Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
02 ṣoḍaśo'dhyāyaḥ |
sanakaḥ |
sthāpanaṃ mantrabimbānāṃ parijñātaṃ yathāvidhi |
mahotsavavidhānaṃ tu śrotumicchāmi sāṃpratam || 1 ||
[Analyze grammar]

śāṇḍilyaḥ |
mahotsavaṃ pravakṣyāmi yathāvanmunipuṅgava |
sava ityucyate duḥkhaṃ vidvadbhiḥ samudāhṛtam || 2 ||
[Analyze grammar]

udgataḥ sa savo yasmāt tasmādutsava ucyate |
nityo naimittikaḥ kāmyastrividhaḥ sa mahotsavaḥ || 3 ||
[Analyze grammar]

vatsare vatsare yastu kriyate sa tu nityakaḥ |
bhūmikaṃpe diśāṃ dāhe mahotpāteṣu satsu ca || 4 ||
[Analyze grammar]

durbhikṣe vyādhite rāṣṭre tathā vai śatrusaṃkaṭe |
anāvṛṣṭau ca sarvatra nakṣatrapatane ca khāt || 5 ||
[Analyze grammar]

hasane bhagavanmūrteraṅgānāṃ calane sati |
rodane cāsanādbimbe paribhramati sattama || 6 ||
[Analyze grammar]

vyatyāse śaśi sūryasya tathānyeṣvevamādiṣu |
śāntyarthaṃ yat prakurvīta sa naimittika ucyate || 7 ||
[Analyze grammar]

caturṇāṃ puruṣārthānāmuddiśyānyatamaṃ phalam |
utsavo'nuṣṭhitaḥ kāmyaḥ saṃkalpitaphalapradaḥ || 8 ||
[Analyze grammar]

ekaikamutsavaṃ viddhi trividhaṃ munipuṃgava |
uttamādivibhedena tatra cotsavakautuke || 9 ||
[Analyze grammar]

kriyate hayutsavo yastu sa uttama udāhṛtaḥ |
nityaḥ snapanabiṃbe yaḥ sa madhyama udīryate || 10 ||
[Analyze grammar]

bimbe nityotsavārthe tu yaḥ syāt sa tu kanīyasaḥ |
kumbhe vā viṣṭare cakre yaḥ sa ābhāsasaṃjñitaḥ || 11 ||
[Analyze grammar]

anyenāpi prakāreṇa bhūyastraividhyamucyate |
paribhramaṇakāle tu yātrābiṃbasya pūrvataḥ || 12 ||
[Analyze grammar]

kumudādyaistu bhūteśaiḥ paṭeṣu likhitairdvija |
sadhyānaṃsiddhaye yadvā hemādidravyanirmitaiḥ || 13 ||
[Analyze grammar]

vibhavasyānuguṇyena rakṣārthaṃ hetinā tathā |
sarvasaṃpūraṇārthaṃ tu garuḍenāpi vai saha || 14 ||
[Analyze grammar]

grāmādau balidānaṃ tu yatra nityaṃ samācaret |
sa eṣa utsavo vipra bhaveduttamasaṃjñitaḥ || 15 ||
[Analyze grammar]

paribhramasamārambhāt pūrvameva mahāmate |
nityotsavārthabiṃbasya sannidhāvannamūrtinā || 16 ||
[Analyze grammar]

sārdhaṃ ca cakrarājena athavā kevalasya tu |
sannidhau balibiṃbasya baliṃ datvā vidhānataḥ || 17 ||
[Analyze grammar]

prāsāde balibiṃbādi praveśya tadanantaram |
yatra yātrārthabiṃbasya paribhramaṇamācaret || 18 ||
[Analyze grammar]

grāme vā nagare vāpi sa tu madhyamasaṃjñitaḥ |
sannidhau cakrarājasya baliṃ datvā puraiva tu || 19 ||
[Analyze grammar]

devayātrā bhavedyatra bhavet sa tu kanīyasaḥ |
mukhyānukalpabhedācca dvividhaḥ parikīrtitaḥ || 20 ||
[Analyze grammar]

kalaśe maṇḍale biṃbe vahnau ca yajanaṃ vibhoḥ |
nityaśaḥ kriyate yatra mukhyakalpaḥ sa kīrtitaḥ || 21 ||
[Analyze grammar]

biṃbe vahnau ca yajanaṃ yatra syāt sonukalpakaḥ |
parasūkṣmasthūlabhedādekaikastrividhaḥ smṛtaḥ || 22 ||
[Analyze grammar]

ekatripaccasaptāho navāhaśca paraḥ smṛtaḥ |
dvādaśāho'rdhamāsaśca ekaviṃśativāsaraḥ || 23 ||
[Analyze grammar]

sūkṣmaḥ sthūlaḥ saptaviṃśaddino māsastathā ṛtuḥ |
ṣaṇmāsa abhdamevaṃ hi utsavāstu trayodaśa || 24 ||
[Analyze grammar]

bhūyo mukhyādibedena dvividhaḥ sa tu kīrtitaḥ |
utsavāhargaṇāt pūrvaṃ yathokte vāsare dvija || 25 ||
[Analyze grammar]

dhvajasyārohaṇaṃ kṛtvā tatpaścāt kriyate tu yaḥ |
mukhyakalpamidaṃ viddhi daivādvā mānuṣāttu vā || 26 ||
[Analyze grammar]

kutaścit kāraṇādvipra pūrvamukte tu vāsare |
na kalpite dhvajārohe tūtsavārambhavāsare || 27 ||
[Analyze grammar]

dhvajasyārohaṇaṃ kṛtvā tatpaścāt kriyate tu yaḥ |
anukalpamidaṃ viddhi hyeṣa tu trividhaḥ smṛtaḥ || 28 ||
[Analyze grammar]

dhvajārohaṇapūrvastu devatāhvānapūrvakaḥ |
ahkurārpaṇapūrvastu tathā ca munipuṃgava || 29 ||
[Analyze grammar]

dhvajārohaṇapūrvastu rājarājyasukhapradaḥ |
devatāhvānapūrvastu svargabhogaphalapradaḥ || 30 ||
[Analyze grammar]

aṅkurārpaṇapūrvastu sarveṣāṃ mokṣado bhavet |
utsavāraṃbhadivase divāropya dhvajaṃ niśi || 31 ||
[Analyze grammar]

bherītāḍanamanvak ca pālikāsvaṃkurān kṣipet |
dhvajārohaṇapūrvastu hyeṣa utsava ucyate || 32 ||
[Analyze grammar]

āghoṣya bherīṃ prathamaṃ dhvajārohaṇamanvataḥ |
tatoṃkurārpaṇaṃ hyeṣa devatāhvānapūrvakaḥ || 33 ||
[Analyze grammar]

aṅkurāropaṇaṃ vipra pūrvaṃ tu rajanīmamukhe |
tatonvak syāddhvajāroho bherītāḍanamanvataḥ || 34 ||
[Analyze grammar]

ahkurāropapūrvastu hyeṣa utsava ucyate |
utsavaṃ hayuttamaṃ viddhi trivāraṃ prativatsaram || 35 ||
[Analyze grammar]

dvivāraṃ madhyamaṃ proktaṃ hyekavāraṃ kanīyasam |
caturvāraṃ pañcavāraṃ ṣaḍvāraṃ vibhave bhavet || 36 ||
[Analyze grammar]

mantramūrtipratiṣṭhānakāla eva mahāmate |
prāsādasya śikhāgre tu sthāpitaḥ khagarāḍdhvajaḥ || 37 ||
[Analyze grammar]

hetirājasamāyuktau yatra tatra sadā dvija |
vinā tvanyadhvajārohamutsavaṃ parikalpayet || 38 ||
[Analyze grammar]

tatrāpyanyadhvajārohaṃ kuryādvā vibhave sati |
kuryādutsavamanyatra dhvajārohaṇapūrvakam || 39 ||
[Analyze grammar]

tīrthayātrānuguṇyena dhvajārohaṃ prakalpayet |
utsaveṣu ca sarveṣu tīrthayātrādinaṃ śrṛṇu || 40 ||
[Analyze grammar]

caitrādiṣu ca māseṣu śravaṇarkṣe'yanadvaye |
viṣuvadvitaye vāpi candrasūryoparāgayoḥ || 41 ||
[Analyze grammar]

dvādaśyāṃ paurṇamāsyāṃ ca darśe ca navamītithau |
māsarkṣepi ca rohiṇyāṃ tathā cottaraphalagune || 42 ||
[Analyze grammar]

punarvasvākhyanakṣatre pratiṣṭhādivase tathā |
nagaragrāmajanmarkṣe prāsādārambhavāsare || 43 ||
[Analyze grammar]

rājñāṃ janmadine vāpi abiṣekadine tathā |
ekasminneṣu sarveṣu tīrthayātrāṃ samācaret || 44 ||
[Analyze grammar]

eteṣu yasminnakṣatte tīrthayātrā prakalpitā |
yadā tu tat syāddviguṇaṃ māsi hyutsavakalpite || 45 ||
[Analyze grammar]

tadā kuryāt tīrthayātrāṃ māsāntasthe tu taddine |
phālguṇādiṣu sarveṣu māseṣvevaṃ prakalpayet || 46 ||
[Analyze grammar]

pañcāhāttu samārabhya ekatriṃśaddināntimam |
tīrthayātrādinādarvāgekaviṃśatime dine || 47 ||
[Analyze grammar]

dvajasyarohaṇaṃ kuryādutsavārthaṃ prayatnataḥ |
yadvā kalyāṇadivasaṃ triguṇīkṛtya tāvatām || 48 ||
[Analyze grammar]

ādau dinānāṃ kartavyo dhvajāroho dvijottama |
saptaviṃśatime brahnan utsavārambhavāsarāt || 49 ||
[Analyze grammar]

pūrvaṃ dine tu tatsaṃkhye dhvajamārohayet sudhīḥ |
triṃśaddine tu tatsaṃkhye dine pūrve samācaret || 50 ||
[Analyze grammar]

ṛtūtsavāditritaye hyutsavāraṃbhavāsarāt |
ekonaviṃśatidine dhvajārohaṇamācaret || 51 ||
[Analyze grammar]

aṣṭādaśadine vāpi dvādaśāhethavā bhavet |
ekaviṃśaddinādye vamutsavānāṃ trikepi ca || 52 ||
[Analyze grammar]

evameva dhvajārohamācareddeśikottamaḥ |
aṃkurānarpayitvā hi puṇye pūrvaṃ yathodite || 53 ||
[Analyze grammar]

dhvajamārohayet paścānmaṅgalaṃ maṅgale dine |
yasmin dine dhvajārohaṃ kuryāt tatpūrvameva tu || 54 ||
[Analyze grammar]

dvādaśāhe navāhe vā saptāhe pañcamehani |
tṛtīye'hani vā kuryādaṃkurāropaṇaṃ dvija || 55 ||
[Analyze grammar]

tadvidhānaṃ hi vistārāt samākarṇaya sāṃpratam |
trividhāni ca pātrāṇi maṃgalāṃkuraropaṇe || 56 ||
[Analyze grammar]

pālikā ghaṭikāśceti śarāvāścetibhedataḥ |
pālikānāmathocchrāyaḥ paccaviṃśāṃgulo bhavet || 57 ||
[Analyze grammar]

tadānanasya vistāro bhavedvai ṣoḍaśāṃgulaḥ |
aṣṭāṃgulastaducchrāyo hyaṃ gulaṃ valayaṃ tataḥ || 58 ||
[Analyze grammar]

bhavet kaṇṭhabilaṃ vipra tatoṣṭāṃgulavistṛtam |
ārabhya vaktravalayāt yāvatkaṇṭhabilaṃ dvija || 59 ||
[Analyze grammar]

hrāsayedanupātena tannālaṃ dvādaśāṃgulam |
ucchrāyādatha vistārānmadhyatastu ṣaḍaṃgulam || 60 ||
[Analyze grammar]

adhastādaṃgulānāṃ tu catuṣkaṃ vistṛtaṃ bhavet |
tataḥ kaṇṭhabilāccaiva hrāsayedanupātataḥ || 61 ||
[Analyze grammar]

pādapīṭhamadhotsedhādvijñeyaṃ caturaṃgulam |
daśāṃgulastadvistārastatsaṃdhiścāṃgulo bhavet || 62 ||
[Analyze grammar]

tatsandheśca bhavennāhaṃ sārdhamekāṃgulaṃ dvija |
unmattakusumākāraṃ vaktraṃ pajhākṛtirbhavanet || 63 ||
[Analyze grammar]

pālikotsedhatulyāstu ghaṭikāḥ samudāhṛtāḥ |
aṃgulatrayahīnā vā tadūrdhvaṃ kalaśākṛtiḥ || 64 ||
[Analyze grammar]

ghaṭikāḥ pañcavaktrāḥ syuretāsāṃ madhyamaṃ mukham |
ṣaḍaṃgulaṃ ca vistīrṇaṃ caturdikṣu catuṣṭayam || 65 ||
[Analyze grammar]

caturaṃgulavistāraṃ kalaśodaravistṛtiḥ |
ṣoḍaśāṃgulamānotthā śeṣaṃ prāgvat samācaret || 66 ||
[Analyze grammar]

yadāṃgulatrayanyūnāstadā saptāṃgulocchritam |
tadānanaṃ tu tannālaṃ ardhottaradaśāṃgulam || 67 ||
[Analyze grammar]

sārdhatrayāṃgulaṃ pīṭhaṃ prāgvat sarvatra vistaraḥ |
śarāvāḥ pālikotsedhatulyāḥ pañcabhiraṃgulaiḥ || 68 ||
[Analyze grammar]

hīnā vā vaktravistārāt samārabhya mahāmate |
pādapīṭhasya vistāraṃ yāvattāvatkrameṇa tu || 69 ||
[Analyze grammar]

pūrvoktāt pādahīnā tu bhavet sarvatra vistṛtiḥ |
bhavet tripādahīnā tu pādapīṭhasya vistṛtiḥ || 70 ||
[Analyze grammar]

yadā śarāvā hīnāḥ syuraṃgulaiḥ pañcabhistadā |
mukhaṃ ṣaḍaṃgulocchrāyaṃ tannālaṃ tu daśāṃgulam || 71 ||
[Analyze grammar]

tryaṃgulaṃ pādapīṭhaṃ syāt prāgvat sarvatra vistṛtiḥ |
taduttamamānaṃ tu pātrāṇāṃ kathitaṃ dvija || 72 ||
[Analyze grammar]

etadeva muniśreṣṭha pādahīnaṃ tu madhyamam |
ardhahīnaṃ tu tanmānamadhamaṃ parikīrtitam || 73 ||
[Analyze grammar]

ato nyūnaṃ na kartavyaṃ kadācit siddhikāṃkṣibhiḥ |
hemādilohajāḥ sarve mṛṇmayā vā yathāvasu || 74 ||
[Analyze grammar]

pratyekaṃ pālikādīnāṃ dviṣaṭkaṃ cottamaṃ bhavet |
dviraṣṭakaṃ vā ṣaṭtriṃśadvibhave sati kalpayet || 75 ||
[Analyze grammar]

pratyaṣṭakaṃ madhyamaṃ syāccatuṣkamadhamaṃ bhavet |
sarvārthe pālikāḥ prāgvat ṣoḍaśāṣṭau yathābalam || 76 ||
[Analyze grammar]

catasro vā tatastāsu maṃgalāṃkurakalpanam |
ayugmā mānuṣe kārye daive yugmāstu pālikāḥ || 77 ||
[Analyze grammar]

mahotsave dhvajārohe hyutsavāvasare'thavā |
pavitrārohaṇe caiva tathā sthāpanakarmaṇi || 78 ||
[Analyze grammar]

jīrṇoddhāravidhau cāpi sahasrakalaśe tathā |
trivargapālikā yadvā bhaveduttamasaṃkhyayā || 79 ||
[Analyze grammar]

bhavenmadhyamayā vāpi nānyathā dvijasattama |
karmasvanyeṣu sarveṣu yathāvittaṃ yathāruci || 80 ||
[Analyze grammar]

aṃkurāvāpanasthānamaṇṭapaṃ parikalapayet |
prathamāvaraṇe vāpi dvitīyāvaraṇepi vā || 81 ||
[Analyze grammar]

tṛtīyāvaraṇe vāpi caturthāvaraṇepi vā |
śubhe vivikte'bhimate deśe vai deśikottamaḥ || 82 ||
[Analyze grammar]

caturdikṣu caturdvāraṃ caturvandanamālikam |
darbhamālāparikṣiptaṃ muktādāmavirājitam || 83 ||
[Analyze grammar]

vitatakṣaumasaṃchannaṃ gomayāliptabhūtalam |
pradīpamālāvitatamakṣataiścāpi sarvataḥ || 84 ||
[Analyze grammar]

sudhācūrṇaiśca dhavalaiḥ citritābhyantarasthalam |
maṇṭapaṃ kalpayitvaivaṃ yadvā snapanamaṇṭape || 85 ||
[Analyze grammar]

yāgākhyamaṇḍape vāpi kuryādaṃkuraropaṇam |
aṃkurānarpayedrātrau ya icchedrāṣṭravardhanam || 86 ||
[Analyze grammar]

bījānāmadhipaḥ soma oṣadhīśo'mṛtātmakaḥ |
na prīṇāti sadā brahnan aṃkurārpaṇamahni cet || 87 ||
[Analyze grammar]

tasmāt sarvaprayatnena rātryāmevāṃkurārpaṇam |
kuryāt samyagvidhānena bhagavadbhaktisaṃyutaḥ || 88 ||
[Analyze grammar]

tasmin jagatpriye prīte śītāṃśau prāṇijīvane |
taddeśe sarvasasyānāṃ saṃpattirmahatī bhavet || 89 ||
[Analyze grammar]

gavāṃ ca lokamātṝṇāṃ nṝṇāmapi ca sarvaśaḥ |
ajñānādahni kuryāccedaṃkurāṇāmathārpaṇam || 90 ||
[Analyze grammar]

aśobhanaṃ bhavedrāṣṭraṃ asamṛddhajanānvitam |
sadyaḥ kālīnake vipra karmaṇi syāddivāpi ca || 91 ||
[Analyze grammar]

yadyadatropayogyaṃ syāttat sarvaṃ tu samārjayet |
saṃbhṛtya sarvasaṃbhārānācāryo mūrtipaiḥ saha || 92 ||
[Analyze grammar]

snātaḥ kṛtāhnikaścaiva sottarīyaḥ svalaṃkṛtaḥ |
nūtanakṣaumavasanaḥ soṣṇīṣaḥ sāṃgulīyakaḥ || 93 ||
[Analyze grammar]

surabhīkṛtasarvāṃgaḥ sragvī saṃmṛṣṭakuṇḍalaḥ |
śvetayā mṛtsnayā samyak pariklṛptordhvapuṇḍrakaḥ || 94 ||
[Analyze grammar]

pavitrapāṇirniyataḥ prāṇāyāmaparāyaṇaḥ |
kṛtācāmaḥ kṛtanyāso japan vai dvādaśākṣaram || 95 ||
[Analyze grammar]

tadarthamarthayitvā tu yajamānasamanvitaḥ |
bhagavantaṃ jagadyoniṃ pūjayitvā vidhānataḥ || 96 ||
[Analyze grammar]

kalaśe maṇḍale biṃbe vahnau santarpya vai kramāt |
biṃbe'gnā vatha biṃbe vā uttamādivyapekṣayā || 97 ||
[Analyze grammar]

tatastvabhinave pātre sauvarṇe rājate'thavā |
tilasarṣapanīvāraśālimāṣapriyaṃgavaḥ || 98 ||
[Analyze grammar]

kulutthamudganiṣpāvayavagodhūmaveṇavaḥ |
bījāni dvādaśaitāni ṣṭathak pātreṣu vā dvija || 99 ||
[Analyze grammar]

saṃbhṛtya tu muniśreṣṭha sthāpayitvā tu mūrdhani |
dīkṣitasya tu viprasya puṣpākṣatakarāṃjaliḥ || 100 ||
[Analyze grammar]

ācāryaḥ praviśet sārdhaṃ sādhakairbhagavanmayaiḥ |
prāsādābhyantaraṃ vipra tatrādhāropari nyaset || 101 ||
[Analyze grammar]

bījapātraṃ tato'rghyeṇa gandhaiḥ puṣpaiśca dhūpakaiḥ |
saṃpūjya mūlabiṃbasthaṃ tathā cotsavabiṃbagam || 102 ||
[Analyze grammar]

bījapātraṃ tato'bhyarcya devāya vinivedayet |
saha śaṃkhaninādaiśca maṃgalairgītanisvanaiḥ || 103 ||
[Analyze grammar]

tūryanādaiśca vividhaiḥ śrutighoṣaiḥ samantataḥ |
tato vijñāpayenmantramimamuccasthayā girā || 104 ||
[Analyze grammar]

devadeva jagannātha yātrotsavanimittataḥ |
dhvajārthamaṃkurāropaṃ kariṣyāmi prasīda oma || 105 ||
[Analyze grammar]

iti vijñāpya devasya tatrānujñāmavāpya ca |
sthāpayitvā tu tat pātraṃ dīkṣitasyaiva mūrdhani || 106 ||
[Analyze grammar]

sādhakaiḥ sahito vipra bahirnirgatya deśikaḥ |
viṣvaksenaṃ tu vā tārkṣyaṃ hanumatpramukhaṃ tu vā || 107 ||
[Analyze grammar]

hetīśaṃ vāpi vastrādyairalaṅkṛtya viśeṣataḥ |
yānādikaṃ samāropya prakṣālyādbhiḥ khanitrakam || 108 ||
[Analyze grammar]

navena vāsasācchādya bhūṣayitvā tu mālyakaiḥ |
deśiko vāhayedvipraiḥ śūdrairvā dīkṣitairdvija || 109 ||
[Analyze grammar]

cchatradhvajapatākābhiḥ sārdhamaṃkurapātrakaiḥ |
trividhaiḥ pālikādyaiśca śaṃkhatūryādibhiḥ saha || 110 ||
[Analyze grammar]

āmnāyoddhoṣaṇaparairbhaktairbhāgavatairvibhoḥ |
gāyakairgaṇikābhiśca tathānyairmaṅgalaiḥ saha || 111 ||
[Analyze grammar]

kramāt pradakṣiṇīkṛtya sarveṣvāvaraṇeṣu ca |
diśaṃ prācīmudīcīṃ vā athavā prāgudagdiśam || 112 ||
[Analyze grammar]

adūraṃ samanuprāpya tatrodyāne manohare |
kevale vā śucau deśe mṛdaṃ śuddhāṃ samāharet || 113 ||
[Analyze grammar]

astramantreṇa dharaṇīṃ saṃprokṣya prathamaṃ guruḥ |
mahīsūktena saṃspṛśya dhyāyannekāgracetasā || 114 ||
[Analyze grammar]

mūrtiṃ devasya vārāhīmabhyarcya kusumairbhuvam |
astrāṃbunā prokṣitena puṣpairabhyarcitena ca || 115 ||
[Analyze grammar]

khanitreṇa khanedbhūmiṃ prāṅmukhaḥ kroḍamantrataḥ |
lohaje bhājane mṛtsnāṃ vetraje vā yathāruci || 116 ||
[Analyze grammar]

gṛhītvā mūlamantreṇa veṣṭayitvā ca vāsasā |
pratyagreṇa tathā nadyā vālukāṃ gomayaṃ tathā || 117 ||
[Analyze grammar]

gokulāt pūrvavat pātre gṛhītvā'cchādya vāsasā |
yānādike samāropya yadvā dīkṣitamūrdhani || 118 ||
[Analyze grammar]

gatvā pradakṣiṇaṃ grāmaṃ praviśenmaṇṭapaṃ tataḥ |
maṇṭapaṃ śodhayitvā tu snapanoditavartmanā || 119 ||
[Analyze grammar]

tato maṇṭapamadhye tu sūtrāṇyāsphālayet kramāt |
prāgāyatāni prathamaṃ kramāt saptadaśa kṣipet || 120 ||
[Analyze grammar]

udagāyatasūtrāṇi caturdaśa nipātayet |
sūtrāt sūtrādantarālaṃ ṣoḍaśāṃgulasammitam || 121 ||
[Analyze grammar]

trayādhikadaśaiva syuḥ pūrvapaścimapaṅktayaḥ |
evaṃ ṣoḍaśasaṃkhyātā dakṣiṇottarapaṅktayaḥ || 122 ||
[Analyze grammar]

bījapātrapratiṣṭhārthaṃ pūrvapaścimapaṅktiṣu |
madhye paṅktitrayaṃ sthāpya vīdhyarthaṃ dvitayaṃ mṛjet || 123 ||
[Analyze grammar]

bhūyaśca paṅktitritayaṃ sthāpayet pāśvayordvayoḥ |
dakṣiṇottaramadhye tu sthāpyaṃ paṅkticatuṣṭayam || 124 ||
[Analyze grammar]

dvitayaṃ dvitayaṃ pārśve vīthyarthaṃ vimṛjet punaḥ |
catuścatuśca paṅktīnāṃ sthāpayet kramayogataḥ || 125 ||
[Analyze grammar]

aśāsvaṣṭāsu madhye ca śarābaghaṭapālikāḥ |
dvādaśa dvādaśa sthāpyā śatamaṣṭottaraṃ bhavet || 126 ||
[Analyze grammar]

āgneye dakṣiṇe bhāge nairṛtepi ca pālikāḥ |
ghaṭikā vāruṇe brāhne tathā paurandarepi ca || 127 ||
[Analyze grammar]

śarāvā mārute saumye tvīśāne ca yathāvidhi |
pratyekaṃ pālikādīnāṃ ṣoḍaśatvena kalpayet || 128 ||
[Analyze grammar]

dakṣiṇottaragaṃ sūtrapañcakaṃ viniveśayet |
prāgāyatāni sūtrāṇi pūrvavadviniveśayet || 129 ||
[Analyze grammar]

ācaret pūrvavadvipra prākpratyakpaṅktikalpanam |
tatra dakṣiṇataḥ paṅkticatuṣke sthāpayet kramāt || 130 ||
[Analyze grammar]

pālikāḥ ṣoḍaśa puro madhye paṅkticatuṣṭaye |
ghaṭikāḥ ṣoḍaśa nyasya uttare viniveśayet || 131 ||
[Analyze grammar]

śarāvānapi tatsaṃkhyānatha dvādaśakalpane |
dakṣiṇottarasūtrāṇi catvāryatra vinikṣipet || 132 ||
[Analyze grammar]

pūrvāparāṇi sūtrāṇi pūrvavadvinipātayet |
aṣṭādhikāni koṣṭhāni catvāriṃśadbhavanti hi || 133 ||
[Analyze grammar]

yāmye dvādaśa koṣṭhāni sthāpayitvā tato mṛjet |
vīthyarthaṃ bhāgaṣaṭkaṃ tu madyataḥ sthāpayet tataḥ || 134 ||
[Analyze grammar]

bhāgadvādaśakaṃ paścāt bhāgaṣaṭkaṃ vilopayet |
bhūyaścottaradikasthāpyaṃ koṣṭhadvādaśakaṃ kramāt || 135 ||
[Analyze grammar]

nyasettu pālikādīni bhāgadvādaśakatraye |
āgneyādīśaparyantaṃ dakṣiṇāśāditaḥ kramāt || 136 ||
[Analyze grammar]

pratyekaṃ pālikādīnāmaṣṭasaṃkhyāprakalpane |
dakṣiṇottarasūtrāṇi tritayaṃ tu nipātayet || 137 ||
[Analyze grammar]

anyat sarvaṃ bhavet prāgvat atha praticatuṣṭaye |
dakṣiṇottaragaṃ sūtraṃ tritayaṃ vinipātayet || 138 ||
[Analyze grammar]

pūrvapaścimasūtrāṇi hyekādaśa vinikṣipet |
sarvārthe pālikānāṃ tu ṣoḍaśānāṃ parigrahe || 139 ||
[Analyze grammar]

pañca dakṣiṇasūtrāṇi prāksūtrāṇi tathā kṣipet |
prāksūtrān pañca cāṣṭānāṃ dakṣasūtratrayaṃ kṣipet || 140 ||
[Analyze grammar]

caturviṃśatisaṃkhyānāṃ pālikānāṃ parigrahe |
pūrvadakṣiṇasūtrāṇāṃ saptakaṃ pañcakaṃ kṣipet || 141 ||
[Analyze grammar]

catuḥ parigrahe sūtratritayaṃ tritaya kṣipet |
pūrvavat sūtrapātaḥ syādādyaḥ saṃkhyāsu pañcasu || 142 ||
[Analyze grammar]

evamāsphālya sūtrāṇi vibhavecchānusārataḥ |
padeṣu pālikādīnāṃ śālibhirvrīhibhistathā || 143 ||
[Analyze grammar]

āḍhakādimitaiḥ prāgvaduttamādivyapekṣayā |
vṛttāṃ vā caturaśrāṃ vā kalpayet pīṭhikāṃ kramāt || 144 ||
[Analyze grammar]

pālikādīni pātrāṇi kṣālayenmūlamantrataḥ |
sahadevīṃ ca dūrvāṃ ca sārdhamaśvatthapallavaiḥ || 145 ||
[Analyze grammar]

śirīṣapallavaiścāpi niśāpatraistathaiva ca |
kaṇṭheṣu pālikādīnāṃ bandhayettadanantaram || 146 ||
[Analyze grammar]

kuśakāśatṛṇaisteṣāṃ bilamūlāni pūrayet |
bilāni prathamaṃ mṛdbhirvālukābhiranantaram || 147 ||
[Analyze grammar]

karīṣacūrṇairupari samṛddhaṃ pūrayedvilam |
yadvā mṛdādikaṃ vipra sarvaṃ saṃmiśrya pūrayet || 148 ||
[Analyze grammar]

koṣṭheṣu vinyasettāni pālikādīnyanukramāt |
āgneyādīśaparyantaṃ pratiskandhaṃ dvijottama || 149 ||
[Analyze grammar]

dvādaśānāṃ tu navakaṃ aṣṭottaraśetaṃ nyaset |
brāhnādīśānaparyantamuditakramayogataḥ || 150 ||
[Analyze grammar]

evaṃ sarvaṃ samāpādya dīkṣitaiḥ paricārakaiḥ |
tattat sarvaṃ samāpādya yadyat prāganupārjitam || 151 ||
[Analyze grammar]

samārabhet tataḥ karma deśikaḥ prāṅmukhaḥ pade |
paścime ghaṭikāsthānādupāviśyāsane śubhe || 152 ||
[Analyze grammar]

nyāsamuddiśya vidhinā prokṣaṇārghyaṃ prakalpayet |
dehavinyastamantrāṇāṃ kuryādarghyādinārcanam || 153 ||
[Analyze grammar]

dvārapālārcanaṃ kṛtvā vibhavecchānurūpataḥ |
toraṇāni dhvajāṃścaiva dvārakuṃbhāṃśca pūjayet || 154 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛṇmayaṃ tu vā |
sugandhatoyaiḥ saṃpūrṇamupariṣṭādvibhūṣitam || 155 ||
[Analyze grammar]

srakcandanākṣataiḥ kumbhamādhārasyopari nyaset |
ātmanastvagrataḥ paścād bahvṛcādīn krameṇa tu || 156 ||
[Analyze grammar]

vācayet svastipuṇyāhaṃ deśikendraḥ svayaṃ tataḥ |
ācāryaiḥ sādhakaiścāpi sārdhamarghyādipūjitaiḥ || 157 ||
[Analyze grammar]

puṇyāhaṃ vācayedvipra maṅgalaṃ kalaśaṃ vahan |
yajedarghyādibhiḥ paścāt pālikādyadhidevatāḥ || 158 ||
[Analyze grammar]

aḍhjanābhaṃ paraṃ caiva pajhanābhaṃ dhruvaṃ tathā |
pātraskandhatrike vipra krameṇa paripūjayet || 159 ||
[Analyze grammar]

pālikānāṃ dvādaśake vahnyādīśānapaścimam |
anantādi dvādaśakaṃ ghaṭikādvādaśe tataḥ || 160 ||
[Analyze grammar]

kūrmādīnāṃ dvādaśakaṃ śarāvāṇāṃ tu dvādaśe |
dviṣaṭkamekaśrṛṃgādyaṃ krameṇa paripūjayet || 161 ||
[Analyze grammar]

pratyekaṃ pālikādīnāṃ kṛte ṣoḍaśakalpane |
anantādyaṃ ca ṣaṭtriṃśat pātālaśayanāntimam || 162 ||
[Analyze grammar]

lakṣmyādimatiparyantaṃ śāntidvādaśakaṃ yajet |
pratyekaṃ pālikādīnāṃ ṣaṭtriṃśat pātālaśayanāntimam || 163 ||
[Analyze grammar]

catuṣṭayaṃ tu mūrtīnāṃ svapnākhyapadasaṃsthitam |
prabhavāpyayayogena jāgradrūpaṃ tathāṣṭakam || 164 ||
[Analyze grammar]

mūrtyantarāṇāṃ dvādaśakaṃ tacchaktīnāṃ catustrayam |
anantādyaṃ cca ṣaṭtriṃśat pātālaśayanāntimam || 165 ||
[Analyze grammar]

svadhādīnāṃ ca śaktīnāṃ catustriṃśacca tatparam |
cakraśaṃkhau kramādbhogairarghyagandhādirbhiyajet || 166 ||
[Analyze grammar]

aṣṭake keśavādyāśca tadīyāḥ śaktayo yajet |
catuṣke keśavādyāṃstu kevalān dvādaśe yajet || 167 ||
[Analyze grammar]

sarvārthe pālikānāṃ tu kramāt ṣoḍaśake yajet |
vāsudevādicaturaḥ keśavādīṃśca dvādaśa || 168 ||
[Analyze grammar]

aṣṭake vāsudevādīn prabhavāpyayayogataḥ |
catuṣke vāsudevādīn prabhavānukrameṇa tu || 169 ||
[Analyze grammar]

emamiṣṭvā krameṇaiva bījāni kṣālayet tataḥ |
gavyena payasā samyaṅbhantreṇa dvādaśātmanā || 170 ||
[Analyze grammar]

bījānāṃ nāmadheyaistu caturthyante pṛthak pṛthak |
arghyādyaiḥ pūjayitvā tu vāsasā pariveṣṭya ca || 171 ||
[Analyze grammar]

hutāvaśiṣṭamājyaṃ tu tadanyaṃ vāpi saṃskṛtam |
ādāya lohaje pātre mṛṇmaye vā yathāruci || 172 ||
[Analyze grammar]

ubhābhyāṃ caiva hastābhyāṃ dūrvāmādāya mūlataḥ |
ghṛte nimajya cāgrāṇi pālikādiṣu secayet || 173 ||
[Analyze grammar]

hastavyatyāsamārgeṇa vahvyādīśānapaścimam |
pratiskandhaṃ ghṛtārope dūrvābhedaḥ prakīrtitaḥ || 174 ||
[Analyze grammar]

evaṃ kṛtvā ghṛtāropaṃ bhūyaṛ skandhādidevatāḥ |
prapūjya sarvabījāni mantrayeddvādaśātmanā || 175 ||
[Analyze grammar]

ācāryādīnanujñāpya deśikendra udaṅmukhaḥ |
prāṅmukho vā muhūrte tu śobhane pālikādiṣu || 176 ||
[Analyze grammar]

dvādaśākṣaramantreṇa sarvabījāni vāpayet |
yadvājitantāmantreṇa hyubhayenāthavā dvija || 177 ||
[Analyze grammar]

āgneyādīśaparyantaṃ pratiskandhaṃ krameṇa tu |
śaṃkhaduṃdubhinirghoṣajayanādasamanvitam || 178 ||
[Analyze grammar]

bījāni dvādaśoktāni vapeddvādaśasu kramāt |
yadvā sarvāṇi saṃmiśya vapedicchānurūpataḥ || 179 ||
[Analyze grammar]

bījānāmapyalābhe tu mudgamekaṃ tu vāpayet |
ācāryānumatāścānye deśikāḥ sādhakā api || 180 ||
[Analyze grammar]

vapeyurdhyānasaṃyuktāḥ kevalaṃ gurureva vā |
haridrācūrṇasaṃmiśrairjalaiḥ kusumavāsitaiḥ || 181 ||
[Analyze grammar]

bahubhiḥ secayedvipra deśikendraḥ krameṇa tu |
pratiskandhopariṣṭāttu candramaṇḍalamadhyagam || 182 ||
[Analyze grammar]

tatkāntisannibhaṃ devaṃ svadehotthairnirantaraiḥ |
siṃcantamamṛtaughaiśtu bījānyuptāni sarvataḥ || 183 ||
[Analyze grammar]

dhyātvārcayitvā pātrāṇi navaistu sadṛśauḥ śubhaiḥ |
ācchādayitvā vasanaiḥ pratiskandhaṃ krameṇa tu || 184 ||
[Analyze grammar]

vāsudevaṃ jagadyoniṃ sarveṣāmūrdhvato yajet |
bhūtakrūrabaliṃ dadyādaṣṭadikṣu dvijottama || 185 ||
[Analyze grammar]

bhūtānāṃ kumudādīnāṃ pūrvādikramayogataḥ |
tadāprabhṛti te sarve rakṣanti kumudādayaḥ || 186 ||
[Analyze grammar]

ācāryāṃśca gurūpan sarvān sādhakān vaiṣṇavānapi |
prabhūtaistu tatoddiṣṭaistāmbūlīsumanaḥphalaiḥ || 187 ||
[Analyze grammar]

guruṃ ca toṣayedvittairyajamāmānaḥ prayatnavān |
kramādutyaddhṛtya tān sarvān sugupte sthāpayet tataḥ || 188 ||
[Analyze grammar]

maṇṭapeśānakoṇe vā deśe'nyatra yathāruci |
tatrāpi pālikādīnāṃ paritoṣṭāsu dikṣu ca || 189 ||
[Analyze grammar]

bhūtānāṃ kumudādīnāṃ aindrādikramayogataḥ |
baliṃ tu maṇ‍ṭape dadyāt bhūtakrūravidhānataḥ || 190 ||
[Analyze grammar]

dīpān bahūnanirvāṇān paritaḥ paridīpayet |
ūnādhikyopaśāntyarthaṃ śatamaṣṭottaraṃ hunet || 191 ||
[Analyze grammar]

dvādaśākṣaramantraṃ tu japedvā biṃbasannidhau |
kumbhādisthānagasyātha vibhoḥ kuryādvisarjanam || 192 ||
[Analyze grammar]

paritaḥ pālikādīnāṃ pratirātraṃ pṛthak pṛthak |
dadyāddivā rajanyāṃ vā baliṃ kāladvayepi bā || 193 ||
[Analyze grammar]

prātaḥ karmadine dadyādbaliṃ deśikasattamaḥ |
yadā coptāni bījāni tadāprabhṛti nityaśaḥ || 194 ||
[Analyze grammar]

na kaścit praviśet tatra na spṛśedvā kathaṃcana |
ācārya eva praviśet tacchiṣyo vā samāhitaḥ || 195 ||
[Analyze grammar]

ucchiṣṭādīni sarvāṇi dūrataḥ parivarjayet |
adatvā tu baliṃ kāṃcinna kuryāt pālikākriyām || 196 ||
[Analyze grammar]

haridrāvāribhiḥ siñcedaṅkurāṇyabhivṛddhaye |
aṃkurān śyāmalān raktān kṛṣṇān tirvyaggatāṃstathā || 197 ||
[Analyze grammar]

aprarūḍhān muniśreṣṭha varjayettu prayatnataḥ |
śyāmeṣu dravyanāśaḥ syādrakteṣu kalaho bhavet || 198 ||
[Analyze grammar]

kṛṣṇeṣu mānasī pīḍā rogī tiryaggateṣu ca |
aprarūḍheṣu maraṇaṃ bhavet tatra na saṃśayaḥ || 199 ||
[Analyze grammar]

śubhaṃ pīteṣu śukleṣu ṛjuṣvūrdhvagateṣvapi |
sarvasaṃpatsamṛddhiśca kartuḥ kārayiturbhavet || 200 ||
[Analyze grammar]

karmārthamahkurāṇyādau yaḥ samāropayedaguruḥ |
sa eva karma kārtsnyena kuryāt prājñopi netaraḥ || 201 ||
[Analyze grammar]

anujñayā vā tatputraḥ śiṣyo vā tat samāpayet |
evaṃ sarveṣu yāgeṣu aṅkurāropaṇaṃ bhavet || 202 ||
[Analyze grammar]

deśaṃ kālaṃ yathā vittaṃ jñātvā svādhīnatāṃ tathā |
uktaṃ sarvaṃ samabhyūhya kuryāt karma pradhānakam || 203 ||
[Analyze grammar]

evaṃ kṛtvāṃkurāropaṃ dhvajārthaṃ paṭamāharet |
yathāvittānusāreṇa krītaṃ vā'bhinavaṃ śubhaṃ || 204 ||
[Analyze grammar]

dukūlapaṭṭaṃ devāṅgaṃ citrakṣaumamathāpi vā |
atha kārpāsikaṃ vāpi nīlaromādivarjitam || 205 ||
[Analyze grammar]

sulakṣaṇaṃ dṛḍhaṃ snigdhaṃ hastamānamihocyate |
śiṣyadeśikakartṛsthairhastairmānaṃ prakalpayet || 206 ||
[Analyze grammar]

ādyaṃ dvādaśahastaṃ syāt daśahastaṃ tu madhyamam |
adhamaṃ cāṣṭahastaṃ syāt vistāraṃ ca catuṣkaram || 207 ||
[Analyze grammar]

uttamaṃ syāt trihastaṃ tu madhyamardhādhikaṃ bhavet |
trihastamadhamaṃ viddhi tatrādye dvijasattama || 208 ||
[Analyze grammar]

dvihastaṃ śikharārthaṃ tu kalpayeddeśikottamaḥ |
tadvat puñchaṃ prakurvīṃta adhobhāge dhvajasya tu || 209 ||
[Analyze grammar]

madhyataḥsaptahastena lekhayedvinatāsutam |
śirodaṇḍaniveśārthaṃ hastārdhaṃ parikīrtitam || 210 ||
[Analyze grammar]

pādadaṇḍaniveśārthaṃ tadvanmānaṃ bhaveddvija |
madhyamasyātha vakṣyāmi samāsādavadhāraya || 211 ||
[Analyze grammar]

hastamardhādikaṃ vipra saṃyuktaṃ tribhiraṃgulaiḥ |
kalpayecchikharārthaṃ tu tadvat pucchaṃ prakīrtitam || 212 ||
[Analyze grammar]

madhyato hastaṣaṭkeṇa garuḍaṃ tu samālikhet |
daṇḍadvayaniveśārthaṃ śeṣaṃ tu parikalpayet || 213 ||
[Analyze grammar]

adhamasyātha vakṣyāmi paṭasya munipuṃgava |
pādādhikena hastena śikharaṃ syāt tathā bhavet || 214 ||
[Analyze grammar]

adhaḥ pucchaṃ tu hastārthe daṇḍadvayaniveśanam |
madhyataḥ pañcahastena vainateyaṃ samālikhet || 215 ||
[Analyze grammar]

bhūyo vidhyantaraṃ vakṣye vibhavecchānusārataḥ |
ādyaṃ tripañcahastaṃ syānmadhyamaṃ tu trayodaśam || 216 ||
[Analyze grammar]

ekādaśakarāyāmamadhamaṃ parikīrtitam |
ardhādhikaṃ caturhastaṃ vistāraṃ cottamaṃ bhavet || 217 ||
[Analyze grammar]

pādādhikaṃ madhyamaṃ syādadhamaṃ pādahīnakam |
pādādhikaṃ dvihastaṃ tu uttame śikharārthataḥ || 218 ||
[Analyze grammar]

tadvat pucchaṃ tu hastena daṇḍadvayaniveśanam |
madyataścāṣṭabhirhastairgaruḍaṃ tu samālikhet || 219 ||
[Analyze grammar]

madhyame śikharaṃ hastayugmaṃ pucchamadhastathā |
daṇḍadvayaniveśārthaṃ aṣṭāṃśonena hastataḥ || 220 ||
[Analyze grammar]

tryaṃgulottarasaptārdhairhastairgaruḍamālikhet |
adhamaṃ tvatha vakṣyāmi pādonāttu karadvayāt || 221 ||
[Analyze grammar]

śikharaṃ syāttathā pucchaṃ pādonena kareṇa tu |
daṇḍadvayaniveśaḥ syāt pādonakarasaptake || 222 ||
[Analyze grammar]

garuḍaṃ tu likhedvidvān bhūyo vidhyantaraṃ śrṛṇu |
uttamaṃ navahastaṃ tu saptahastaṃ tu madhyamam || 223 ||
[Analyze grammar]

athamaṃ pañcahastaṃ tu trividhaḥ paṭha ucyate |
tadardhaṃ caiva vistāraṃ tadardhaṃ śikharaṃ bhavet || 224 ||
[Analyze grammar]

tatsamaṃ pucchamapyuktaṃ karṇapucchaṃ tathaiva ca |
mūlabiṃbasamāyāmaṃ dvārāyāmamathāpi vā || 225 ||
[Analyze grammar]

āyāmārdhena vistīrṇaṃ pādena kṛtaśekharam |
śikhareṇa samaṃ pucchaṃ tadardhaṃ karṇapucchakam || 226 ||
[Analyze grammar]

pakṣadvayepi pūrvokte karṇapucchena kalpayet |
bālākhyadhvajavastraṃ tu paṭākhyaparisammitam || 227 ||
[Analyze grammar]

vistāraṃ paṭatulyaṃ tu pūrvavacchikharaṃ bhavet |
nirṇejitaṃ khalīyuktaṃ śoṣitaṃ lakṣaṇānvitam || 228 ||
[Analyze grammar]

paṭaṃ vicitrayedvidvān śilpinā kuśalena vai |
cchatraṃ tu śikhare kuryāt pārśvayoḥ śvetacāmare || 229 ||
[Analyze grammar]

adho'nekadalaṃ pajhaṃ tadadhaḥ pūrṇakumbhakam |
kumbhasya pārśve vilikhet sāṃkuraṃ pālikāgaṇam || 230 ||
[Analyze grammar]

dīpau suśobhanau kuryāt pālikānāṃ tu pārśvayoḥ |
dhvajaṃ tu garuḍākāraṃ ekamūrtestu sattama || 231 ||
[Analyze grammar]

satyaḥ suparṇo garuḍastārkṣyaśca caturātmanaḥ |
pañcamūrtestu catvāro vihageśvarasaṃyutāḥ || 232 ||
[Analyze grammar]

suparṇatālamakaraṛśyā vā caturātmanaḥ |
tata ūrdhvaṃ tu sarveṣāṃ vyūhānāṃ garuḍo dhvajaḥ || 233 ||
[Analyze grammar]

paṭamadhye tu garuḍaṃ dvibhujaṃ vidhṛtāñjalim |
puṣpāṃjalipuṭaṃ vātha suvarṇācalasannibham || 234 ||
[Analyze grammar]

gagane gamanāraṃbhapakṣavikṣepaṇānvitam |
kuñcito vāmapādastu dakṣiṇaḥ pṛṣṭhataḥ sthitaḥ || 235 ||
[Analyze grammar]

kiṃcidāyatavṛttākṣaṃ nīladīrghāgranāsikam |
atīva śāntaveṣaṃ tu tathā prahasitānanam || 236 ||
[Analyze grammar]

bālacandrasamākāradaṃṣṭrādvayavirājitam |
kuṭilabhrakuṭībhaṃgaṃ bhaṃgurālakaśobhitam || 237 ||
[Analyze grammar]

kambugrīvaṃ bṛhadbāhuṃ pīnāṃsaṃ dṛḍhavakṣasam |
pṛthūdaraṃ nimnanābiṃ romarājivirājitam || 238 ||
[Analyze grammar]

suvṛttakanakastambhapīvaro rudvayānvitam |
hemaraṃbhāsamākārajaṃghākrāntapadadbayam || 239 ||
[Analyze grammar]

karaṇḍamakuṭākrāntapuṣpāpīḍavirājitam |
vṛttavaipulyamānena locane pajhapatravat || 240 ||
[Analyze grammar]

bhrūyugmaṃ nārasiṃhoktaṃ ghrāṇāgraṃ śukatuṇḍavat |
siṃhavanmadhyadeśastu tadvaṃśaṃ gajapṛṣṭhavat || 241 ||
[Analyze grammar]

tadevaṃ daivadairghyeṇa vistṛtaṃ haṃsapakṣavat |
svapakṣamānāddviguṇaṃ tatpucchaṃ śataśākhinam || 242 ||
[Analyze grammar]

sarveṣāṃ viddhi sāmānyaṃ viśeṣākhyamathocyate |
makuṭādisapādāntaṃ nānāratnena śobhitam || 243 ||
[Analyze grammar]

hārakeyūrakaṭakabrahnasūtravibhūṣitam |
pralaṃbakarṇapāśāntaviśrāntaśubhakuṇḍalam || 244 ||
[Analyze grammar]

lalāṭatilakopetaṃ puṣpakarṇāvataṃsakam |
ratnāṃgulīyakopetaṃ śiṃjinīraṃñjitāṃghrikam || 245 ||
[Analyze grammar]

anyairābharaṇairdivyairbhūṣitaṃ sarpabhūṣaṇam |
nīlāṃbaradharaṃ nīlavāravāṇavirājitam || 246 ||
[Analyze grammar]

phullaraktotphaladalasragbhirmaṇḍitakandharam |
tathāvicitrakusumasragbhiranyābhirujjvalam || 247 ||
[Analyze grammar]

ananto vāmakaṭako yajñasūtraṃ tu vāsukiḥ |
takṣakaḥ kaṭisūtraṃ tu hāraḥ kārkoṭakastathā || 248 ||
[Analyze grammar]

pajho pakṣiṇakarṇe tu mahāpajhastu vāmataḥ |
śaṃkhaḥ śiraḥ pradeśe tu gulikaca bhūjāntare || 249 ||
[Analyze grammar]

etairaṣṭoragairādyairbhūṣitaṃ bhujagottamaiḥ |
anantaḥ śuklavarṇābhaḥ raktavarṇastu vāsukiḥ || 250 ||
[Analyze grammar]

takṣakaḥ pītavarṇaābho dhūmraḥ kārkoṭakastathā |
śaṃkhastuhinavarṇābho gulikastvalisannibhaḥ || 251 ||
[Analyze grammar]

pajhaḥ pajhasamānābho mahāpajhastu piṃgalaḥ |
pañcavarṇairlikhedevaṃ devaṃ pañcāyudhaṃ tathā || 252 ||
[Analyze grammar]

cakraṃ khaṅgaṃ śaraṃ caiva śaṃkhaṃ śārṅgaṃ gadāṃ kramāt |
paṭordhve hayubhaye pārśve vilikhecca yathāvidhi || 253 ||
[Analyze grammar]

tadadho dakṣiṇe bhāge vahvimaṇḍalamālikhet |
tadvallikhedvāmabhāge svastikaṃ lakṣaṇānvitam || 254 ||
[Analyze grammar]

lepayet paṭaśeṣaṃ tu śyāmalenāsitena vā |
vicitrapuṣpasaṃyuktapatravallīsamanvitam || 255 ||
[Analyze grammar]

evaṃ śilpivareṇaiva kārayeddeśikottamaḥ |
śūdreṇa vā dvijaśreṣṭha dīkṣitena yathāvidhi || 256 ||
[Analyze grammar]

kulālenāthavā mantrī kārayet kuśalena ca |
sāmānyalakṣaṇaṃ hyetat kīrtitaṃ dvijasattama || 257 ||
[Analyze grammar]

aṅgulādivibhāgena viśeṣaṇavadhāraya |
aṣṭādhikaśataikāṃśādyadbiṃbeṃ'gulamīritam || 258 ||
[Analyze grammar]

tatraiva mūlabiṃbotthairaṅgulaiḥ parikalpayet |
tadvāhanasya mānaṃ tu vibhāgamavadhāraya || 259 ||
[Analyze grammar]

tasya biṃbasamutthena tālena mukhamaṇḍalam |
dvyaṃgulaṃ tu lalāṭordhvaṃ jaṭābandho dvilocanam || 260 ||
[Analyze grammar]

dvyaṃgulenonnataṃ kaṇṭhaṃ uraḥ pañcāṃgulaṃ smṛtam |
aṣṭāṃgulaṃ tadudaraṃ kaṭiḥ pañcāṃgulonnatā || 261 ||
[Analyze grammar]

navāṃgulonnatāvūrū jānunī dvyaṃgule smṛte |
aṣṭāṃgulocchrite jaṃdhe dvyaṃgule pādapiṇḍike || 262 ||
[Analyze grammar]

śamamekaṃ kalāhīnaṃ tadgrīvāyāsca veṣṭanam |
biṃbatulyā parijñeyā sarvadāsyāṃgavistṛtiḥ || 263 ||
[Analyze grammar]

dviṣaḍbhāgādikaṃ viddhi veṣṭanaṃ hyudarasya vā |
paridhiḥ kaṭideśasya caturṇetrādhikastu vai || 264 ||
[Analyze grammar]

biṃboktasadṛśaṃ biddhi tadūrvomūlaveṣṭanam |
tadeva jaṃghāmadhyasya jaṃghānatsya tadeva hi || 265 ||
[Analyze grammar]

pādaḥ pañcakalāyāmaścaturaṃgulavistṛtaḥ |
tryaṃgulaṃ pārṇṇideśāccāpyaṃguṣṭhau ca kalāsamau || 266 ||
[Analyze grammar]

vijñeyāstvaṃghridairghyā yavonāṃgulayaḥ kramāt |
nābhirandhraṃ suvistīrṇaṃ dvyardhalocanavistṛtam || 267 ||
[Analyze grammar]

tadvāhumastakaṃ viddhi ucchrāyeṇa dvilocanam |
bhujopabhujayugmaṃ yat taddvitālasamaṃ smṛtam || 268 ||
[Analyze grammar]

madhyamāṃguliparyantaṃ maṇibandhānnavāṃgulam |
trikalaḥ pāṇivistārastannakhā niśitonnatāḥ || 269 ||
[Analyze grammar]

kalārdhenādhikaṃ bāhostadardhaṃ bāhuveṣṭanam |
biṃboktāṃśadvayenaiva stanabhūrlocanena tu || 270 ||
[Analyze grammar]

vṛttavaipulyamānena locane pajhapatravat |
bhrūyugmaṃ nārasiṃhoktaṃ ghrāṇāgraṃ śukacañcuvat || 271 ||
[Analyze grammar]

kalārdhamānadīrdhaṃ ca tadvaṃśaṃ gajapṛṣṭhavat |
svāyāmadīrdhaṃ tatpakṣayugalaṃ kukṣideśagam || 272 ||
[Analyze grammar]

tadeva dairghyādardhena vistṛtaṃ haṃsapakṣavat |
svapakṣamānāddviguṇaṃ tatpucchaṃ śataśākhinaḥ || 273 ||
[Analyze grammar]

sapakṣamevamāyāmaṃ sātyaṃ tvavayabānvitam |
sarveṣāṃ viddhi sāmānyaṃ viśeṣākhyamathocyate || 274 ||
[Analyze grammar]

ūru dvayānnayeddhrāsamaṅgulānāṃ trayaṃ tathā |
jaṃghākāṇḍocchriteḥ kuryājjaṅghābhyāṃ cātra veṣṭanam || 275 ||
[Analyze grammar]

biṃbākhyamaṇibandhasya samaṃ mūlānmahāmate |
jaṃghādeśāttadardena saha cārdhāṅgulena tu || 276 ||
[Analyze grammar]

pāde jālaṃ parijñeyaṃ vistāreṇa ṣaḍaṃgulam |
śeṣaṃ satyodittaṃ sarvaṃ sarveṣāṃ viddhi sarvadā || 277 ||
[Analyze grammar]

kintu pādotthitau pakṣau dairghyāttaddalavistṛtau |
eṣāṃ coḍḍīyamānānāṃ sāyāmā pakṣavistṛtiḥ || 278 ||
[Analyze grammar]

pañcānāṃ ca parijñeyā sthitānāmardhalakṣaṇā |
paṭe tu likhyamāne tu pakṣadairghyaṃ tu pārśvayoḥ || 279 ||
[Analyze grammar]

yāvat paṭasamāptiḥ syāt pakṣāstvagrasamanvitāḥ |
saṃkhyātāḥ saṃkhyayā vipra pacca saptādyayugmayā || 280 ||
[Analyze grammar]

yadvā biṃboktamārgeṇa aṣṭottaraśatāṃgulaiḥ |
satyādīnāṃ tu paccānāṃ aṃgapratyaṃgakalpanā || 281 ||
[Analyze grammar]

yadvā madhyāṃgulairmadhyaparvadairdhyasamutthitaiḥ |
deśikīyairaṃgulaistu sanairaṣṭābhireva ca || 282 ||
[Analyze grammar]

satyādīnāṃ tu pañcānāṃ mānaṃ kuryāttu deśikaḥ |
mūlabiṃbasya bāhvanto nābhyanto vā taducchrayaḥ || 283 ||
[Analyze grammar]

mānametattu kathitamunmānamavadhāraya |
garuḍasya paṭasthasya satyādīnāṃ tathā yadā || 284 ||
[Analyze grammar]

madyamāṃgulamadyasthadīrghaparveṇa kalpayet |
deśikhīyena mānaṃ tu aṣṭottaraśatāṃgu laiḥ || 285 ||
[Analyze grammar]

śiraḥprabhṛti pādāntaṃ tadāconmānamucyate |
aṃgulatritayaṃ mūrghni mukhaṃ ṣaḍgolakaṃ bhavet || 286 ||
[Analyze grammar]

kaṇṭhaṃ tryaṃgulamānaṃ syāt tadadho dvādaśāṃgulam |
stanāntaraṃ samārabhya nābhyantaṃ ṣaṭkalaṃ bhavet || 287 ||
[Analyze grammar]

tadadhaḥ kaṭiparyantaṃ bhavedaṃgulapañcakam |
tadadho yoniparyantaṃ aṃgulānāṃ ca saptakam || 288 ||
[Analyze grammar]

jānvantaṃ dvādaśakalaṃ tryaṃgulaṃ jānumaṇḍalam |
tadadho gulphakāntaṃ tu bhaveddvādaśagolakam || 289 ||
[Analyze grammar]

tryaṃgulaṃ gulphamānaṃ syāt pramāṇaṃ kramataḥ śrṛṇu |
mukhabhāge |़kṣisūtrāntaṃ upariṣṭāddvigolakam || 290 ||
[Analyze grammar]

tathā nāsāpuṭāntaṃ ca cibukāntaṃ tathaiva ca |
ṣaṭkalaḥ karṇasūtrāntaṃ madhyato mukhavistaraḥ || 291 ||
[Analyze grammar]

navāṃgulo hyadhobhāge lalāṭāṃśe daśāṃguliḥ |
keśabhrūrekhayormadhyamekāṃgulamidaṃ bhavet || 292 ||
[Analyze grammar]

akṣibhruvorantaraṃ syāt sapādāṃgulivistaram |
netrāyāmastu pādonamaṃgulatritayaṃ bhavet || 293 ||
[Analyze grammar]

tadvistārastu pādonamaṃgulidvitayaṃ bhavet |
ekāṃgulaṃ tārakaṃ syānnāsāyā mūlavistaraḥ || 294 ||
[Analyze grammar]

dvyaṃgulaṃ madhyataḥ sāṃśaṃ tat tryaṃgulamadho bhavet |
tadagrāyāma ekaḥ syāt tadardhaṃ vistṛtirbhavet || 295 ||
[Analyze grammar]

āsyāyāmo dvigolaḥ syāt tadvistāroṃ'gulo bhavet |
sādharoṣṭhaṃ tadoṣṭhaṃ syādvyāyāmo dvyaṃgulaṃ bhavet || 296 ||
[Analyze grammar]

sapādo daṃṣṭrayormaghye tayorāyāma īritaḥ |
sapādamaṃgulaṃ vipra vistārothāṃgulo bhavet || 297 ||
[Analyze grammar]

mūladeśe tayoragrau śitau candradalāgravat |
paṃcāṃgulaṃ kaṇṭhadairghyaṃ vistāro golakaṃ bhavet || 298 ||
[Analyze grammar]

paḍaṃgulaṃ pādadairtryaṃ karṇaādhāraścatuṣkalaḥ |
sārdhāṃgulaḥ syāttadadhovakṣaḥ pīṭhordhvadeśataḥ || 299 ||
[Analyze grammar]

aṣṭādaśakalastāro bāhuvyāsāvadhi dvija |
tadadhaḥ kakṣaparyantaṃ tāro dvādaśagolakaḥ || 300 ||
[Analyze grammar]

tadadhobhāgavistāraḥ sāṃgulaṃ navagolakam |
udarasya tu vistāra ekaviṃśāṃgulo bhavet || 301 ||
[Analyze grammar]

tatraikāṃgulisannāhaṃ nābhivṛttaṃ suśobhanam |
śroṇībhāgasya vistāraḥ sāṃgulaṃ navagolakam || 302 ||
[Analyze grammar]

ūrumūlasya vistārastrayodaśāṃgulo bhavet |
tanmadhye vistṛtirvipra dvādaśāṃgulasammitā || 303 ||
[Analyze grammar]

saptāṃgulamupasthaṃ syāt trikalā jānuvistṛtiḥ |
adhaḥ pañcāṃgulaṃ sārdhaṃ paddairdhyaṃ saptagolakam || 304 ||
[Analyze grammar]

aṅguṣṭhāgrāvadhiryāvat pārpṇyoḥ prabhṛti tatra tat |
aṅguṣṭhaṃ tryaṃgulaṃ sārdhaṃ anyā aṃgulayaḥ kramāt || 305 ||
[Analyze grammar]

aṅgulāṣṭāṃśahīnāḥ syuḥ aṃguṣṭhasya tu vistṛtiḥ |
sārdhāṃgulā tadanyāsāṃ kramānnyūnā tu pūrvavat || 306 ||
[Analyze grammar]

aṃguṣṭhanakhadairvyaṃ tu sāṃśamekāṅgulaṃ bhavet |
tadvistārastripādaḥ syāt tadanyā hrāsayet kramāt || 307 ||
[Analyze grammar]

kanīyo nakhadairvyaṃ tu yadā cārdhāṃgulaṃ bhavet |
tadvistārastadardhaṃ syādaṃgulīmūladeśataḥ || 308 ||
[Analyze grammar]

caraṇasya tu vistāraḥ sārdhapañcāṃgulo bhavet |
pañca madhye pārṣṇibhāge sārdhaṃ tu caturaṃgulam || 309 ||
[Analyze grammar]

śākhāpārśve taducchrāyastryaṃgulaṃ parikīrtitam |
madhyatastadbhavet sārdhaṃ bhujayoratha tacchṛṇu || 310 ||
[Analyze grammar]

skandhāgrāt kūparāntaṃ ca caturviṃśāṅagulo bhabet |
bhujāyāmosya mūlasya vistāraḥ syāt ṣaḍaṃgulam || 311 ||
[Analyze grammar]

tadadhaḥ pañcakaṃ sārdhaṃ kūrparānnavagolakam |
maṇibandhāvasānaṃ syāddairghyaṃ kūrparavistṛtiḥ || 312 ||
[Analyze grammar]

sārdhaṃ ṣaḍaṅagulaṃ vipra maṇibandhādikaṃ bhavet |
aṃgulatrayavistāraṃ karāgraṃ ṣaṭkalāyatam || 313 ||
[Analyze grammar]

vistāro dvikalaḥ prekto vāme tu dvyaṃgulaṃ bhavet |
dṛśyaṃ tirohitaṃ cānyaddvayaṃ dakṣakare tu vai || 314 ||
[Analyze grammar]

madhyamāṅguladairghyaṃ tu pañcāṃgulavinimitam |
anāmitarjanīnyunaśākhānāṃ tu krameṇa tu || 315 ||
[Analyze grammar]

ardhārdhāṅagulahīnaṃ syādaṃgulaṃ madhyamārdhakam |
madhyamāṅaṣṭhayostāraḥ sārdhamekāṅlaṃ bhavet || 316 ||
[Analyze grammar]

tarjanyanāmayorekaṃ kanīyasyāstripādakam |
sārdhāṃgulaṃ nakhāyāmaṃ tadardhaṃ vistṛtirbhadet || 317 ||
[Analyze grammar]

makuṭasyocchrayo vipra bhavedaṣṭādaśāṃgulaḥ |
tanmūlavistṛtirvipra ṣoḍaśāṃgulasammitā || 318 ||
[Analyze grammar]

ṣṭakalā madhyato jñeyā agratastrikalā bhavet |
śikhāmaṇeḥ samucchrāyaṃ kalpayet sārdhamaṅlam || 319 ||
[Analyze grammar]

vistāraḥ syāt sapādastatpakṣayāṇaṃ tritālakam |
yadvā paṭāvasānaṃ syādyathāśobhānurūpataḥ || 320 ||
[Analyze grammar]

ekaikapakṣatistāraṃ tryaṃgulaṃ tryaṃgulaṃ bhavet |
nāgānāmāsyadairghyaṃ tu sādhamekāṅgulaṃ bhavet || 321 ||
[Analyze grammar]

tadvistāroṅagulaṃ vipra tatsaroṅagulavistṛtiḥ |
dvyaṃgulaṃ tadadhastāt syāt vālamardhāṃgulaṃ tathā || 322 ||
[Analyze grammar]

yathā krameṇa hīnaḥ syānnāgānāṃ bhogavistaraḥ |
anantasya pradhānasya dairghyaṃ dvyaṃgulasammitam || 323 ||
[Analyze grammar]

tattāraḥ sārdhamekaṃ syāddvayaṃ tadgalavistaraḥ |
tadadho dvitayaṃ sārdhaṃ śīrṣāṇītaranāgavat || 324 ||
[Analyze grammar]

vālāgramekavistāraṃ yathā syāt kalpayet tathā |
nāgānā bhogadaighyasya mānaṃ kuryādyathāruci || 325 ||
[Analyze grammar]

dairghyaṃ viṣṭarapajhasya pañcāśaccaturaṃgulam |
ṣaḍgolakastadvistāraḥ karṇikāyāḥ samāyatiḥ || 326 ||
[Analyze grammar]

ekaviṃśat kalāḥproktāstadvistārastrigolakaḥ |
anyacca vainateyasya mānaṃ yadyat prakalpitam || 327 ||
[Analyze grammar]

susamaṃ yadvibhaktavyamaṣṭottaraśatāṃgulam |
prāgvat tadaṃgulaṃ kṛtvā unmānādyaṃ prakalpayet || 328 ||
[Analyze grammar]

tadaṃgulānusāreṇa nāgādyaṃ cāpi kalpayet |
ādyapakṣe tu nāgādyaṃ kuryādādyānusārataḥ || 329 ||
[Analyze grammar]

pañcāṃgabhūṣaṇāyuktaṃ vastrasraggandhavāsitam |
evaṃ sarvaṃ samāpādya deśikaḥsusamāhitaḥ || 330 ||
[Analyze grammar]

dhvajārohaṇanakṣatrāt pūrvedyuśca niśāmukhe |
prayāyāt karmaśālāṃ ca sahito mūrtidhārakaiḥ || 331 ||
[Analyze grammar]

likhitaṃ paṭamālokya lakṣaṇaṃ suparīkṣya ca |
śaṃkhadundubhinirghoṣaiḥ kāhaladhvanibhistathā || 332 ||
[Analyze grammar]

gītaiśca vividhai ramyaiḥ śrutighoṣaiḥ pṛthagvidhaiḥ |
sahadhvajapaṭaṃ tasmādānayenmukhamaṇṭape || 333 ||
[Analyze grammar]

praviśyābhyantaraṃ mūlaviṃbasthaṃ parameśvaram |
abhivādyārghyagandhādyaiḥ pūjeyat puṣpadhūpakaiḥ || 334 ||
[Analyze grammar]

visṛjya śilpinaṃ paścāt saṃprokṣyārdhyāṃbhasā paṭam |
siddhārthakānvitaiḥ puṣpaiḥ tāḍayedastramantritaiḥ || 335 ||
[Analyze grammar]

darśayeddevadevasya sammukhaṃ sādhakottamaḥ |
dahanāpyāyanaṃ kuryāt vidhidṛṣṭena karmaṇā || 326 ||
[Analyze grammar]

bhūyordhyagandhapuṣpādyaiḥ prapūjya parameśvaram |
giroccayā tvimaṃ mantraṃ baddhāṃjalikaraḥ paṭhet || 337 ||
[Analyze grammar]

bhagavan puṇḍarīkākṣa sarveśvara jaganmaya |
tvayā yathā tu kathitaṃ tathā kartuṃ na śakyate || 338 ||
[Analyze grammar]

asvātantryādasāmarthyāt śraddhādīnāmabhāvataḥ |
tasmānmānādisarveṣāṃ nyūnādhikyopaśāntaye || 339 ||
[Analyze grammar]

samālokaya netrāmyāṃ śītalābhyāṃ paṭasthitam |
sarvadoṣāpahāribhyāṃ vainateyaṃ prasīda om || 340 ||
[Analyze grammar]

dīkṣitānāṃ tato vipra haste datvā tu taṃ paṭam |
catuḥ pradakṣiṇīkṛtya tena sārdhaṃ tu deśikaḥ || 341 ||
[Analyze grammar]

prathamāvaraṇe vāpi dvitīyāvaraṇepi vā |
praviśedyajamānena prāsādāgrasthamaṇḍapam || 342 ||
[Analyze grammar]

tatra nyastvā bhadraphīṭhaṃ tadūrdhve śālitaṇḍulaiḥ |
vediṃ kṛtvā tu tatpṛṣṭhe bhadrākhyaṃ maṇḍalaṃ likhet || 343 ||
[Analyze grammar]

vibhave sati vastraṃ tu samāstīrya tadūrdhvataḥ |
tilarāśiṃ samutkīrya tanmadhye svastikaṃ likhet || 344 ||
[Analyze grammar]

tasyopariṣṭāt saṃsthāpya prāsādābhimukhaṃ paṭam |
upaviśyāsane paścādācāryaḥ susamāhitaḥ || 345 ||
[Analyze grammar]

karaśuddhyādi pūrvoktaṃ svadehārcanapaścimam |
sarvaṃ khageśamantreṇa sāṃgena tu samācaret || 346 ||
[Analyze grammar]

dvārsthatoraṇakuṃbhādiyajanaṃ prāgvadācaret |
tataḥ puṇyāhaghoṣaṃ tu kārayet pūrvavaddvija || 347 ||
[Analyze grammar]

garuḍasyāgrataḥ prāgvat kumbhaṃ karakasaṃyutam |
bhāramātropaklṛpte tu dhānyapīṭhe tu vinyaset || 348 ||
[Analyze grammar]

jaladroṇyādikaṃ pātraṃ gandhatoyaiḥ supūritam |
dakṣiṇe karakasyātha viniveśya ca tatra tu || 349 ||
[Analyze grammar]

sadyaśchāyācivasanamācaredgaruḍasya tu |
snapanānāṃ puroktānāṃ pūrvasminnavake dvija || 350 ||
[Analyze grammar]

adhamādhamamārgeṇa snapanaṃ tu samācaret |
agrato vainateyasya vedikopari saṃsthite || 351 ||
[Analyze grammar]

darpaṇe tu tataḥ paścānmuhūrte śobhane guruḥ |
nayanonmīlanaṃ kuryāt prāguktenaiva vartmanā || 352 ||
[Analyze grammar]

sarveṣāmapi sarpāṇāṃ netronmīlanamācaret |
prāgvat saṃśuddhadehastu śilpī prakaṭatāṃ nayet || 353 ||
[Analyze grammar]

sarvaṃ tu pūrvavat kuryānnetrayoḥ pūraṇādikam |
kumbhe ca karake caiva āsanaṃ parikalpya ca || 354 ||
[Analyze grammar]

kumbhe garuḍamāvāhya karake mantramastrapam |
pūjayitvārghyagandhādyaistato dikkalaśāṣṭakaiḥ || 355 ||
[Analyze grammar]

indrādilokapālāṃstu prādakṣiṇyena pūjya ca |
bhittisaṃsecanaṃ kṛtvā bhūyaḥ saṃsthāpya tatra tu || 356 ||
[Analyze grammar]

tato dhvajapaṭe prāgvadāsanaṃ parikalpya ca |
tato garuḍamantraṃ tu sahasrādityabhāsvaram || 357 ||
[Analyze grammar]

sarvarogapraśamanaṃ sarvopadravanāśanam |
sarvasiddhipradaṃ nṝṇāṃ sarvadāridryanāśanam || 358 ||
[Analyze grammar]

hṛdayādrecya viprendra paṭasthagaruḍe nyaset |
sakalīkaraṇaṃ kṛtvā sannidhiṃ ca samācaret || 359 ||
[Analyze grammar]

sannirodhaṃ ca sāmmukhyaṃ mudrābandhaṃ tathaiva ca |
layayāgaṃ bhogayāgaṃ yathāvaddvijasattama || 360 ||
[Analyze grammar]

sarvaṃ garuḍamantreṇa sāṃgena tu samācaret |
kumbhe ca karake caiva paṭe ca kramayogataḥ || 361 ||
[Analyze grammar]

mahatā vibhavenaiva pūjanaṃ tu samācaret |
alaṃkārāsanāntaṃ ca yathoktena krameṇa tu || 362 ||
[Analyze grammar]

kṛtvā saṃpūjanaṃ vipra garuḍasya tataḥ param |
prāsādābhyantare vipra deśikānumatena tu || 363 ||
[Analyze grammar]

anyena guruṇā yadvā sādhakena viśeṣavat |
pūjanaṃ kārayet samyaṅmūlamūrtigatasya ca || 364 ||
[Analyze grammar]

yātrāmūrtigatasyāpi vibhordānāntameva ca |
snapanaṃ garuḍasthasya viśeṣārcanapūrvakam || 365 ||
[Analyze grammar]

tatparaṃ vainateyasya bhojyāsanapurassaraiḥ |
vividhairmadhuparkāntaṃ hṛdyaiḥ sakalamūlakaiḥ || 366 ||
[Analyze grammar]

annairatiprabhūtaiśca tathānyairvividhairapi |
bhogairiṣṭvā japāntaṃ ca pūrvavat kramayogataḥ || 367 ||
[Analyze grammar]

saṃpradānaṃ pṛthak kuryāt kāribhyastu yathāvidhi |
mantrāstrakumbhayordattamācāryebhyo dadet tataḥ || 368 ||
[Analyze grammar]

paṭasthasyāpi naivedyaṃ kiṃcidādāya pātragam |
deśikaḥ svayamādadyād gurvādibhyopi vai dadet || 369 ||
[Analyze grammar]

mūlabiṃbasthitasyāpi yātrābiṃbasthitasya ca |
devasya madhuparkādyairnaivedyaṃ viniveditam || 370 ||
[Analyze grammar]

dāpayeddeśikādibyastato homaṃ samācaret |
kuṇḍaṃ salakṣaṇaṃ kṛtvā prāgbhāge garuḍasya tu || 371 ||
[Analyze grammar]

tatrānalaṃ ca saṃskṛtya āvāhya vihageśvaram |
samidhāṃ saptakaṃ hutvā śāntyarthaṃ tu tilairghṛtaiḥ || 372 ||
[Analyze grammar]

āhutyaṣṭottaraśataṃ hutvā pūrṇāṃ nivedayet |
yadvā naimittike kuṇḍe homaṃ kuryāttu deśikaḥ || 373 ||
[Analyze grammar]

tatastu yajamānāya snānādyaiḥ prayatātmane |
garuhasya paṭasthasya naivedyaṃ yanniveditam || 374 ||
[Analyze grammar]

tatra kiṃcit samādāya datvā vai deśikaḥ svayam |
tattacchiṣṭaṃ tu naivedyaṃ kṛtvā tu kabalaṃ pṛthak || 375 ||
[Analyze grammar]

nārīṇamaprajānāṃ tu narāṇāṃ rogiṇāmapi |
dadyādgaruḍamantraṃ tu dhyāyamānaḥ samāhitaḥ || 376 ||
[Analyze grammar]

prāṅmukhaṃ prāśayitvānnaṃ tattīrthaṃ tvatha pāyayet |
evaṃ kṛtvādhivāsaṃ tu jāgareṇa nayenniśām || 377 ||
[Analyze grammar]

tataḥ prabhāte susnātasvācānto deśikottamaḥ |
nityārcanaṃ vibhoḥ kṛtvā viśeṣayajanaṃ tathā || 378 ||
[Analyze grammar]

vainateyaṃ tato'bhyarcya kumbhapūrvaṃ yathāvidhi |
mahāhavirnivedyātha homaṃ kṛtvā tu pūrvavat || 379 ||
[Analyze grammar]

tataścaturthāvaraṇe antarā gopurasya tu |
caturhastaṃ dvihastaṃ vā dhvajapīṭhaṃ samantataḥ || 380 ||
[Analyze grammar]

sārdhahastocchritaṃ vipra hastocchritamathāpi vā |
śilābhiriṣṭakābhiśca pavkābirvā yathāruci || 381 ||
[Analyze grammar]

khātaṃ kuryāttu tanmadhye yāvadbhūmitalaṃ dvija |
tṛtīyāvaraṇe vāpi balipīṭhādbahirdvija || 382 ||
[Analyze grammar]

dvitīyāvaraṇe vā tadbhavet kālānurūpataḥ |
uttare dhvajapīṭhasya pūrvasyāṃ diśi vā dvija || 383 ||
[Analyze grammar]

śāyayettu dhvajastaṃbhaṃ dhvajayaṣṭisamanvitam |
pūrvāgramuttarāgraṃ vā lakṣaṇāḍhyaṃ suśobhanam || 384 ||
[Analyze grammar]

antassāro bahissāro nissāraśca tridhā bhavet |
caṃpako devadāruśca candanaḥ khadirastathā || 385 ||
[Analyze grammar]

sālavṛkṣaśca bimvaśca kakubhālakau yathā |
ityevamādayo vṛkṣā antassārā udāhṛtāḥ || 386 ||
[Analyze grammar]

kramuko nālikeraśca hintālastāla eva ca |
veṇuścāpi bahissārāḥ praśastā dhvajakarmaṇi || 387 ||
[Analyze grammar]

kiṃśukādyāstu ye vipra nissārāḥ samudāhṛtāḥ |
nissāraṃ varjayet staṃbhaṃ sarvadā dhvajakarmaṇi || 388 ||
[Analyze grammar]

ārdraṃ navaṃ ṛjuṃ snigdhaṃ vakrasphoṭanavarjitam |
ayugmaparvakaṃ śuddhaṃ satvacaṃ susthiraṃ dvija || 389 ||
[Analyze grammar]

grāhayitvā dhvajastambhaṃ śāstradṛṣṭyā parīkṣayet |
aśītitālaṃ mukhyaṃ syānmadhyamaṃ ṣaṣṭitālakam || 390 ||
[Analyze grammar]

pañcāśattālamadhamaṃ pañcatālādhikaṃ tu vai |
madyamottamamuddiṣṭaṃ pañcāśattālasammitam || 391 ||
[Analyze grammar]

pañcatālavihīnaṃ tadbhavenmadhyamamadhyamam |
madhyamādhamamuddiṣṭaṃ dviṃviṃśattālasabhmitam || 392 ||
[Analyze grammar]

saptatriṃśacca tālānāṃ pañcatriṃśattathaiva ca |
dvātriṃśacca trayaṃ vipra adhamottamapūrvakam || 393 ||
[Analyze grammar]

mātrāṃgulavaśenātra pramāṇaparikalpanam |
saṃbhave sati viprendra śatatālaṃ prakalpayet || 394 ||
[Analyze grammar]

anyacca navabhedaṃ tu pramāṇamadhunocyate |
karāṇāṃ pañcaviṃśacca trayoviṃśattathaiva ca || 395 ||
[Analyze grammar]

ekaviṃśacca viṃśacca tadekonaṃ ca sattama |
aṣṭādaśa tatonyacca tathā ṣoḍaśakaṃ dvija || 396 ||
[Analyze grammar]

tripañca ca krameṇaiva navakaṃ parikīrtitam |
mānāṃgulena mānaṃ syāt trividhena yathāvalam || 397 ||
[Analyze grammar]

tadabhāve tu mānaṃ syādatra mātrāṃgulena vā |
prāsādaśikharāgroccaṃ prāsādoccamathāpi vā || 398 ||
[Analyze grammar]

kaṇṭhoccaṃ gopuroccaṃ vā yathāvittānurūpataḥ |
dhvajastaṃbhasya mūlāntu nāhaṃ tu navadhā bhavet || 399 ||
[Analyze grammar]

mūle dvādaśatālaṃ tu navatālaṃ tu saptakam |
tanmadhye ṣaṣṭhatālaṃ tu pañcatālaṃ tathā bhavet || 400 ||
[Analyze grammar]

tadagraṃ pañcatālaṃ tu catustālaṃ dvitālakam |
dvādaśāṃgulamānena nāhamaṣṭāṃgulaṃ bhavet || 401 ||
[Analyze grammar]

caturviṃśaddaśaguṇaṃ snaṃbhanāhana vai dṛḍham |
tridhā vibhajya tat staṃbhaṃ tridhā kṛtvā tṛtīyakam || 402 ||
[Analyze grammar]

adhobhāge hyadhastācca madhyabhāge tu madhyataḥ |
agrato hayūrdhvabhāge tu yajñakāṣṭhavinirmitam || 403 ||
[Analyze grammar]

masūgkatrayaṃ kṛtvā suṣiratrayasaṃyutam |
daṇḍayaṣṭiniveśārthaṃ suvṛttaṃ pārśvayordvija || 404 ||
[Analyze grammar]

phaiṇakāhastamānācca dvinavāṃgulivistṛtāḥ |
mūladeśegradeśe tu caturaṃgulavistṛtāḥ || 405 ||
[Analyze grammar]

dvitālaṃ sārdhatālaṃ tu ekatālaṃ tu vā dvija |
tyaktvā staṃbhāgrato vipra nyasedagramasūrakam || 406 ||
[Analyze grammar]

anyaddvayaṃ samudite sthāne samyaṅniveśya ca |
yadvā staṃbhāgrataḥ prāgvannyasedūrdhvamasūrakam || 407 ||
[Analyze grammar]

adho hastadvayaṃ sārdhaṃ tyaktvā madhyamasūrakam |
tadadhastu tathā tyaktvā nyasedanyamasūrakam || 408 ||
[Analyze grammar]

evaṃ tālatrayaṃ tyaktvā tatastasminniveśayet |
dhvajayaṣṭiṃ dṛḍhāṃ ṛjvīṃ lohayantrasamanvitām || 409 ||
[Analyze grammar]

veṣṭayeddarbhamālābhirdhvajadaṇḍaṃ pradakṣiṇam |
evaṃ kṛtvā dhvajastambhaṃ prokṣayedastravāriṇā || 410 ||
[Analyze grammar]

dhvajapīṭhasthite garte ratnadhānyāni nikṣipet |
deśikastārkṣyamantreṇa tato brāhnaṇasattamaiḥ || 411 ||
[Analyze grammar]

śūdrairvā dīkṣitairvipra devadāsairathāpi vā |
śaṃkhabheryādinirdhoṣagītavāditrasaṃyutam || 412 ||
[Analyze grammar]

sthāpayettu dhvajastaṃbhaṃ tasmin garte ṛjusthitam |
prāsādābhimukhaṃ sthāpya vālukābhiśca pūrayet || 413 ||
[Analyze grammar]

hastipādādibhiḥ kṛtvā sudṛḍhaṃ ca yathā bhavet |
yadvā rajanyāṃ pūrvasyāṃ kṛtvā staṃbhādhivāsanam || 414 ||
[Analyze grammar]

adyatve sthāpayet paścāda gatvā garuḍasannidhim |
rathe vā kuṃjare yāne dhvajamāropya yatnataḥ || 415 ||
[Analyze grammar]

prabhayā citrakusumaiḥ kṛtayā bhūṣayed dhvajam |
vāsovibhūṣaṇaiḥ sragbhirvicitrābhiśca pūjayet || 416 ||
[Analyze grammar]

cchatracāmarapūrvaiśca māyūravyajanaistataḥ |
vicitraistālabantaścai ātapatrairmanoharaiḥ || 417 ||
[Analyze grammar]

ketudaṇḍervicitraiśca dukūlapaṭaśobhitaiḥ |
caturvedamayoddhoṣaiḥ stotraghoṣasamanvitaiḥ || 418 ||
[Analyze grammar]

gītakairvividhairvādyaiḥ śaṃkhakāhalaniḥsvanaiḥ |
bherīmṛdaṅgapūrvāṇāṃ dhoṣairanyaiśca maṃgalaiḥ || 419 ||
[Analyze grammar]

brāhnaṇairdhriyamāṇaiśca sāṃkuraiḥ pālikāgaṇaiḥ |
suveṣagaṇikāsaṃdhaistathā bhaktajanaiḥ saha || 420 ||
[Analyze grammar]

kṣvelitāsphoṭitairyuktaṃ jayaśabdasamanvitam |
prathamāvṛtimārabhya rathyāvaraṇapaścimam || 421 ||
[Analyze grammar]

bhrāmayitvā krameṇaiva sarvāṇyāvaraṇāni ca |
grāmaṃ pradakṣiṇaṃ nītvā grāmamadhye sthito dhvajam || 422 ||
[Analyze grammar]

śrāvayeccaturo vedān setihāsapurāṇakān |
sauparyaṇarmāpa vai sūktaṃ tatra saṃdarśayet punaḥ || 423 ||
[Analyze grammar]

geyaṃ nṛttaṃ ca vādyaṃ ca ātodyaṃ ca caturvidham |
upahārāṃśca mālyādīn tāmbūlān vinivedya ca || 424 ||
[Analyze grammar]

tataḥ praveśayedvipra prāsādaṃ garuḍadhvajam |
aṃkurārpaṇapūrve tu utsave dvijasattama || 425 ||
[Analyze grammar]

garuḍasya paṭasthasya paścādbhāge yathāvidhi |
tadrātrau balisaṃyuktaṃ yātrābiṃbaṃ paribhramet || 426 ||
[Analyze grammar]

sādhanāderasaṃpatteḥ pṛthaṅanetumaśakyataḥ |
tatrāpi sati yogyatve pṛthageva paribhramet || 427 ||
[Analyze grammar]

anyatra kevalaṃ vipra dhjameva nayet sadā |
pattane nagare vāpi balibhramaṇasaṃyutaḥ || 428 ||
[Analyze grammar]

utsavo vihito yatra tatra vai garuḍadhvajam |
bhrāmayeddvitaye tasmin yātrābiṃbasamanvitam || 429 ||
[Analyze grammar]

tanmātrāṇāṃ yogyatāyai pavitrīkaraṇāya ca |
grāme tena ca vai sārdhaṃ bhrāmayedbiṃbamautsavam || 430 ||
[Analyze grammar]

evaṃ pradakṣiṇaṃ nītvā dhāma grāmādikaṃ tathā |
dhvajaṃ tu maṇḍape sthāpya na kṛtaṃ yadi pūrvataḥ || 431 ||
[Analyze grammar]

sthāpanaṃ dhvajadaṇḍasya sthāpayitvā tu tattadā |
prāsādaṃ saṃpraviśyātha yātrābiṃbaṃ viyeṣataḥ || 432 ||
[Analyze grammar]

vicitrairvasanai ramyaiḥ bhūṣaṇairvividhairapi |
mālyaiśca vividhai ramyairalaṃkṛtya tataḥ param || 433 ||
[Analyze grammar]

śibikādau samāropya sarvasādhanasaṃyutam |
Bāsthānamaṇḍape nītvā dhvajapīṭhasya sammukham || 434 ||
[Analyze grammar]

sauvarṇe viṣṭare ramye talpādyaṃgopaśobhite |
vicitreṇa vitānena upariṣṭādvibhūṣite || 435 ||
[Analyze grammar]

sanniveśya tataḥ paścādācāryaḥ susamāhitaḥ |
sādhakādyaiḥ parivṛto hyādāya garuḍadhvajam || 436 ||
[Analyze grammar]

saha śaṃkhaninādādyaiḥ prādakṣiṇyena yogataḥ |
dhvajapīṭhe samānīya staṃbhaṃ prakṣālya sajjalaiḥ || 437 ||
[Analyze grammar]

vibhave sati vastreṇa saṃveṣṭya dhvajadaṇḍakam |
garuḍaṃ pūjayitvā tu puṣpāṃjalipurassaram || 438 ||
[Analyze grammar]

arghyaṃ pādyaṃ tathācāmaṃ gandhaṃ mālyaṃ ca dhūpakam |
apūpān pṛthukāṃścāpi pānakaṃ tarpaṇaṃ tathā || 439 ||
[Analyze grammar]

nālikerajalairyuktamācāmaṃ tadanantaram |
karpūrādisamopetaṃ datvā tāmbūlamuttamam || 440 ||
[Analyze grammar]

tanmudrāṃ darśayitvā tu rajjumādāya vai dṛḍhām |
tribṛtkṛtaistu kārpāsasūtrairatidṛḍhaiḥ kṛtām || 441 ||
[Analyze grammar]

yaṣṭyagrasaṃsthite yantre yojayitvā tayā tataḥ |
dhvajasya śikharaṃ vipra bandhayet sudṛḍhaṃ yathā || 442 ||
[Analyze grammar]

bāladhvajena sahitaṃ ghaṇṭayā ca samanvitam |
puṇyāhaṃ vācayitvā tu saṃprokṣyāstrodakena tu || 443 ||
[Analyze grammar]

mahākumbhasthatoyena saṃprokṣya garuḍaṃ tataḥ |
mahākumbhasthagaruḍaṃ paṭasthe tu niveśayet || 444 ||
[Analyze grammar]

stambhamūle samutkīrya sāstrakumbhajalaṃ tataḥ |
kalaśāṣṭakatoyaṃ ca stambhamūle vinikṣipet || 445 ||
[Analyze grammar]

ācarya mantranyāsaṃ tu puṣpāṃjalipurassaram |
sannidhiṃ sannirodhaṃ ca sāmmukhyaṃ ca samācaret || 446 ||
[Analyze grammar]

asmāddināt samāramya yāvattīrthadināntimam |
sannidhiṃ kuru pakṣīndra rājño janapadasya ca || 447 ||
[Analyze grammar]

grāmasya yajamānasya vaiṣṇavānāṃ viśeṣataḥ |
tuṣṭaye puṣṭaye caiva sarvaśatrujayāya ca || 448 ||
[Analyze grammar]

trprapamṛtyujayārthaṃ ca vihageśa prasīda om |
iti vijñāpya pakṣīndraṃ vikirete kusumāṃjalim || 449 ||
[Analyze grammar]

pūrvāhne vātha madhmāhne muhūrte śobhane guruḥ |
rajjunārohayedvīśaṃ dhvajasthamanucintayan || 450 ||
[Analyze grammar]

rajjuṃ ca bandhayet staṃbhe prādakṣiṇyakrameṇa tu |
prāsādābhimukhaṃ stambhe sthāpayedgaruḍadhvajam || 451 ||
[Analyze grammar]

vihageśvarabiṃbaṃ ca stambhāgre yojayenna vā |
sannidhau devadevasya gatvā puṣpāṃjaliṃ kṣipet || 452 ||
[Analyze grammar]

jñānato'jñānato vāpi yathoktaṃ na kṛtaṃ mayā |
tat sarvaṃ pūrṇamevāstu sutṛpto bhava sarvadā || 453 ||
[Analyze grammar]

omacyutakṣa jagannātha mantramūrte janārdana |
rakṣa māṃ puṇḍarīkākṣa kṣamasvāja prasīda om || 454 ||
[Analyze grammar]

iti vijñāpya deveśaṃ yātrāmūrtigataṃ vibhum |
anyatra maṇḍape nītvā viśeṣārcanapūrvakam || 455 ||
[Analyze grammar]

prabhūtānnaṃ nivedyātha sarvaṃ havanapaścimam |
kṛtvā yathākrameṇaiva prāsādaṃ tu praveśayet || 456 ||
[Analyze grammar]

dhvajapīṭhopariṣṭāttu staṃbhamūle prakalpayet |
aṣṭapatraṃ tu kamalaṃ caturāvaraṇānvitam || 457 ||
[Analyze grammar]

sakarṇikaṃ yathā stambhaḥ karṇikāstho virājate |
caturaṃgulavistārāstāvanmānena connatāḥ || 458 ||
[Analyze grammar]

kartavyā mekhalāḥ sarvāścaturaśrā dvijottama |
staṃbhamānaṃ vinā pajhaṃ ṣa़ḍaṃgulasamanvitam || 459 ||
[Analyze grammar]

tāvadvistārasaṃyuktaṃ mekhalopari vinyaset |
pīṭhordhve tu prapāṃ kuryāt catustaṃbhasamanvitām || 460 ||
[Analyze grammar]

yadvā staṃbhāṣṭakopetāṃ ṣoḍaśastaṃbhasaṃyutām |
catustoraṇa saṃyuktāṃ darbhamālāpariṣkṛtām || 461 ||
[Analyze grammar]

bhūṣitāṃ tu patākādyairbāhye yavanikānvitām |
dīpān pradīpayettatra anirvāṇān samantataḥ || 462 ||
[Analyze grammar]

tadvāsarāt samārabhya puṣpayāgādināntimam |
trisandhyamarcanaṃ kuryāt saviśeṣaṃ japāntimam || 463 ||
[Analyze grammar]

utsavārambhadivasāt trisaptadinamācaret |
pūjālopo na kartavyo dviguṇīkṛtya ācaret || 464 ||
[Analyze grammar]

balikāle baliṃ dadyādasyāpi prativāsaram |
pradoṣe samanuprāpte yātrabiṃbagarta vibhum || 465 ||
[Analyze grammar]

alaṃkṛtya yathānyāyaṃ nayedāsthānamaṇṭapam |
bhadrāsane samāropya vibhavena tu pūrvavat || 466 ||
[Analyze grammar]

kṛtvā homāvasānaṃ tu bherītāḍanamācaret |
agratastu vibhoḥ sthāpya bherīṃ vai dhānyaviṣṭare || 467 ||
[Analyze grammar]

tatpūrve śaṃkhanikaraṃ vahnau kāhalasaṃcayam |
yāmye tu maddalaṃ tantrīṃ vaṃśayuktāṃ tu yātudik || 468 ||
[Analyze grammar]

vāruṇyāṃ tu mṛdaṃgaṃ ca ḍuḍḍukasaṃyutam |
vāyavye jhallarīṃ nyasya kāṃsyatālasamanvitām || 469 ||
[Analyze grammar]

paṭahaṃ hrasvapaṭahaṃ some ḍuḍḍukasaṃyutam |
eśānyāṃ ḍuḍḍukāṃ jhallīṃ hastadyaṃṭāsamanvitāt || 470 ||
[Analyze grammar]

teṣāṃ bāhye tu viprendra dakṣiṇe gaṇikājanam |
nyasenmaṃgalagānārthaṃ tatpāśve mantragāyakān || 471 ||
[Analyze grammar]

nartakānagrataḥ sthāpya uttare vandibṛndakān |
sve sve sthāneṣu saṃsthāpya anyān vai vādyakovidān || 472 ||
[Analyze grammar]

evaṃ krameṇa saṃsthāpya saṃbhavānuguṇaṃ dvija |
vāsasā veṣṭayedvāpi bherīṃ vittānurūpataḥ || 473 ||
[Analyze grammar]

śabdavigrahamākāśaṃ bheryāṃ saṃsmṛtya pūjayet |
koṇaṃ taddākṣiṇe sthāpya vāyuṃ tatra supūjayet || 474 ||
[Analyze grammar]

tataḥ pāraśavaṃ snānaṃ darbhapāṇimalaṃkṛtam |
upavītādisaṃyuktaṃ agrataḥsthāpya vīkṣayet || 475 ||
[Analyze grammar]

astreṇa prokṣayet paścādarghyatoyena tatparam |
tenaiva tāḍayedbairīṃ gītanṛttapurassaram || 476 ||
[Analyze grammar]

śaṃkhavādyādi saṃyuktaṃ mathavā deśikaḥ svayam |
muhūrte śobhane prāpte tāḍayitvā tu berikām || 477 ||
[Analyze grammar]

koṇena prathamaṃ dhyāyan hayagrīvaṃ janārdanam |
tristhānādiṣu devānāṃ tridhā vai tena tāḍayet || 478 ||
[Analyze grammar]

tataḥ pāraśavenaiva tāḍayettu yathecchayā |
devatāvāhanīṃ gādhāṃ saṃskṛtāṃ prākṛtāṃ tu vā || 479 ||
[Analyze grammar]

drāmiḍīṃ vā yathecchātastadā saṃśrāvayedvibhum |
tatkāle devatānṛttaṃ tattadgītādisaṃyutam || 480 ||
[Analyze grammar]

darśayeddevadevasya devatānāṃ sutṛptaye |
tatastu devadeveśaṃ garbhagehe praveśayet || 481 ||
[Analyze grammar]

pāyasaṃ droṇamānaṃ tu samādāyātha pātrataḥ |
tathārghyagandhamālyādi dhūpaṃ tāṃbūlameva ca || 482 ||
[Analyze grammar]

prāsādadvāramārabhya bahirdvārāvasānakam |
āvṛtiṣvapi sarvāsu vīthyāvaraṇapaścimam || 483 ||
[Analyze grammar]

baliṃ pradāya vidhinā gītanṛttādisaṃyutam |
tataḥ praviśya grāmaṃ tu pūrvasyāṃ diśi saṃsthitaḥ || 484 ||
[Analyze grammar]

devatāvāhanaṃ kuryāt prāṅmukho deśikaḥ svayam |
tatputrastasya śiṣyo vā svareṇoccatareṇa tu || 485 ||
[Analyze grammar]

āgacchatāmaragaṇāḥ prāgāśāṃ ye'dhiśerate |
virūpāśca surūpāśca saparyāmudyatāmimām || 486 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ kumudasyānuyāyinaḥ |
mahamimamupayāntu prītāstebhyo namo'stu vaḥ || 487 ||
[Analyze grammar]

anena mantreṇāvāhya kumudaṃ sagaṇaṃ tataḥ |
arghyālepanamālyādi dhūpaṃ toyaṃ yathākramam || 488 ||
[Analyze grammar]

pāyasānnaṃ punastoyaṃ tāmbūlaṃ ca pradāpayet |
paścāt saṃtoṣayedramyairmahadbhiḥ śaṅkhajai ravaiḥ || 489 ||
[Analyze grammar]

tadīyatālasaṅgītanṛttaiścāpi tataḥ param |
āgacchatāmaragaṇāḥ ye'gnyāśāmadhiśerate || 490 ||
[Analyze grammar]

bhīmābhīmamukhā raudrāḥ saparyāmudyatāmimām |
gṛhītvā pāntu nastṛptāḥ kumudākṣānuyāninaḥ || 491 ||
[Analyze grammar]

mahamimamupayāntu prītāstebhyo namo'stu vaḥ |
anena kumudākṣaṃ tu samābāhya gaṇādhipam || 492 ||
[Analyze grammar]

prāgvat santoṣayitvā tu tataḥ saṃprāpya yāmyadik |
āgacchata pitṛgaṇāḥ yāmyāśānadhiśerate || 493 ||
[Analyze grammar]

dāruṇā'dāruṇācārāḥ saparyāmudyatāmimām |
gṛhītvā pāntu nastṛptāḥ puṇḍarīkānuyāyinaḥ || 494 ||
[Analyze grammar]

mahamimamupayāntu prītāstebhyo namo'stu vaḥ |
anena puṇḍarīkākhyaṃ samāvāhya gaṇeśvaram || 495 ||
[Analyze grammar]

krameṇa pūjayitvā tu gatvā vai yātudhānadik |
āgacchata yātugaṇāḥ yātvāśāṃ yedhiśerate || 496 ||
[Analyze grammar]

kravyāśinaḥ krūradhiyaḥ saparyāmudyatāmimām |
gṛhītvā pāntu nastṛptā vāmanasyānuyāyinaḥ || 497 ||
[Analyze grammar]

mahamimamupayāntu prītāstebhyo namo'stu vaḥ |
ityāvāhya gaṇeśaṃ tu vāmanaṃ pūjayet kramāt || 498 ||
[Analyze grammar]

vāruṇāśāṃ tato gatvā śaṃkukarṇaṃ gaṇeśvaram |
āgacchatā'hiprathamāḥ pratīcīṃ ye'dhiśerate || 499 ||
[Analyze grammar]

mahadviṣā dandaśūkāḥ saparyāmudyatāmimām |
gṛhītvā pāntu nastṛptāḥ śaṃkukarṇānuyāyinaḥ || 500 ||
[Analyze grammar]

mahamimamupayāntu prītāstebhyo namo'stu vaḥ |
ityāvāhya yajet prāgvat paścāt saṃprāpya vāyudika || 501 ||
[Analyze grammar]

āyāntu gandharvagaṇāḥ vāyvāśāṃ ye'dhiśerate |
sudarśanā bhīmavegāḥ saparyāmudyatāmimām || 502 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ sa rvanetrānuyāyinaḥ |
mahamimamupayātu prītāstebyo namo'stu vaḥ || 503 ||
[Analyze grammar]

anenāvāhya sagaṇaṃ sarvanetraṃ tu toṣayet |
tataḥsomadiśaṃ gatvā sumukhaṃ tu gaṇādhipam || 504 ||
[Analyze grammar]

āgacchata yakṣagaṇāḥ udīcīṃ ye'dhiśerate |
virūpā daṇḍahastāśca saparyāmudyatāmimām || 505 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ sumukhasyānuyāyinaḥ |
mahamimamupayāntu prītāstebhyo namo'stu vaḥ || 506 ||
[Analyze grammar]

iti mantreṇa cāvāhya toṣayet pūrvavartmanā |
tatastvīśadiśaṃ gatvā gaṇeśaṃ supratiṣṭhitam || 507 ||
[Analyze grammar]

āyāntu piśācagaṇāḥ īśāśāṃ ye'dhiśerate |
saśūlāyudhahastāśca saparyāmudyatāmimām || 508 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ supratiṣṭhānuyāyinaḥ |
mahamimamupayāntu prītāstebhyo namo'stu vaḥ || 509 ||
[Analyze grammar]

mantreṇāvāhya saṃpūjya gatvā vai grāmamadhyataḥ |
tatra cāvāhayedūrdhvaṃ pṛśnigarbhaṃ gaṇeśvaram || 510 ||
[Analyze grammar]

āgacchata siddhagaṇāḥ gaganaṃ ye'dhiśerate |
śucimatayaḥ śucayaḥ saparyāmudyatāmimām || 511 ||
[Analyze grammar]

gṛhītvā pāntu nastṛptāḥ pṛśnigarbhānuyāyinaḥ |
mahamimamupayāntu prītāstebhyo namo'stu vaḥ || 512 ||
[Analyze grammar]

āvāhya toṣayitvā tu athastānmānavaṃ tataḥ |
āgacchatādharagaṇāḥ pṛthivīṃ ye'dhiśerate || 513 ||
[Analyze grammar]

bahurūpā bahujñānāḥ saparyāmudyatāmimām |
gṛhītvā pāntu nastṛptā mānavasyānuyāyinaḥ || 514 ||
[Analyze grammar]

mahamimamupayāntu prītāstebhyo namo'stu vaḥ |
āvāhya toṣayet prāgvat kramānnṛttāvasānakam || 515 ||
[Analyze grammar]

tṛptaye sarvabhūtānāṃ baliśeṣaṃ tataḥ kṣipet |
balidāne tu pūrvādivaibasvatadigantimam || 516 ||
[Analyze grammar]

ācāryaḥ prāṅmukhaḥ sthitvā kuryādāvāhanādikam |
yātvādidiktraye kuryāt pūrvoditamudaṅmukhaḥ || 517 ||
[Analyze grammar]

someśadigdvaye grāmamadhyepi prāṅmukho bhavet |
samatālastathābaddhastālo vai bhṛṅgiṇī tathā || 518 ||
[Analyze grammar]

mallatālo maṃgalaśca jayatālastu bhadrakaḥ |
ḍhakkarīsaṃjñitastālo brahnatālastathaiva ca || 519 ||
[Analyze grammar]

anantatāla ityate daśa tālāḥ prakīrtitāḥ |
kumudādigaṇeśānāṃ daśānāṃ kramaśo dvija || 520 ||
[Analyze grammar]

ṣaḍajarṣabhau ca gāndhārau madhyamaḥ pañcamastathā |
dhaivataścaiva niṣado dhaivato madyamastathā || 521 ||
[Analyze grammar]

pañcamaśca krameṇaiva kathitāḥ syurdaśa svarāḥ |
gāndhārarāgaḥ kaulayākhyaḥ kaiśiko naṭṭabhāṣikaḥ || 522 ||
[Analyze grammar]

śrīkāmadaśca tatkeśī dakṣarāgastathaiva ca |
colāpāṇyabhidho rāgau medharāgaśca paścimaḥ || 523 ||
[Analyze grammar]

ityete kumudādīnāṃ daśa rāgāḥ prakīrtitāḥ |
vilāsaṃ sarvatobhadraṃ kheṭakaṃ cakramaṇḍalam || 524 ||
[Analyze grammar]

kāntārakuṭṭimaṃ pṛṣṭhakuṭṭimaṃ kaṭibandhanam |
vāmajānūdhvanattaṃ ca ādimaṃ ca dvayaṃ punaḥ || 525 ||
[Analyze grammar]

ete nṛttaviśeṣāśca kumudānāṃ kramāt smṛtāḥ |
ete hyāvṛtidevānāṃ kramāttālādayaḥ smṛtāḥ || 526 ||
[Analyze grammar]

anyeṣāṃ sarvadevānāṃ tālo bhadraḥ praśasyate |
bhavedgārūḍatālastu pakṣīśasya tu madhyamaḥ || 527 ||
[Analyze grammar]

svaro rāgastu goḍaḥ syānnṛttaṃ vai viṣṇukāntakam |
vighnārerjayatālaṃ syānnṛttaṃ svastikamucyate || 528 ||
[Analyze grammar]

ṛṣabhastu svaraḥ prokto varāṭīrāga eva ca |
bherītāḍanapūrvaṃ tu devatāvāhanaṃ caret || 529 ||
[Analyze grammar]

ghoṣayedgāruḍaṃ tālamantarāle tu vai diśām |
tatkāle deśikendreṇa svayaṃ saṃskṛtagādhayā || 530 ||
[Analyze grammar]

anye caturmukhamukhā āṅūtavyā marudguṇāḥ |
devasyotsavasevārthaṃ tathānye bhagavadgaṇāḥ || 531 ||
[Analyze grammar]

tathānye bhagavadbhaktā janāstatpadavāsinaḥ |
yadvā guroranumatairbhagavadbhaktibṛhitaiḥ || 532 ||
[Analyze grammar]

āhūtavyāstu tairviprairdivyayā gādhayā dvija |
evaṃ grāmaṃ paribhrāmya prāsādaṃ saṃpraviśya tu || 533 ||
[Analyze grammar]

garuḍasthānamāsādya toṣayitvā khagaghvajam |
tālādikaistatastvenaṃ viṣvaksenaṃ tu toṣayet || 534 ||
[Analyze grammar]

devatāvāhanaṃ ye'tra draṣṭukāmāḥ samāhitāḥ |
bherītāḍanaśabdaṃ ca tathā śrṛṇvanti ye janāḥ || 535 ||
[Analyze grammar]

taddeśātte na gaccheyuryāvattīrthadināntimam |
mohena yadi gaccheyuste bhaviṣyanti rogiṇaḥ || 536 ||
[Analyze grammar]

na kuryuste nadītāraṃ na yānaṃ yojanāt param |
yātāścet punarāgasatya garuḍaṃ saṃprapūjya tu || 537 ||
[Analyze grammar]

tīrthayātrāṃ tu saṃsevya te bhaviṣyanti nīrujaḥ |
evaṃ tu dhvajamutthāpya guruḥ paścāt samāhitaḥ || 538 ||
[Analyze grammar]

devānāṃ keśavādīnāṃ mantrairdvādaśabhiḥ kramāt |
dvādaśāhaṃ vrataṃ kuryāt yātrāraṃbhadināditaḥ || 539 ||
[Analyze grammar]

snānārcanādikaṃ kṛtvā pītvā taccaraṇodakam |
kuśodakasamāyuktaṃ japedvai dvādaśākṣaram || 540 ||
[Analyze grammar]

naivedyaprāśanaṃ pūrvaṃ kuryānnaktāśanaṃ dvija |
japeddvādaśanāmāni kramādvācyamanusmaran || 541 ||
[Analyze grammar]

aṃkurāropaṇadinādyāvattu dhvajavāsaram |
dinaṣaṭkena viprendra pratyahaṃ vratamācaret || 542 ||
[Analyze grammar]

dvādaśākṣaramantreṇa kuryādaṃkuravāsare |
dvitīye turyamantreṇa pare suṣuptivācakaiḥ || 543 ||
[Analyze grammar]

svapnamantraiścaturthe tu jāgranmatraistu pañcame |
keśavādiṣu yonīnāṃ mūrtīnāṃ vācakaiḥ paraiḥ || 544 ||
[Analyze grammar]

utsavārambhaṇadinādyāvattīrthadināntimam |
vācakairnavamūrtīṃnāṃ navāhaṃ vratamācaret || 545 ||
[Analyze grammar]

yadvā dviṣaṭkamantreṇa sarvatrāpi vrataṃ caret |
dhvajārthāṃkuranakṣatrādyāvattīrthadināntimam || 546 ||
[Analyze grammar]

evaṃ vratasamāyukta ācāryaḥ kṛtyamācaret |
saṃkalpyotsavamādau tu vratasaṃkalpapūrvakam || 547 ||
[Analyze grammar]

dhvajārthamaṃkurāropaṃ kuryādyo deśikottamaḥ |
kuryāddhvajāvarohāntaṃ sarvaṃ sarma sa eva tu || 548 ||
[Analyze grammar]

prājñopi netaraḥ kuryāt yadi kartā vinaśyati |
mṛte vā vyādhite tasmin tadanujñāmavāpya ca || 549 ||
[Analyze grammar]

nityānuṣṭānalopācca vaidhuryādividūpite |
abhyanujhāṃ gurostasya saṃprāpya vidhipūrvakam || 550 ||
[Analyze grammar]

śeṣaṃ kuryāttu tatputrastacchiṣyo vā samāhitaḥ |
anyo vā yadi vā bhrātā prāyaścittapurassaram || 551 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 16

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: