tattadbimbasya vihitaṃ karma vāpi na lopayet |
karmaṇāṃ snapanādīnāṃ yat karma vihitaṃ dvija || 914 ||
[Analyze grammar]

yasmin vai karmabimbe tu tatraiva tu samācaret |
tattatkarmārthabimbe tu vibhave sahite sati || 915 ||
[Analyze grammar]

tattatkarmaviśeṣāṇāṃ vyatyayaṃ na samācaret |
asannidhāne teṣāṃ tu rāṣṭrabhaṅgādidoṣataḥ || 916 ||
[Analyze grammar]

taddeśakālānuguṇaṃ tatra sannihitaṃ bhavet |
yadyatkarmārthabimbaṃ tu tatra sarvaṃ samācaret || 917 ||
[Analyze grammar]

snapanadvitayaṃ caiva nityanaimittikātmakam |
nityotsavavidhānaṃ ca tathā naimittikotsavam || 918 ||
[Analyze grammar]

tīrthayātrāvidhānaṃ ca evaṃ karmāṇi pañca vai |
śayanotthāpanaṃ karma tadā kūrce samācaret || 919 ||
[Analyze grammar]

yadvā śobhārthabimbe tu pūjyamāne pratiṣṭhite |
evaṃ kathitamekasmin bimbe sannihite sati || 920 ||
[Analyze grammar]

bimbadvaye sannihite tattatkarmavibhedataḥ |
kṛtvā tadanyat sakalaṃ yathāyogaṃ samācaret || 921 ||
[Analyze grammar]

evamabhyūhya kartavyaṃ tattadvimbe prakāśite |
sarveṣu karmabimbeṣu tatra sannihiteṣu vai || 922 ||
[Analyze grammar]

tadā teṣāṃ tu bimbānāṃ vyatyayaṃ na samācaret |
tadā śobhārthabimbe tu prāpta utkṛṣṭalohaje || 923 ||
[Analyze grammar]

varṇaairmṛtsthāpite tatra khakuloddhāraṇāya ca |
aḍgabimboditaṃ karma na kadācit samācaret || 924 ||
[Analyze grammar]

yadyācaret pramādena rājā rāṣṭraṃ vinaśyati |
viśeṣeṇa svayaṃvyakte divye saiddhe'pi cārṣake || 925 ||
[Analyze grammar]

sthāne tu karmabimbānāṃ vyatyayaṃ na samācaret |
tāni bimbāni viprendra yādṛśāni bhavanti hi || 926 ||
[Analyze grammar]

lakṣaṇaiśca pramāṇaiśca yuktāni rahitāni vā |
utkṛṣṭalohajātāni apakṛṣṭotthitāni vā || 927 ||
[Analyze grammar]

tādṛśāni bhavantyeva na kuryādanyathā budhaḥ |
na lakṣaṇāntaraṃ kuryānna pramāṇāntaraṃ tathā || 928 ||
[Analyze grammar]

na tu dravyāntaraṃ caiva na tu kuryāt kriyāntaram |
mantrāntaraṃ na yuñjīta sarvaṃ kuryādyathāpuram || 929 ||
[Analyze grammar]

kuryāccellakṣaṇādīnāṃ viparyāsaṃ mahāmate |
rājño rāṣṭrasya nāśaḥ syāt tatrāpi sahasantateḥ || 930 ||
[Analyze grammar]

na kuryānmūlabimbe'pi lakṣaṇādiviparyayam |
tasmāt paurāṇike sthāne na viparyāsamācaret || 931 ||
[Analyze grammar]

evaṃ sthāne mānuṣe'pi lakṣaṇādiviparyayam |
jīrṇākhyasya vidheḥ pūrvaṃ na kadācit samācaret || 932 ||
[Analyze grammar]

svayaṃvyaktādike vāpi sthāne manujanirmite |
ajīrṇe nāṅgahīne vā dhāmni bimbe'thavā dvija || 933 ||
[Analyze grammar]

prākasthitasyopamardena kuryāddhāmāntaraṃ na ca |
na tu bimbāntaraṃ kuryādvyāmohādyadi kalpayet || 934 ||
[Analyze grammar]

ātmahīno bhavet kartā rājā ca sahasantatiḥ |
mahadbhayaṃ bhavettasya rāṣṭrasya sanṛpasya ca || 935 ||
[Analyze grammar]

atha jīrṇavidhānaṃ tu samāsāt kathyate'dhunā |
manuṣyanirmite sthāne tāvajjīrṇavidhiṃ śrṛṇu || 936 ||
[Analyze grammar]

dhātumṛcchailadārūttho vastrādiṣvavatāritaḥ |
yo yo bhagavadākārastasya tasya mahāmune || 937 ||
[Analyze grammar]

jīrṇatve vāṅgabhaṅge vā kṣate vā tatra tatra ca |
sandhānayogyaṃ sandheyamayogyaṃ tu parityajet || 938 ||
[Analyze grammar]

parityaktaṃ tu tadvimbaṃ dhātudravyodbhavaṃ vinā |
jalāśaye hyagādhe vā samudre vidhinā kṣipet || 939 ||
[Analyze grammar]

bhūmau vā nikhanedvipra deśakālānurūpataḥ |
vidhivat pratipattau tu jātāyāmāditontyataḥ || 940 ||
[Analyze grammar]

aṅgabhaṅgādidoṣeṣu samyagbhūteṣu satsvapi |
sati sandhānayogyatve na kadācit parityajet || 941 ||
[Analyze grammar]

tasya tyāgo vināśaśca hyuparyupari bādhakṛt |
bimbādīnāṃ tu bṛhatāṃ parityāgo na yujyate || 942 ||
[Analyze grammar]

utkṛṣṭānāṃ hema tāratāmrajānāṃ viśeṣataḥ |
nocitaḥ syāt parityāgastasmāt sandhānamācaret || 943 ||
[Analyze grammar]

prayatnenāpyayogyatve parityāgaṃ samācaret |
dravyeṇa tajjātīyena kuryādbimbāntaraṃ tataḥ || 944 ||
[Analyze grammar]

dhātudravyamayodbhūtaiḥ pūrvalohairdvijottama |
taistairamūrtatāṃ nītaistattajjātīyalohajaiḥ || 945 ||
[Analyze grammar]

tattajjātīyalohairvā samutkṛṣṭairmahāmate |
athavā rājataṃ bimbaṃ haimaṃ cotkṛṣṭatāmrajam || 946 ||
[Analyze grammar]

saṃdadhyāttu prayatnena na kadācit parityajet |
hīnatāmramayaṃ yattadārakūṭamayaṃ tu tat || 947 ||
[Analyze grammar]

sandhānakaraṇāyogyaṃ taddvayaṃ tu parityajet |
parityaktaṃ tu tadbimbaṃ kṣipet pūrveṇa vartmanā || 948 ||
[Analyze grammar]

tato bimbāntaraṃ kuryādrājataṃ vā suvarṇajam |
utkṛṣṭatattajjātīyadravyajaṃ vā mahāmate || 949 ||
[Analyze grammar]

karmabimbeṣu sarveṣu hyevameva tu kārayet |
mṛtkāṣṭhopalaje bimbe tathā ratnamaye'pi ca || 950 ||
[Analyze grammar]

kenāpi hetunā bhagne kṛtvā bālagṛhādi tat |
tyaktvā tadanyat saṃpādya bimbasaṃsthāpanaṃ caret || 951 ||
[Analyze grammar]

divyasiddhādike sthāne viśeṣamavadhāraya |
mṛṇmaye mūlabimbe tu jīrṇe vātha jalādibhiḥ || 952 ||
[Analyze grammar]

hīnāṅge vā tadā kuryāt saṃdhānaṃ tu prayatnataḥ |
evaṃ varṇavihīnepi sandhānaṃ tu samācaret || 953 ||
[Analyze grammar]

mṛttikāśūlarajjvādīnna kadācit parityajet |
bimbe dhātumaye jīrṇe sandadhyāt svarṇapūrvakaiḥ || 954 ||
[Analyze grammar]

jīrṇe lohamaye bimbe sandadhyāt kāñcanena tu |
evaṃ ratnamaye bimbe sandhānaṃ ca samācaret || 955 ||
[Analyze grammar]

jīrṇaṃ tu yadyat tyājyaṃ syāt tattat tyaktvā tataḥ param |
sandadhyāttu tato vipra na kuryādanyathā punaḥ || 956 ||
[Analyze grammar]

na bālagehaṃ tadbimbaṃ tat karmāpi samācaret |
nityanaimittikādyeṣu vartamāneṣu karmasu || 957 ||
[Analyze grammar]

prāguktaṃ sakalaṃ kuryādyathāvittānusārataḥ |
lakṣaṇādiṣvapi tathā na kuryādanyathā punaḥ || 958 ||
[Analyze grammar]

yeṣu vyakteṣu cihnāni nābhivyaktāni sattama |
tānyapi svāni cihnāni lalāṭe vāṃsapaṭṭake || 959 ||
[Analyze grammar]

pṛṣṭhe vāpyaṅgapaṭṭe vā pāṇipādataleṣu vā |
mūrghni vā dadhate tasmāt tatra tatra nirīkṣayet || 960 ||
[Analyze grammar]

tasmādalakṣaṇā vyaktirvidyate na kadācana |
evaṃ tadīyā viprāśca kṣatriyā vaiśyajātayaḥ || 961 ||
[Analyze grammar]

maudgalyādyāstathānye ca na taccihnavivarjitāḥ |
bhaveyuḥ sarvathā tasmāccakraśaṅkhagadāmbujaiḥ || 962 ||
[Analyze grammar]

lohairanalasantaptaistattanmantrādhivāsitaiḥ |
pūjitairarghyagandhādyairaṅkitavyāḥ kṣaṇena tu || 963 ||
[Analyze grammar]

traividyā jñānasampannā yathoktācāraniṣṭhitāḥ |
viprādyāste'pi śūdrāśca yadaivaṃ kṛtalakṣaṇāḥ || 964 ||
[Analyze grammar]

tadā tu yogyā vijñeyāḥ samayaśravaṇādiṣu |
śāstroditāsu sarvāsu sāmagrīṣu mahāmate || 965 ||
[Analyze grammar]

yāgopakaraṇānyevamarghyapātrādikānyapi |
saṃyojyāni yathāyogaṃ śaṅkhacakrādilakṣaṇaiḥ || 966 ||
[Analyze grammar]

tathā yānāsanādīni vibhoḥ sarvāṇi yatnataḥ |
svātmopakaraṇaṃ sarvamāsanādivivarjitam || 967 ||
[Analyze grammar]

aṅgulīyakaparyantaṃ bhūṣaṇaṃ kaṭakādikam |
uttamāṅgasamuddhāryaṃ sarvamuṣṇīṣapūrvakam || 968 ||
[Analyze grammar]

cakrādilāñchitaṃ kuryāt tadīyāśca gavādayaḥ |
viprādivallāñchitavyāstadīyā bhūruhādayaḥ || 969 ||
[Analyze grammar]

lāñchitavyā yathāyogaṃ cakraśaṅkhādilakṣaṇaiḥ |
ārādhakādyāḥ karmaṇyā evaṃ cakrādilāñchitāḥ || 970 ||
[Analyze grammar]

devatāntaracihnaistairakarmaṇyāstu lāñchitāḥ |
yatra vā bhagavanmūrtau lāñchanaṃ na pradṛśyate || 971 ||
[Analyze grammar]

tatrāpi lakṣaṇanyāsaṃ na kuryāt svecchayā dvija |
yathāsthitaiva sā vyaktiḥ pūjyā vyāpakamantrataḥ || 972 ||
[Analyze grammar]

tadanye lāñchitavyāḥ syuḥ sarve pūrvamalāñchitāḥ |
iti samyak pratiṣṭhānaṃ devasya parikīrtitam || 973 ||
[Analyze grammar]

sthānasaṃrakṣaṇārthaṃ tu tasmin kāle'nyadā tu vā |
prāsādāgre'thavā vipra prāṅkaṇe yatra kutracit || 974 ||
[Analyze grammar]

cakraṃ saṃsthāpayettatra amūrtaṃ śikharopari |
mūrtamaṅkaṇadeśe tu ṣoḍaśāṣṭabhujaṃ tu vā || 975 ||
[Analyze grammar]

amūrtaṃ dvādaśāraṃ tu aṣṭāraṃ ṣaḍaraṃ tu vā |
śaṅkhādīnyāyudhānyevaṃ vidadhyādaṅkaṇādike || 976 ||
[Analyze grammar]

dvitīyāvaraṇe vāpi tṛtīyāvaraṇe'pi vā |
cakrādibimbanirmāṇamuttaratra pravakṣyate || 977 ||
[Analyze grammar]

saha saṃsthāpane prāgvat karmabhedo na vidyate |
pṛthak saṃsthāpane kuryāt sarvakarma yathāvidhi || 978 ||
[Analyze grammar]

tattatsthāpanakāle tu tattatsaṃjñāmanuṃ japet |
vidyāṃ gadāmityādyaṃ yat pāṭhayettadvido janān || 979 ||
[Analyze grammar]

camūṣacchayena iti ca pnaviṣṇo iti tvṛcau |
pāṭhayedbahavṛcān paścācchākunaṃ sūktameva ca || 980 ||
[Analyze grammar]

dhṛtordhvapuṇḍraḥ kṛtacakre iti mantraṃ kaṭhān param |
pavitraṃ te vitatamityetān mantrān yajurmayān || 981 ||
[Analyze grammar]

āroheti ca sāmajñān pavitraṃ te agnirityapi |
ebhirvayamurukramasyetyātharvaṇān dvijān || 982 ||
[Analyze grammar]

ebhiḥ saṃsthāpya vidhivannavabhiḥ kalaśaistataḥ |
snapayedbrahnasūktasthairmantrairaṣṭābhireva ca || 983 ||
[Analyze grammar]

sarvasya vaśinaṃ devamiti prāk sthāpitena tu |
bahirāvaraṇe nāstī tyagnidiksaṃsthitena tu || 984 ||
[Analyze grammar]

yannābhipajhādabhavaditi yāmyasthitena tu |
dhṛtordhvapuṇḍra iti ca yātudhānagatena tu || 985 ||
[Analyze grammar]

dakṣiṇe tu bhuje vipra iti paścimagena tu |
viṣṇunāktamaśrantīti vāyudiksaṃsthitena ca || 986 ||
[Analyze grammar]

puṃpradhāneśvaro viṣṇuriti somagatena vai |
imaṃ mahopaniṣadamitīśānagatena tu || 987 ||
[Analyze grammar]

mantrairetaiḥ samastaistu madhyakumbhena secayet |
prāsādāgrasthite cakre prokṣaṇaṃ tu samācaret || 988 ||
[Analyze grammar]

mahopaniṣadantasthānaṣṭau mantrān puroditān |
yadvā puruṣasūktaṃ tu sarvaśāntyai tato japet || 989 ||
[Analyze grammar]

atrānuktaṃ tu sakalaṃ pūrvoktaṃ tu samācaret |
samyaguktaṃ pratiṣṭhānaṃ kimanyacchrotumicchasi || 990 ||
[Analyze grammar]

sanakaḥ |
kathitaṃ nityapūjādau tvayā nīrājanaṃ purā |
tadvidhānaṃ muniśreṣṭha prabrūhi mama vistarāt || 991 ||
[Analyze grammar]

śāṇḍilyaḥ |
nīrājanavidhānaṃ tu samākarṇaya sāmpratam |
nitye naimittike vipra tathā kāmye'pi pūjane || 992 ||
[Analyze grammar]

antataḥ snānabhogānāṃ kuryānnīrājanaṃ vibhoḥ |
sarvadoṣapraśāntyarthaṃ sarvarakṣārthameva hi || 993 ||
[Analyze grammar]

alaṃkārāsanoktānāṃ bhogānāmantato'pi vā |
ubhayatrāpi vā kuryādvibhavecchānusārataḥ || 994 ||
[Analyze grammar]

yadvā pradoṣavelāyāṃ tat kuryāt prativāsaram |
sāyaṃ pūjāsamārambhāt pūrvameva dvijottama || 995 ||
[Analyze grammar]

athavā pūjane kuryāddīpadānāt puraiva tu |
yadvā naivedyaparyante pūjāyāṃ tat samācaret || 996 ||
[Analyze grammar]

tadapi trividhaṃ proktaṃ sātvikādivibhedataḥ |
snānānte bhogayajñānte dvitayaṃ sātvikaṃ bhavet || 997 ||
[Analyze grammar]

sāyaṃkāle pratidinaṃ kuryādrājasasaṃjñitam |
pūjāyāṃ dīpadānāgre naivedyāntepi tāmasam || 998 ||
[Analyze grammar]

kuryāt prāsāda ekasmiṃsteṣāmekaṃ na tu trayam |
svayaṃvyakte tathānyaistu vibudhaisca pratiṣṭhite || 999 ||
[Analyze grammar]

prāsāde munimukhyaiśca sātvikāśyaṃ samācaret |
brāhnaṇaiḥ kṣatriyairvaiśyaiḥ sthāpite rājasaṃ bhavet || 1000 ||
[Analyze grammar]

śūdraistu sthāpite strībhistāmasākhyaṃ samācaret |
eteṣāṃ sātvikādīnāṃ śrṛṇu samyag vidhiṃ kramāt || 1001 ||
[Analyze grammar]

snanānāvaśiṣṭatoyena saṃpūrṇaṃ kalaśaṃ dvija |
sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛṇmayaṃ tu vā || 1002 ||
[Analyze grammar]

supiṣṭai rūrdhvato liptaṃ haridrāśālitaṇḍulaiḥ |
srajā cāśvatthapatreṇa yutaṃ vā kaṇṭhadeśataḥ || 1003 ||
[Analyze grammar]

taṃ kṛtvā vāmapāṇau tu aparasmiṃstu mallakam |
puṣpaprakarasaṃpūrṇaṃ dhūpapātrāgninā yutam || 1004 ||
[Analyze grammar]

dhūmāyamānaṃ siddhārthairdhūpadravyeṇa vā saha |
ekadhā devadevasya bhrāmayitvā tu mūrddhani || 1005 ||
[Analyze grammar]

dīkṣitena janenaiva paricaryāpareṇa tu |
śuddhayā yoṣitā vā tad dvārabāhye visarjayet || 1006 ||
[Analyze grammar]

kalpayet snānanabhogānte etannīrājanaṃ sadā |
kṛtaṃ pūvoditairdravyaiḥ kumbhamāpūrya vāribhiḥ || 1007 ||
[Analyze grammar]

arghyapātroddhṛtairyadvā kevalairgālitaiḥ punaḥ |
antaḥ siddhārthakān kṣiptvā kaṇṭhe kuryādalaṃkṛtim || 1008 ||
[Analyze grammar]

aśvatthapallavaiḥ sragbhiścandanenākṣatairapi |
anyatra rajanīpiṣṭairlepayet sarvato dvija || 1009 ||
[Analyze grammar]

tadāsye mallakaṃ puṣpasaṃpūrṇaṃ tu niyojayet |
saṃskṛtāgnisamudbhūtān purā dīpān pradīpya tu || 1010 ||
[Analyze grammar]

vibhavecchānurūpeṇa caturviṃśādikān dvija |
pākasthānāttu vai dīpāducchritāṃ caturaṅgulaiḥ || 1011 ||
[Analyze grammar]

pradīpaṃ mallake kṛtvā sakumbhaṃ viniveśayet |
agrato devadevasya sadādhāroparisthitam || 1012 ||
[Analyze grammar]

tamarghyagandhasragdhūpairhṛnmantreṇa tu pūjayet |
kevalaṃ sārghyapuṣpeṇa sādhakastadanantaram || 1013 ||
[Analyze grammar]

dadyādācamanānte'rghyaṃ mantreśasyāthavā dvija |
arghyālabhanamālyāni dhūpaṃ cāpyarghyameva vā || 1014 ||
[Analyze grammar]

dīpakumbhaṃ tu pāṇibhyāmuddhṛtaṃ paricāriṇā |
devasya dakṣiṇaṃ pādamārabhyetarapaścimam || 1015 ||
[Analyze grammar]

bhrāmayet sarvato'ṅgāni ekadhā vā dvidhā tridhā |
japan vai netramantraṃ tu hṛnmantraṃ vā yathāruci || 1016 ||
[Analyze grammar]

evaṃ kumbhaṃ paribhrāmya pūrvavattu visarjayet |
tatastu devadevasya dadyādarghyaṃ tu mūrddhani || 1017 ||
[Analyze grammar]

pākasthānāttadarthaṃ tu dīpa anīyate yadā |
tadānīṃ tadvidhānaṃ tu samākarṇaya sāmpratam || 1018 ||
[Analyze grammar]

dīkṣitāḥ suvinītāśca sustrātāḥ paricārakāḥ |
vadanaṃ nāsikārandhre sthagayitvāmbareṇa tu || 1019 ||
[Analyze grammar]

sitoṣṇīṣadharāḥ sarve sitacandanarūṣitāḥ |
sauvarṇāni ca pātrāṇi vitatāni yathāruci || 1020 ||
[Analyze grammar]

rājatānyatha tāmrāṇi ārakūṭamayāni vā |
kāṃsyāni vāpi saṃpādya yathā vittānusārataḥ || 1021 ||
[Analyze grammar]

ekatripañcasaptāpi navaikādaśa vā tathā |
dvi ṣaṭ ṣoḍaśa vā yadvā caturviṃśatisaṃkhyayā || 1022 ||
[Analyze grammar]

pākālayaṃ samāsādya tatrāgneḥ saṃskṛtāt purā |
teṣāṃ madhye vartidīpān pātrāṇāṃ tu mahāmune || 1023 ||
[Analyze grammar]

caturaṅgulikotsedhān saghṛtān dīpayet punaḥ |
addhṛtya tāni pātrāṇi karaistu paricārakāḥ || 1024 ||
[Analyze grammar]

vaheyuḥ paṅktibandhena tadagre gaṇikājanāḥ |
gaccheyurbhagavadbhaktāḥ kurvanto nṛttagītake || 1025 ||
[Analyze grammar]

tadagre śaṅkhabheryādisamuddhoṣaṇatatparāḥ |
tadagre vetriṇo'spṛśyajanotsāraṇatatparāḥ || 1026 ||
[Analyze grammar]

gaccheyuḥ paritasteṣāṃ dīpikādhāriṇo janāḥ |
evaṃ kramāt samāsādya tiṣṭheyurdevasannidhau || 1027 ||
[Analyze grammar]

athānyo dīkṣito vipraḥ kumbhamāpādya pūrvavat |
samallakaṃ tadūrdhve tu teṣvekasmāt pradīpya tu || 1028 ||
[Analyze grammar]

pākasthānādāhṛteṣu pradīpaṃ viniveśya ca |
sadādhārasthitaṃ kuryāt tataḥ sādhakasattamaḥ || 1029 ||
[Analyze grammar]

kumbhaṃ prāgvat samabhyarcya deveśaṃ ca tataḥ param |
bhrāmayet pūrvavat kumbhaṃ tasmin kāle dvijottama || 1030 ||
[Analyze grammar]

ṛgādyadhyayanaṃ kuryāddvijāḥ prāgādidikasthitāḥ |
sannidhau devadevasya nṛtyaṃ tu gaṇikāstadā || 1031 ||
[Analyze grammar]

maṅgalāni ca gītāni sarve gāyantu gāyakāḥ |
svareṇoccatareṇaiva stuvantu stotrapāṭhakāḥ || 1032 ||
[Analyze grammar]

bherīmṛdaṅgaśaṅkhādīn ghoṣayeṣuḥ samantataḥ |
evaṃ sarvatra vai kuryādṛgādyadhyayanādikam || 1033 ||
[Analyze grammar]

kumbhamevaṃ paribhrāmya datvā taṃ paricāriṇaḥ |
haste'tha dīpapātrāṇi darśayeditarāṇi ca || 1034 ||
[Analyze grammar]

dṛṣṭvā samyak tato dadyādarghyaṃ devasya mūrdhani |
kumbhapūrvāṇi pātrāṇi vahantaḥ paricārakāḥ || 1035 ||
[Analyze grammar]

pradakṣiṇakramāt sārdhaṃ pūrvavadgaṇikādibhiḥ |
kṣipeyurdvārabāhye vā bāhyadvārasya bāhyataḥ || 1036 ||
[Analyze grammar]

athavā viniyuktāni tāni saṃgṛhya yoṣitaḥ |
susnātā dhautavasanā dvijātibhāvitātmanaḥ || 1037 ||
[Analyze grammar]

lalāṭe tilakaṃ datvā sarvālaṃkārabhūṣitāḥ |
kṣipeyuruditenaiva vartmanā dvijasattama || 1038 ||
[Analyze grammar]

athavā viniyogāttu pūrvaṃ pākālayādapi |
yoṣito dīpapātrāṇi gṛhītvā proktavartmanā || 1039 ||
[Analyze grammar]

ānayeyurvibhoragre karturicchānurūpataḥ |
evaṃ nīrājanaṃ kuryādalaṃkārāsanāntataḥ || 1040 ||
[Analyze grammar]

athavā bhrāmayet kumbhaṃ dīpāṣṭakasamanvitam |
yadvā tatrāpi vai kumbhaṃ sāgnimallakasaṃyutam || 1041 ||
[Analyze grammar]

dhūmāyamānaṃ siddhārthairbrāmayeddīpavarjitam |
evaṃ nīrājanaṃ proktamekamūrterdvijottama || 1042 ||
[Analyze grammar]

anekamūrtipūjāyāṃ mukhyamūrtyāditaḥ kramāt |
sarvāsāmapi mūrtīnāṃ datvārghyādyaṃ pṛthak pṛthak || 1043 ||
[Analyze grammar]

ekaikena tu kummena pratyekaṃ athavā dvija |
sarvāsāmapi kumbhena prāgvannīrājanaṃ caret || 1044 ||
[Analyze grammar]

evaṃ nīrājanaṃ yena kṛtaṃ bhagavato vibhoḥ |
anutiṣṭhanti sāhāyyaṃ tasmin karmaṇi ye janāḥ || 1045 ||
[Analyze grammar]

rajastamovinirmuktā bhaveyuste na saṃśayaḥ |
ayogyajanasaṃspṛṣṭe kumbhe taṃ parihāya tu || 1046 ||
[Analyze grammar]

kumbhāntaraṃ samāpādya tena tattu samācaret |
dīpenaṣvekatamo dīpo yāyāduparatiṃ yadi || 1047 ||
[Analyze grammar]

pramādādvātavegādyaiḥ purastādvinivedanāt |
śrībhaṅgo jāyate paścādyadi vyādhyādipīḍanam || 1048 ||
[Analyze grammar]

tasmāt pradīpya sahasā mūlamaṣṭottaraṃ japet |
śaṅkhādyairnṛttagītābhyāṃ vinā nīrājanaṃ kṛtam || 1049 ||
[Analyze grammar]

yadi syānniṣphalaṃ tat syāt tasmāttaiḥ sārdhamācaret |
evaṃ nīrājanaṃ proktaṃ sātvikaṃ nāma nāmataḥ || 1050 ||
[Analyze grammar]

rājasaṃ nāma viprendra nīrājanamathocyate |
prāgvat pātrāṇi sampādya yoṣitaḥ suvibhūṣitāḥ || 1051 ||
[Analyze grammar]

kacchabandhena saṃyuktāḥ paricārakapūrvakāḥ |
pākasthānaṃ samāsādya teṣu dīpān pradīpya tu || 1052 ||
[Analyze grammar]

karairuddhṛtya pātrāṇi nirgatāśca mahānasāt |
śreṇībandhāḥ samāsādya prāgvadgītādibhiḥ saha || 1053 ||
[Analyze grammar]

agrato devadevasya vinyaseyurmahītale |
ādhāreṣu tato'rghyādyaistāni pātrāṇi pūjayet || 1054 ||
[Analyze grammar]

mūlabimbādibimbānāṃ nyāsaṃ katvā vidhānataḥ |
arghyālabhanapuṣpādyairarghyapādyādibhistu vā || 1055 ||
[Analyze grammar]

sādhako devadevasya pūjāṃ kṛtvā krameṇa tu |
uddhṛtya dīpapātrāṇi pūjakaḥ susamāhitaḥ || 1056 ||
[Analyze grammar]

mūlamūrtestu vai pūrvamāpādānmūrdhapaścimam |
tridhā saṃbhrāmayetteṣāmekaikaṃ vā trayaṃ trayam || 1057 ||
[Analyze grammar]

anyāsāmapi mūrtīnāmevameva samācaret |
evaṃ nīrājanaṃ devyorlakṣmīpuṣṭyoḥ pṛthak pṛthak || 1058 ||
[Analyze grammar]

ṛgādyadhyayanādyaṃ tu pūrvavattu samācaret |
niveditāni viprendra bhūyaḥ saṃgṛhya yoṣitaḥ || 1059 ||
[Analyze grammar]

kṣipeyuḥ prāgvidhānena balipīṭheṣu vā dvija |
evaṃ nīrājanaṃ vipra sāyaṃkāle samācaret || 1060 ||
[Analyze grammar]

yadvā pūrvoditaṃ kumbhaṃ vartidīpasamanvitam |
samatsyamāṃsabalibhiranvitaṃ bhrāmayet tadā || 1061 ||
[Analyze grammar]

yadvā kumbhaṃ paribhrāmya dīpamallakasaṃyutam |
tat paścādannapiṇḍānāṃ pañcānāṃ bhramaṇaṃ caret || 1062 ||
[Analyze grammar]

evaṃ nīrājanaṃ proktaṃ trividhaṃ rājasābhidham |
nīrājanaṃ tāmasākyamidānīmavadhāraya || 1063 ||
[Analyze grammar]

pākasthānaṃ samāsādya yoṣidvā paricārakaḥ |
pātramekaṃ samādāya pūrvoktadravyanirmitam || 1064 ||
[Analyze grammar]

annapiṇḍāni catvāri dūrvāmuṣṭicatuṣṭayam |
tasmin pātre caturdikṣu viniveśyāthavā dvija || 1065 ||
[Analyze grammar]

pṛthak caturṣu pātreṣu tāni catvāri vinyaset |
prāguktavartmanāsādya devadevasya sannidhim || 1066 ||
[Analyze grammar]

ādhāropari vai pātraṃ vinyasettatra tatparam |
tat pātramarghyapuṣpeṇa hṛdā saṃpūjya sādhakaḥ || 1067 ||
[Analyze grammar]

arghyaṃ pādyaṃ tathā'cāmaṃ devasya vinivedya ca |
tatonnapiṇḍamaindrasthaṃ dūrvāmuṣṭiṃ tathaiva ca || 1068 ||
[Analyze grammar]

cakramantreṇa saṃbhrāmya devasya śirasopari |
tatpunardevadevasya prācyāṃ diśi vinikṣipet || 1069 ||
[Analyze grammar]

evaṃ dakṣiṇadiksaṃsthaṃ bhrāmya dakṣiṇataḥ kṣipet |
pascimasthaṃ paribhrāmya paścimasyāṃ diśi kṣipet || 1070 ||
[Analyze grammar]

uttarasthaṃ paribrāmya uttarasyāṃ diśi kṣipet |
devasya tilakaṃ kuryāddīpapātrotthabhasmanā || 1071 ||
[Analyze grammar]

evaṃ nīrājanaṃ kuryāddīpadānāt puraiva tu |
hemādi dravyajaṃ pātraṃ ṣaḍviṃśāṅgulavistṛtam || 1072 ||
[Analyze grammar]

kṛtvā suvṛttaṃ tanmadhye pajhaṃ kuryāt sakarṇikam |
patrāṣṭake karṇikāyāṃ dīpagartaṃ prakalpayet || 1073 ||
[Analyze grammar]

dīpān prajvālayettatra ṣaḍaṅgulasamucchritān |
Bsiddhārthadadhidūrvādibījaiśca paripūritam || 1074 ||
[Analyze grammar]

pūjitaṃ gandhapuṣpādyaiḥ pātramādāya sādhakaḥ |
triḥ pradakṣiṇamāvartyaṃ pāṇibhyāṃ devamūrdhani || 1075 ||
[Analyze grammar]

prākārāvaraṇādbāhya divā somadiśi kṣipet |
prāgannapiṇḍabhramaṇādante dhūpotthabhasmanā || 1076 ||
[Analyze grammar]

rakṣayā saṃpuṭīkuryādevaṃ nīrājanaṃ dvija |
evaṃ nīrājanaṃ kuryānnivedyānte vibhoḥ sadā || 1077 ||
[Analyze grammar]

evaṃ nīrājanaṃ proktaṃ dvividhaṃ tāmasāhvayam |
gītanṛttādikaṃ sarvaṃ prāgvadatra samācaret || 1078 ||
[Analyze grammar]

kuryāt snānāvasāne'pi ṛgādyadhyayanādikam |
arghyādibhogairyajanaṃ varjayet tatra sarvadā || 1079 ||
[Analyze grammar]

sāyaṃkālaṃ vinānyatra nīrājanavidhau dvija |
na kuryāddevadevasya mantranyāsaṃ kadācana || 1080 ||
[Analyze grammar]

nīrājanaṃ sātvikākhyaṃ pravṛttaṃ yatra tatra tu |
rājasaṃ tāmasaṃ vāpi na kadācit samācaret || 1081 ||
[Analyze grammar]

rājasaṃ tāmasaṃ vāpi pravṛttaṃ yatra tatra vai |
nīrājanaṃ sātvikākhyaṃ kuryādicchānurūpataḥ || 1082 ||
[Analyze grammar]

saṃpūrṇaṃ bhagavadyāgāt phalamicchan mahāmate |
uktamārgaviparyāsaṃ na kadācit samācaret || 1083 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 15

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: