Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
caturdaśo'dhyāyaḥ |
sanakaḥ |
snapanānāṃ vidhiṃ brahnan samākhyāhi savistaram |
yajhjñānāt sakalāḥ pūrṇāḥ nityanaimittikāḥ kriyāḥ || 1 ||
[Analyze grammar]

śāṇḍilya |
śrṛṇuvatsa mahābuddhe sāvadhānena cetasā |
vidhānaṃ snapanānāṃ tu bahubhedavinirmitam || 2 ||
[Analyze grammar]

prāsādasyāgrataḥ kuryānmaṇḍapaṃ tu tadarthataḥ |
prathamāvaraṇe vāpi dvitīyāvaraṇe'pi vā || 3 ||
[Analyze grammar]

tṛtīyāvaraṇe vāpi caturthe pañcame'thavā |
āgneyyāṃ dakṣiṇasyāṃ vā nairṛtyāṃ paścime tu vā || 4 ||
[Analyze grammar]

vāyavyāmuttarasyāṃ vā aiśānyāṃ vā yathā ruci |
kuryānmānādikaṃ sarvaṃ yāgamaṇḍapavaddvija || 5 ||
[Analyze grammar]

vinā yāgasthalānmadye vediṃ cāpi tadūrdhvataḥ |
adhivāsaśca kumbhānāṃ sthāpanaṃ snapanaṃ tathā || 6 ||
[Analyze grammar]

yujyatevai yathaikasyāṃ tathābhyūhya samācaret |
ācāryāṃścaturo vipra ṣaḍaṣṭau dvādaśāpi vā || 7 ||
[Analyze grammar]

yajamānastu varayecchāstrajñān guruṇā saha |
pravīṇāṃśca bahutve tu tatsaṃkhyāniyatiḥ kṛtā || 8 ||
[Analyze grammar]

teṣāṃ yathoktasaṃkhyānāmabhijñānāmasannidhau |
tādṛśān varayedviprāṃścatustridyekameva vā || 9 ||
[Analyze grammar]

sādhakāṃścaturaḥ ṣaḍvā hyaṣṭau dvādaśa ṣoḍaśa |
varayecchāstrakuśalān pravīṇānuktakarmasu || 10 ||
[Analyze grammar]

evaṃ sarveṣu yāgeṣu nityanaimittikātmasu |
ācāryāṇāṃ sādhakānāṃ saṃkhyāniyama īritaḥ || 11 ||
[Analyze grammar]

saṃkhyāhīnaṃ na gṛṇḍīyādāpadyāpi kadācana |
mohena yadi gṛṇḍīyādbhayaṃ syādrājarāṣṭrayoḥ || 12 ||
[Analyze grammar]

prāṅmukhe maṇḍape bhāge tṛtīye paścime sthite |
madhyasūtraṃ samāśritya snānapīṭhaṃ prakalpayet || 13 ||
[Analyze grammar]

prāggataṃ pratyagāsye tu saumyāsye dakṣiṇāgatam |
tadāsye cottarāsaṃsthaṃ yathā lakṣaṇalakṣitam || 14 ||
[Analyze grammar]

yadā snapanabimbādau bimbe snapanamācaret |
evaṃ tadā prakurvīta maṇḍapaṃ dvijasattama || 15 ||
[Analyze grammar]

mūlabimbe yadā kuryāttadagre maṇḍapaṃ tadā |
tadānīṃ na tu kurvīta snānapīṭhaṃ dvijottama || 16 ||
[Analyze grammar]

saptame pañcame vāpi pūrve snapanavāsare |
tṛtīye vā muniśreṣṭha tasminnahani vā dvija || 17 ||
[Analyze grammar]

aṅkurānarpayitvā tu tataḥ snapanamārabhet |
yadā pūrvadine kuryāt kumbhānāmadhivāsanam || 18 ||
[Analyze grammar]

tadānīṃ pūrvarātrau tu kuryāt kautukabandhanam |
pūrvedyurvighnite paścāttasminnahani vācaret || 19 ||
[Analyze grammar]

yadā karmadine vipra kuryāt kumbhādhivāsanam |
tadānīṃ tu dine tasmin kuryāt kautukabandhanam || 20 ||
[Analyze grammar]

tataḥ prabhāta ācāryaḥ kṛtasnānaḥ prasannadhīḥ |
praviśya maṇḍapaṃ sārdhaṃ paricaryāparairjanaiḥ || 21 ||
[Analyze grammar]

śalākāsahitairdarbhaiḥ sahadevīvimiśritaiḥ |
mārjayet sarvato vipra prāṅmukho vā vāpyudaṅmukhaḥ || 22 ||
[Analyze grammar]

ālepayedgomayena pūrvādīśānapaścimam |
nūtanenāmbareṇaiva gālitena jalena tu || 23 ||
[Analyze grammar]

prokṣayet sarvadigvipra pañcagavyakuśāmbubhiḥ |
eko dvau bahavo vāpi deśikāḥ snapane smṛtāḥ || 24 ||
[Analyze grammar]

navasūtradharāḥ sarve sarvālaṅkārasaṃyutāḥ |
navavastrottarīyāśca soṣṇīṣā gurusambhatāḥ || 25 ||
[Analyze grammar]

niyamasthāstu bahavastathaiva paricārakāḥ |
yadyadyogyaṃ bhavedbrahnan snapane yatra yatra tu || 26 ||
[Analyze grammar]

tat samastaṃ samāhṛtya maṇḍape saṃpraveśya ca |
snapanaṃ prārabhet paścāddeśikaḥ śāstrapāragaḥ || 27 ||
[Analyze grammar]

snapanaṃ dvividhaṃ viddhi parāparavibhedataḥ |
paraṃ tu daśadhā proktaṃ pradhānādivibhedataḥ || 28 ||
[Analyze grammar]

pradhānaṃ prathamaṃ viddhi dvitīyaṃ tu paraṃ smṛtam |
tṛtīyaṃ parasūkṣmaṃ syāt parasthūlaṃ caturthakam || 29 ||
[Analyze grammar]

pañcamaṃ syāt sūkṣmaparaṃ sūkṣmasūkṣmaṃ tu ṣaṣṭhakam |
sūkṣmasthūlaṃ saptamaṃ syāt sthūlaṃ syāt paramaṣṭamam || 30 ||
[Analyze grammar]

sthūlasūkṣmaṃ tu navamaṃ sthūlasthūlaṃ taduttaram |
caturdhā tvaparaṃ viddhi hyekaikaṃ navadhā sthitam || 31 ||
[Analyze grammar]

uttamottamapūrveṇa bhedena dvijasattama |
parāparavibhedānāmeṣāṃ sādhāraṇaṃ sthitam || 32 ||
[Analyze grammar]

anantakalaśaṃ nāmnā snapanaṃ sarvapūrakam |
eṣāṃ pradhānapūrvāṇāṃ sūtrapātapurassaram || 33 ||
[Analyze grammar]

sarvamuddhāraparyantaṃ krameṇa śrṛṇu sattama |
lohajaṃ dārujaṃ vāpi mṛṇmayaṃ vā suśobhanam || 34 ||
[Analyze grammar]

maṇḍapeśānadigbhāge saṃsthāpya jalabhājanam |
vediṃ prakṣālya toyena vastraiḥ saṃveṣṭya nūtanaiḥ || 35 ||
[Analyze grammar]

sūtrapātaṃ tataḥ kuryāt kumbhasaṃkhyānurūpataḥ |
yathoktamānavistīrṇakṣetramaṇḍapamadhyataḥ || 36 ||
[Analyze grammar]

maṇḍapasya tu viprendva prāgbhāgamavalambya vā |
svīkṛtya paścāt prāk pratyak dadyāt sūtracatuṣṭayam || 37 ||
[Analyze grammar]

dakṣiṇottaragaṃ sūtrapañcakaṃ viniveśayet |
evaṃ kṛte bhavantyatra padāni dvādaśa dvija || 38 ||
[Analyze grammar]

ekaikasya tu vistāraṃ tālaṃ prādeśabheva vā |
hastaṃ vā'ratnimātraṃ vā maṇḍapasyānurūpataḥ || 39 ||
[Analyze grammar]

sahattvasya ca kumbhānāmevaṃ sarvatra cordhvataḥ |
piṣṭacūrṇairalaṅkṛtya caturdikṣu samantataḥ || 40 ||
[Analyze grammar]

koṣṭheṣu pīṭhikāṃ kuryāttaṇḍulaivrīhibhistu vā |
tāsāṃ hi pratikoṣṭhaṃ tu kuryādāḍhakasaṃmitaiḥ || 41 ||
[Analyze grammar]

ardhāthikaistribhiḥ praśthairathavā kevalaistribhiḥ |
ardhottareṇa vā vipra kuryāt prasthadvayena vā || 42 ||
[Analyze grammar]

yadvā prasthadvayenaiva prasthenārdhottareṇa vā |
prasthena vā tadardhena tatpādenāthavā dvija || 43 ||
[Analyze grammar]

turyāśrāmathavā vṛttāṃ kṛtvaivaṃ pīṭhikāṃ tataḥ |
sauvarṇā rājatā grāhyāstamrā vā bhedavarjitāḥ || 44 ||
[Analyze grammar]

śrlakṣṇā na suṣirāḥ kumbhā caturviṃśāṅgulonnatāḥ |
vistṛtermadhyatastadvattadgalaṃ tryaṅgulonnatam || 45 ||
[Analyze grammar]

tatamaṅguliṣaṭkena tatrāsyaṃ tryaṅgulaṃ smatam |
mekhalā parito jñeyā tryaṅgulā dvijasattama || 46 ||
[Analyze grammar]

yadvā tadardhamānaṃ tu sarvamucchrāyapūrvakam |
yadvottamottamā vipra droṇamānodapūrakāḥ || 47 ||
[Analyze grammar]

tadaṣṭamāṃśato nyūnāḥ kramāt prasthadvayābadhi |
adhamādhamakumbhāstu prasthamātrodapūrakāḥ || 48 ||
[Analyze grammar]

evaṃ lakṣaṇayuktāstu kāryā vittānurūpataḥ |
cakrādhāroparisthāstu vitatāḥ kamaṭho darāḥ || 49 ||
[Analyze grammar]

pāñcajanyavaligrīvāḥ śatapatramukhānanāḥ |
ūrdhvādhaḥ kaumudīmālāmaṇḍalālaṃkatṛtā dvija || 50 ||
[Analyze grammar]

makārānanaśeṣābhiḥ amṛtāmbuprabāhakāḥ |
nadīsamudra śrīvṛkṣanānāmālyeḥ pariṣkatāḥ || 51 ||
[Analyze grammar]

cakrādhārādhibhiryadvā rahitāḥ satyasaṃbhave |
mṛṇmayā vānukalpe tu bhedaśchidravivarjitāḥ || 52 ||
[Analyze grammar]

pavkavimbaphalākārāḥ kālavṛttairvivarjitāḥ |
na dvitaptāḥ sutaptāśca hyekavarṇāstu susvanāḥ || 53 ||
[Analyze grammar]

saṃgṛhya kṣālayet samyak śuddhatoyaiśca sarvataḥ |
sūtreṇa veṣṭayedyatnādaṅgulāṅgulamantaram || 54 ||
[Analyze grammar]

paścime kalaśasthānāt kalaśānadhivāsayet |
śālibhiḥ sthaṇḍilaṃ kṛtvā kevale sthaṇḍile tu vā || 55 ||
[Analyze grammar]

pūrvāgrānuttarāgrāṃśca kuśāṃstatra paristaret |
tāreṇa tatra kalaśān nyasya puṣpeṇa pūjya ca || 56 ||
[Analyze grammar]

adhomukhāṃstu tāneva nyasya paṅktikrameṇa tu |
kuśānupari saṃstīrya prāṅmukhaṃ parameṣṭhinā || 57 ||
[Analyze grammar]

darbhamudrāṃ pradarśyātha gandhatoyena sarvataḥ |
saṃprokṣya puṃsā viśvena vikiredakṣatāni ca || 58 ||
[Analyze grammar]

nivṛtyā conmukhīkṛtya sarveṇa munipuḍgava |
pṛthaguddhṛtya kalaśān svasthāneṣu kramānnyaset || 59 ||
[Analyze grammar]

kumbhanyāsādi sarvaṃ tu dviṣaṭkārṇena vācaret |
nirīkṣaṇādisaṃśuddhān kṛtvā sahṛdayena tu || 60 ||
[Analyze grammar]

dvādaśākṣaramantreṇa mantrayet tān sakṛt sakṛt |
tenaiva pūjayet paścādarghyasrakacandanādinā || 61 ||
[Analyze grammar]

tadāharaṇohamaṃ tu yathāśakti samācaret |
pūrṇāntamatha saṃpūrya kramāddravyairnibodha tat || 62 ||
[Analyze grammar]

paṅktitraye paścimādi pūrvāntaṃ ca catuścatuḥ |
tatra dakṣiṇadikpaṅktau kalaśe paścime sthite || 63 ||
[Analyze grammar]

dhātrīphalodakaṃ caiva lodhratoyamanantaram |
raktacandanatoyaṃ ca rajanīnīramuttamam || 64 ||
[Analyze grammar]

tatastu madhyapaṅktau tu tathaiva viniveśayet |
granthipallavavāryeva tatastu tagarodakam || 65 ||
[Analyze grammar]

priyaṅguvāri tadanu māṃsījalamataḥ param |
tathaivottarapaṅktau tu bhavedetaccatuṣṭayam || 66 ||
[Analyze grammar]

siddhārthakodakaṃ caiva sarvauṣadhijalaṃ tataḥ |
sarvaratnodakaṃ caiva śuddhodakamataḥ param || 67 ||
[Analyze grammar]

nyaset kūrcaṃ kuśaṃ dārbhamudagraṃ ṣoḍaśāṅgulam |
aṅgulaṃ granthimānaṃ tu mūlaṃ vai dvādaśāṅgulam || 68 ||
[Analyze grammar]

śeṣamagraṃ bijānīyādityetat kūrcalakṣaṇam |
adhavārthāṅgulo granthiragraṃ vai vdyaṅgulaṃ bhavet || 69 ||
[Analyze grammar]

mūlaṃ kuryāttu viprendra dvādaśāṅgulasaṃmitam |
brāhnaṇasya caturdarbhaṃ tridarbhaṃ kṣatriyasya tu || 70 ||
[Analyze grammar]

dvidarbhaṃ tu viśāṃ kurcaṃ strīśūdrāṇāṃ tathā bhavet |
sarveṣāmathavā kūrcaṃ catussaptakṛtaṃ tu vā || 71 ||
[Analyze grammar]

mūlamantreṇa tadanu pūjayed ddvādaśātmanā |
arghyālabhanapuṣpaiśca dhūpena munipuhgava || 72 ||
[Analyze grammar]

apidhāya krameṇaiva vidhānaiḥ sūtraveṣṭitaiḥ |
pratikumbhaṃ tu vasanaiverṣṭayedvibhave sati || 73 ||
[Analyze grammar]

ācchādya navavastreṇa sarvataḥ prāgudaṅmukhaḥ |
pūrvavat pūjayitvā tu tato homaṃ samārabhet || 74 ||
[Analyze grammar]

aṣṭottaraśataṃ hutvā samidādīn pṛthak pṛthak |
pūrṇāhutiṃ tato huttatvā kalaśānabhimantrayet || 75 ||
[Analyze grammar]

mūlamantreṇa sarveṣāṃ mnapanaṃ vihitaṃ dvija |
antarāntarayogena kumbhaiḥ śuddhodapūritaiḥ || 76 ||
[Analyze grammar]

snapanaṃ cārghyadānaṃ ca dravyāṇāṃ tu samācaret |
dravyanyāsakrameṇaiva taduddhāraḥ prakīrtitaḥ || 77 ||
[Analyze grammar]

pradhānametat kathitaṃ dviṣaṭkakalaśātmakam |
sarveṣāṃ kāraṇamidaṃ kāryāṇyanyāni sattama || 78 ||
[Analyze grammar]

ambunā pañcagavyena kṣīreṇa tadanantaram |
dadnā dhṛtena madhunā sarvauṣadhijalena tu || 79 ||
[Analyze grammar]

bījāmbuphalatoyaṃ ca gandhapuṣpāmbunā tataḥ |
hemaratnodakenātha pūritaṃ tu yathākramam || 80 ||
[Analyze grammar]

kalaśānāṃ dviṣaṭkaṃ yat parametadudāthṛtam |
paccagavyadadhikṣīraghṛtamadhvikṣuvāriṇā || 81 ||
[Analyze grammar]

sarvauṣadhīgandharatnaphalapuṣpajalaistathā |
kevalenodakenāpi krameṇa paripūritam || 82 ||
[Analyze grammar]

dviṣaṭkametat kumbhānāṃ parasūkṣmamudāhṛtam |
payodadhighṛtakṣaudraiḥ sarvagandhodakena ca || 83 ||
[Analyze grammar]

sarvauṣadhijalenāpi patrapuṣpaphalāmbubhiḥ |
bījāmbunā hemaratnajalenaikīkṛtena ca || 84 ||
[Analyze grammar]

miśraiḥ puṇyasarittoyaiḥ paripūrṇaṃ krameṇa tu |
parasthūlamimidaṃ viddhi kalaśaṃ dvādaśātmakam || 85 ||
[Analyze grammar]

sūtrapātādikaṃ cānyat tritaye'smin pradhānavat |
pañcadhā bhājite kṣetne bhāgāḥ syuḥ pañcaviṃśatiḥ || 86 ||
[Analyze grammar]

bahiḥ prāgādiyogena kalaśānāṃ dviraṣṭake |
kṣīraṃ dadhi ghṛtaṃ caivamadhuvai rasamaikṣavam || 87 ||
[Analyze grammar]

dhātrīphalādidaśakaṃ sarvauṣadhyantameva hi |
patrodakaṃ tataḥ paścāt tadantaḥ kalaśāṣṭake || 88 ||
[Analyze grammar]

prāgādipuṣpatoyaṃ phalabījodake tvatha |
gandhodakaṃ ca tadanu hemaratnajale tathā || 89 ||
[Analyze grammar]

puṇyatartsarettoyaṃ madye śuddhodakam nyasate |
dravyanyāsakrameṇaiva taduddhāra udāhṛtaḥ || 90 ||
[Analyze grammar]

evaṃ kramād dravyayuktakalaśairdvijasattama |
snapanaṃ pañcaviṃśadbhi retat sūkṣmaparaṃ smṛtam || 91 ||
[Analyze grammar]

pañcaviṃśatikoṣṭhāni kalpayitvā tu pūrvavat |
madhye śuddhodakaṃ nyasya bahirindrādiyogataḥ || 92 ||
[Analyze grammar]

pūrvaṃ kṣīrāmbhasā pūrṇaṃ paraṃ śuddhena vāriṇā |
tṛtīyaṃ ratnatoyena hematoyena cāparam || 93 ||
[Analyze grammar]

gandhasaṃmiśritaṃ cānyat phalapuṣpodakānvitam |
śālibījāmbhasā pūrṇabhaṣṭamaṃ parikīrtitam || 94 ||
[Analyze grammar]

kumbhāṣṭakaṃ tu tadbāhyadigaṣṭakasamāśritam |
dhātrīphalodakaṃ pūrve pathyātoyaṃ tato'pare || 95 ||
[Analyze grammar]

galūcīkṣodamanmasmin vibhītakajalaṃ pare |
kumārīvkathitaṃ toyaṃ vyāghrīsalilameva ca || 96 ||
[Analyze grammar]

nāgarodakamanyasmin tathānyasmin madhūdakam |
vihito'tra samuddhāro dravyanyāsakrameṇa tu || 97 ||
[Analyze grammar]

satyādyaiḥ pañcabhirmantraistribhiḥ siṃhādibhiḥ kramāt |
antarāvaraṇasthānāṃ kalaśānāṃ mahāmate || 98 ||
[Analyze grammar]

ekaikaṃ saptadhāmantrya prāgādau tadbahiḥ sthitān |
kalaśāṃścakramantreṇa hṛdādyenābhimantrayet || 99 ||
[Analyze grammar]

gāyatryāntargatairvipra kalaśaiḥ snāpayet kramāt |
dvitīyāvaraṇasthaistu upacārā hṛdā mune || 100 ||
[Analyze grammar]

kevalenodakenātha astrajaptena secayet |
yadvā prāguditenaiva vartmanā sarvamācaret || 101 ||
[Analyze grammar]

daśabhiḥ saptabhikumbhaiḥ sūkṣmasūkṣmamidaṃ smṛtam |
caturhastaṃ trihastaṃ vā kṣetraṃ sārdhadvihastakam || 102 ||
[Analyze grammar]

dvihastaṃ vā samāpādya tadardhaṃ tu dvidhā bhavet |
ekena karṇikāṃ kuryāddvitayena dviraṣṭakam || 103 ||
[Analyze grammar]

dalānāṃ tu tato brahnan karṇikopari vinyaset |
kalaśānāṃ catuṣkaṃ tu dikcatuṣkasamāśritam || 104 ||
[Analyze grammar]

pūrvaṃ tu puṣpatoyena gandhodena tataḥ param |
svarṇodenāparaṃ cānyat sarvaratnajalena tu || 105 ||
[Analyze grammar]

pūrvapatrāt samārabhya yāvadīśānagocaram |
ṣoḍaśānyān pratiṣṭhāpya tatraiva kalaśānmune || 106 ||
[Analyze grammar]

prathamaṃ pañcagavyena kevalena tu pūrayet |
gomūtreṇa dvitīyaṃ tu tṛtīyaṃ gomayāmbunā || 107 ||
[Analyze grammar]

tretāgnibhūtinā vipra caturthaṃ sodakena tu |
gajagovṛṣabhaśrṛṅgavalmīkākyamṛdā param || 108 ||
[Analyze grammar]

śālikṣetrānnadīmadhyāt pajhaṣaṇḍācca parvatāt |
mṛdbhiḥ ṣaṣṭhaṃ tu kalaśaṃ pūraṇīyaṃ tato dvija || 109 ||
[Analyze grammar]

saptamaṃ sarṣapāmbhobhiḥ sarvauṣadhibhiraṣṭamam |
kṣīreṇa navamaṃ viddhi dadhnā daśamamucyate || 110 ||
[Analyze grammar]

ghṛtena caikādaśamaṃ madhunā dvādaśaṃ dvija |
sarvaistrayodaśaṃ bījaiḥ phalaiḥ sarvaiścaturdaśam || 111 ||
[Analyze grammar]

samastadhānyairaparaṃ sarvagandhaistu ṣoḍaśam |
dalasthān pūrvamuddhṛtya dravyanyāsakrameṇa tu || 112 ||
[Analyze grammar]

paścāttu karṇikāsaṃsthāṃstathaiva tu sumuddharet |
hṛdābhimantritaṃ kṛtvā ekaikaṃ kalaśaṃ purā || 113 ||
[Analyze grammar]

snāpayenmūlamantraiṇa ekaikena tataḥ kramāt |
iti viṃśatibhiḥ kumbhairanvitaṃ dvijasattama || 114 ||
[Analyze grammar]

sūkṣmasthūlamidaṃ proktaṃ tato'nyacchṛṇu vistṛtam |
prākpratyagāyataṃ sūtrapañcakaṃ viniveśya ca || 115 ||
[Analyze grammar]

dakṣiṇottarasūtrānāmekādaśa vinikṣipet |
evaṃ kṛte tu koṣṭhāni catvāriṃśadbhavanti hi || 116 ||
[Analyze grammar]

tatra paścimadikpaṅkterārabhya kramayogataḥ |
dakṣiṇāduttarāntaṃ ca kalaśānāṃ catuścatuḥ || 117 ||
[Analyze grammar]

vinyasya pūrayettāṃstu kramāddravyairnibodha tat |
pādyārghyācamanīyārthadravyaiḥ pūrvoditaistrayam || 118 ||
[Analyze grammar]

nagādādyantamadhyebhyo nadīmṛttīrasaṃbhavā |
hradādvalmīkaśikharādūgajadantakṣatīkṛtāt || 119 ||
[Analyze grammar]

halotthā govṛṣaśrṛṅgaśālīnāṃ tu samudbhavā |
tathā ca pajhaṣaṇḍotthā tvekasmin gomayaṃ pare || 120 ||
[Analyze grammar]

vanadāhasamudbhataṃ tathaiva ca mahānasāt |
tretāgnibhasma tvapare viniveśya ghaṭāntare || 121 ||
[Analyze grammar]

anyasmin pañcagavyaṃ tu kuśodakasamanvitam |
saghṛtaṃ tailakumbhaṃ tu camasīvāripūritam || 122 ||
[Analyze grammar]

palāśakhadirāśvatthaśamīlohitacandanam |
kaṣāyodakamanyasmin pare tu triphalodakam || 123 ||
[Analyze grammar]

vacā śatāvarī kanyā vyāghrī siṃhī kṛtāñjaliḥ |
golomī siṃhalomī ca kuṣṭhaṃ bhūmyañjanaṃ tathā || 124 ||
[Analyze grammar]

mahāgaruḍavegā ca kalaśe'nyatra sattama |
mahānīlā galūcī ca sahadevī śatāvarī || 125 ||
[Analyze grammar]

viṣṇukrāntā ca kārkoṭā sāṃhā vahniśikhāpare |
yaṣṭī varāhakarṇī cāpyanyasmin gajapippalī || 126 ||
[Analyze grammar]

śrīphalādyāni cānyasmin pāvanāni phalāni ca |
dadhikṣīrājyakumbhāṃśca dvau madhvikṣurasānvitau || 127 ||
[Analyze grammar]

mūlānyambhoruhāṇāṃ ca tānyanyasmin ghaṭe nyaset |
drumāṇāṃ pāvanānāṃ tu sakṣīrāṇāṃ viśeṣataḥ || 128 ||
[Analyze grammar]

patrapuṣpaphalopetamekasmin mañjarīgaṇam |
jātyādikamathaikasmin kausumīyaṃ latācayam || 129 ||
[Analyze grammar]

rocanārajanīyugmaṃ bālamoṭātha pajhakam |
iti pañcakamanyasmin darbhadūrvāṅkurāṇi ca || 130 ||
[Analyze grammar]

sāsyaṃ śālyaṅkuracayaṃ kalaśe hyapare tu vai |
sidadhārthakān sitādyāṃstu priyaṅguṃ gandhasaṃjñakam || 131 ||
[Analyze grammar]

aparasmin nyaset kumbhe saha vai nāgakesaraiḥ |
grāmyāścoṣadhayaḥ sapta saptāraṇyā ghaṭadvaye || 132 ||
[Analyze grammar]

bāhlīkaṃ candanaṃ caiva rasaṃ karpūrameva ca |
catuṣkametadapare tvanyasmin dhātavaḥ śubhāḥ || 133 ||
[Analyze grammar]

tāmrajāmbūnadādyāstu pare ratnacayaṃ mahat |
nyasedvidrumajālaṃ ca dvaye muktāphalāni ca || 134 ||
[Analyze grammar]

arghyodakamakamathaikasminnadītīrthodakaṃ dvaye |
sarvauṣadhighaṭaṃ caiva suśītāmbhoghaṭaṃ tataḥ || 135 ||
[Analyze grammar]

sugandhapuṣpakalaśaṃ catvāriṃśat tvamī smṛtāḥ |
dravyanyāsakramoddhāra idaṃ sthūlaṃ paraṃ smṛtam || 136 ||
[Analyze grammar]

śītāmbupūritānāṃ ca ghaṭānāṃ kevalaṃ dvija |
catvāriṃśat samāyuktaṃ sthūlasūkṣmaṃ prakāśitam || 137 ||
[Analyze grammar]

gandhodakena pūrṇānāṃ catvāriṃśadbhireva ca |
samanvitaṃ ghaṭānāṃ tu sthūlasthūlaṃ prakīrtitam || 138 ||
[Analyze grammar]

sūtrapātavidhānaṃ ca kumbhanyāsakramaṃ tataḥ |
uddhāraṃ cānayoḥ kuryāt sthūlādyasadṛśaṃ dvija || 139 ||
[Analyze grammar]

bhaktiśraddhāvaśāccāpi vibhavānuguṇaṃ tu vā |
trividhaṃ sthūlabhedaṃ tu dviguṇaṃ tu samācaret || 140 ||
[Analyze grammar]

anukalpe tadardhaṃ vā pādamaṣṭāṃśameva vā |
catuṣṭayaṃ vā kumbhānāṃ pratyekaṃ vā dvayaṃ dvayam || 141 ||
[Analyze grammar]

ekaikaṃ vāpi viprendra sarvadravyamayaṃ ghaṭam |
navānāṃ paripūrṇānāmuktādanyadapekṣitam || 142 ||
[Analyze grammar]

kuryādabhyūhya tat sarvaṃ pradhānoditavartmanā |
evaṃ tu daśadhā vipra parabhedāḥ prakāśitāḥ || 143 ||
[Analyze grammar]

aparasya vibhedāṃstu krameṇa śrṛṇu sattama |
caturaśrīkṛte kṣetre hyekatriṃśadvibhājite || 144 ||
[Analyze grammar]

koṣṭhakānāṃ navaśatamekapaṣṭistathaiva ca |
madhye paṅktitrayaṃ sthāpya mārjayettadbahirdvayam || 145 ||
[Analyze grammar]

vīthyarthaṃ tadbahirbhūyaḥ sthāpya paṅktitrayaṃ punaḥ |
dvayaṃ vimṛjya vīthyarthaṃ sthāpayet saptakaṃ punaḥ || 146 ||
[Analyze grammar]

vibhajya vā triṇavadhā hyekaikaṃ vimṛjeddvija |
vīthyarthaṃ saṃkaṭe deśe kalaśānāṃ tu pūrvavat || 147 ||
[Analyze grammar]

krameṇa teṣu koṣṭheṣu kalaśān pūrvavannyaset |
ghṛtamuṣṇodakaṃ caiva ratnavāri phalodakam || 148 ||
[Analyze grammar]

lohāmbho mārjanāmbhaśca gandhāmbho'kṣatavāri ca |
yavodakamatheśāntaṃ madhyādārabhya madhyame || 149 ||
[Analyze grammar]

pādyamarghya tathācāmaṃ pañcagavyaṃ krameṇa tu |
dvicatuṣkeṇa saṃvītanakānāṃ tu madhyame || 150 ||
[Analyze grammar]

aindrādyuttaraparyantaṃ vidiksthānāṃ tu madhyame |
dadhi kṣīraṃ madhu tathā kaṣāyaṃ vahnidikkramāt || 151 ||
[Analyze grammar]

evaṃ saptadaśa proktaḥ pradhānadravyasaṃyutāḥ |
śeṣāścānye catuṣṣaṣṭiḥ śuddhodakasamanvitāḥ || 152 ||
[Analyze grammar]

ityekāśītikalaśā madhyataḥ saṃsthitā dvija |
tatastvekonapañcāśatkalaśāstaddigaṣṭake || 153 ||
[Analyze grammar]

tatra madhyamakumbheṣu diksthitānāṃ ca secayet |
gulodakaṃ cekṣurasaṃ nālikerarasaṃ tathā || 154 ||
[Analyze grammar]

śāntivāri muniśreṣṭha pūrvadikkramayogataḥ |
vidiksthabrahnakumbheṣu secayenmaḍgalodakam || 155 ||
[Analyze grammar]

āgneyādīśaparyantaṃ śiṣṭamanyacchatatrayam |
asītiyuktaṃ kumbhānāṃ tathaiva caturuttaram || 156 ||
[Analyze grammar]

sugandhaiḥ śītalaistoyaiḥ saṃpūrṇaṃ dvijasattama |
pascānmadhyasthanavake madhyādīśānapaścimam || 157 ||
[Analyze grammar]

vāsudevādvarāhāntaṃ mūrtīnāṃ navakaṃ yajet |
arghyālabhanamālyaiśca dhūpena ca yathākramam || 158 ||
[Analyze grammar]

tadvahirnavakānāṃ tu brahnakumbheṣu pūjayet |
keśavādvāmanāntaṃ ca dvicatuḥ pūrvadikkramāt || 159 ||
[Analyze grammar]

tata ekonapañcāśat kalaśānāṃ mahāmate |
pūjayedbrahnakumbheṣu śrīdharādyaṃ catuṣṭayam || 160 ||
[Analyze grammar]

pūrvādyuttaraparyantaṃ vahnyādīśānapaścimam |
narādyaṃ kṛṣṇaparyantaṃ catuṣkaṃ pūjayeddvija || 161 ||
[Analyze grammar]

prāgvat kūrcāni saṃnyasya cakrikābhiḥ pidhāya ca |
tata ācchādayedvarstrainūtanaistu pṛthak pṛthak || 162 ||
[Analyze grammar]

tata ūrdhvaṃ yajeddevaṃ vāsudevaṃ jagatpatim |
pādyamarghyaṃ tathācāmaṃ pañcagavyaṃ ghṛtaṃ dadhi || 163 ||
[Analyze grammar]

payo madhu kaṣāyaṃ ca uṣṇāmbhaḥ phalapāri ca |
mārjanāmbho 'kṣatāmbhaśca ratnāmbho lohavāri ca || 164 ||
[Analyze grammar]

gandhāmbhaśca yavāmbhaśca gulodekṣurasau tathā |
nālikerarasaṃ cāpi śāntitoyaṃ ca maṅgalam || 165 ||
[Analyze grammar]

krameṇānena viprendra hyācaret snapanaṃ vibhoḥ |
mūlamantreṇa sarveṣāṃ snapanaṃ vihitaṃ dvija || 166 ||
[Analyze grammar]

athavā pādyapūrvaṃ tu gandhatoyāvasānakam |
ṛgbhiḥ puruṣasūktasya tathedaṃ viṣṇurityṛcā || 167 ||
[Analyze grammar]

yavāmbho gulatoyādyaṃ catuṣkaṃ śāntipaścimam |
tvaṃ viṣṇuriti mantreṇa viṣṇornukamiti dvija || 168 ||
[Analyze grammar]

snāpayenmaṅgalādyena toyena munipuṅgava |
yenābhiṣiñceddeveśaṃ pradhānakalaśena tu || 169 ||
[Analyze grammar]

tacchuddhavārikalaśaistanmantreṇābhiṣecayet |
pratidravyaṃ tu vastreṇa hyarghyālabhanamālyakaiḥ || 170 ||
[Analyze grammar]

dhūyena ca samabhyarcya tatastenābhiṣecayet |
yadvārghyaṃ pādyamācāmaṃ gandhasragdhūpadīpakam || 171 ||
[Analyze grammar]

dadyādyathākramaṃ sarvaṃ kevalaṃ cārdhyameva vā |
yuktaṃ śatacatuṣkeṇa saptatyā ca trayeṇa ca || 172 ||
[Analyze grammar]

kumbhānāṃ snapanaṃ hyetaduttamotamamucyate |
hīnamaṣṭāṣṭasaṃkhyātairantaśśuddhodavāribhiḥ || 173 ||
[Analyze grammar]

kalaśaiḥ snapanaṃ yattu tat syāduttamamadhyamam |
tathā paṅkticatuṣkaṃ tu hīnaṃ syāt pūrvaniścitāt || 174 ||
[Analyze grammar]

yadetat snapanaṃ yuktamekāśītyā ca madhyataḥ |
dikṣu caikonapañcāśaccatuṣkena vidikṣu ca || 175 ||
[Analyze grammar]

brāhnadaivikabhāgasthaiḥ kalaśairanvitaṃ dvija |
śeṣaiḥṣaṣṭayuttaraśatasaṃkhyātaiḥ śuddhavāribhiḥ || 176 ||
[Analyze grammar]

vihīnaṃ kalaśairvipra tadbhaveduttamādhamam |
śatadvayena kumbhānāṃ caturdiksaṃsthitena ca || 177 ||
[Analyze grammar]

caturhīnena vai vipra hyekāśītyā ca madhyataḥ |
saṃyuktaṃ snapanaṃ prāgvat tadbhavenmadhyamottamam || 178 ||
[Analyze grammar]

aṣṭāṣṭaparisaṅkhyātairantaḥ śuddhodavāribhiḥ |
kalaśairyad bhaveddhīnaṃ tat syānmadyamamadhyamam || 179 ||
[Analyze grammar]

ekāśītyā ca kumbhānāṃ madhyatastu samanvitam |
dikṣu caikonapañcāśanmadhyasthanavasaṃyutam || 180 ||
[Analyze grammar]

śeṣaiḥ śuddhodakalaśairvihīnaṃ madhyamādhamam |
paṅktīnāmaṣṭakenātra hīnaṃ kṣetraṃ tu kalpayet || 181 ||
[Analyze grammar]

ekāśītyā ca kumbhānāṃ kevalaṃ pūrvavad dvija |
adhamottamametattu snapanaṃ parikīrtitam || 182 ||
[Analyze grammar]

dvātriṃśadbhistu kalśaiḥ sauṇasthaiḥ śuddhavāribhiḥ |
vihīnaṃ snapanaṃ yattad bhaveda dhamamadhyamam || 183 ||
[Analyze grammar]

yaccatuṣṣaṣṭikalaśairvihīnaṃ sarvadiksthitaiḥ |
śuddhodakairdvijaśreṣṭha tadbhaveda dhamādhamam || 184 ||
[Analyze grammar]

navadhā saptadhā vātra kṣetraṃ kṛtvā tu pīḍayet |
dvayaṃ catuṣkaṃ vā śiṣṭaṃ kumbhānāṃ sthāpanārthataḥ || 185 ||
[Analyze grammar]

ityuktamādyaṃ navadhā dvitīyaṃ śrṛṇu sattama |
caturaśrīkṛte kṣetre hyaṣṭādaśavibhājite || 186 ||
[Analyze grammar]

yadvā ṣoḍaśadhā vipra paṅktiṣaṭkaṃ tu madhyataḥ |
saṃsthāpya tadbahirvīthyai mārjayeddvitayaṃ dvija || 187 ||
[Analyze grammar]

ekaikaṃ vāpi tadbāhye sthāpayettu catuṣṭayam |
pūrvavatteṣu kalaśān nyasya dravyāṇi nikṣipet || 188 ||
[Analyze grammar]

madhye kumbhacatuṣke tu sarvaratnajalaṃ tataḥ |
dvitaye mauktikaṃ prācyāmekasmin vahnidiggate || 189 ||
[Analyze grammar]

vajraṃ yāmyadvaye vipra gomedakamanantare |
ekasminnindranīlaṃ tu puṣyarāgaṃ tato dvaye || 190 ||
[Analyze grammar]

paścimasthe tu vāyavye hyekasmin brahnarāgakam |
candrakāntaṃ dvaye saumye hyekasmin vidrumaṃ pare || 191 ||
[Analyze grammar]

dvitīyāvaraṇe prācyāmājyaṃ kumbhadvaye dvija |
kumbha āgneyakoṇasthe hyekasmignaupamānikam || 192 ||
[Analyze grammar]

kṣīraṃ dvaye dakṣiṇasthe nairṛtyāṃ mārjanaṃ tathā |
dadhi dvaye paścimasthe gandho vāyavyakoṇage || 193 ||
[Analyze grammar]

saumyadvaye mākṣikaṃ syāt kaṣāyaṃ ceśakoṇage |
gandhodakena saṃpūrṇaṃ kumbhānāṃ śiṣṭamaṣṭakam || 194 ||
[Analyze grammar]

evaṃ madhyasthitāḥ kumbhāḥ ṣaṭtriṃśatsaṃkhyayā dvija |
caturviṃśattu kalaśāḥ pratidikkaṃ tu tadbahiḥ || 195 ||
[Analyze grammar]

vidiksthitāstu pratyekaṃ kalaśāḥ ṣoḍaśa dvija |
pūrvadiksaṃsthitānāṃ tu kumbhānāṃ madhyame sthite || 196 ||
[Analyze grammar]

catuṣke'rghya tathā pādyaṃ dakṣiṇe paścime tathā |
ācāmaṃ saumyamadhyasthacatuṣke pañcagavyakam || 197 ||
[Analyze grammar]

vahnidikkalaśānāṃ tu catuṣke madhyasaṃsthite |
tailaṃ gulodaṃ nirṛtau vāyusaṃsthe tilodakam || 198 ||
[Analyze grammar]

akṣataṃ tvīśadiksaṃsthe hyaṣṭāviśottaraṃ śatam |
avaśiṣṭaṃ tu kumbhānāṃ pūrṇaṃ gandhodakena tu || 199 ||
[Analyze grammar]

arghyādisarvaratnāntamuddhārakrama iṣyate |
arghyaṃ pādyaṃ tathācāmaṃ pañcagavyaṃ tataḥ param || 200 ||
[Analyze grammar]

tailaṃ gulodakaṃ caiba tilodaṃ cākṣatodakam |
ājyaṃ tathā caupamānyaṃ kṣīraṃ mārjanameva ca || 201 ||
[Analyze grammar]

dadhi gandhaṃ mākṣikāni kaṣāyaṃ mauktikaṃ tathā |
vajrādisarvaratnāntamaṣṭakaṃ kramaśo dvija || 202 ||
[Analyze grammar]

śatadvayena kumbhānāṃ caturnyūnena saṃyutam |
etat snapanamākhyātamuttamottamasaṃjñitam || 203 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturdaśavibhājite |
koṣṭhakānāṃ bhavatyatra caturnyūnaṃ śatadvayam || 204 ||
[Analyze grammar]

madhye paṅkticatuṣkaṃ tu saṃsthāpya parimārjayet |
ekaikaṃ vīthaye bāhye sthāpayecca catuṣṭayam || 205 ||
[Analyze grammar]

tatrāpi koṣṭhakānāṃ tu kalaśasthāpanārthataḥ |
saṃśthāpyāṣṭottaraśataṃ śeṣāṇi parimārjayet || 206 ||
[Analyze grammar]

pūrvavatteṣu kalaśān nyasya dravyāṇi nikṣipet |
vinyasedratnanicayaṃ madhye kumbhacatuṣṭayam || 207 ||
[Analyze grammar]

prāṅbhadhyasūtrāddakṣiṇataḥ kalaśe mauktikaṃ dvija |
etaddakṣiṇataḥ saṃśthe vajragomedake kramāt || 208 ||
[Analyze grammar]

indranīlaṃ puṣyarāgaṃ paścimasthe dvaye tathā |
brahnarāgaṃ candrakāntaṃ somadiksthe dvaye dvija || 209 ||
[Analyze grammar]

prāṅbhadhyasūtrottarato vidrumaṃ kalaśe dvija |
evaṃ dviṣaṭkaṃ kumbhānāṃ madhyataḥ  taddigaṣṭake || 210 ||
[Analyze grammar]

pratidikkalaśānāṃ tu dviṣaṭkaṃ dvijasattama |
teṣāṃ madhyasthite kumbhe catuṣke prāgdigāditaḥ || 211 ||
[Analyze grammar]

arghyaṃ tailaṃ tathā pādyaṃ gulāmbvācamanīyakam |
tilodakaṃ pañcagavyamakṣataṃ tvīśapaścimam || 212 ||
[Analyze grammar]

śeṣāḥ kumbhāścatuṣṣaṣṭiḥ pūrṇā gandhodakena tu |
arghyādisarvaratnāntamuddhārakrama iṣyate || 213 ||
[Analyze grammar]

evamaṣṭottaraśataiḥ kumbhairuttamadhyamam |
caturaśrīkṛte kṣetre trayodaśavibhājite || 214 ||
[Analyze grammar]

paṅktīnāṃ pañcamaṃ madye saṃsthāpya parimārjayet |
ekaikaṃ vīthaye bāhye sthāpayet tritayaṃ punaḥ || 215 ||
[Analyze grammar]

madhyame ratnakumbhaṃ tat prāgādīśāvasānakam |
muktāphalaṃ tathā vajraṃ gomedakendranīlakau || 216 ||
[Analyze grammar]

puṣyarāgo brahnarāgaścandrakāntaśca vidrumaḥ |
tadbahiḥ prākakrameṇaiva dhṛtaṃ caivopamānikam || 217 ||
[Analyze grammar]

kṣīraṃ mārjanatoyaṃ ca dadhi gandhaṃ ca mākṣikam |
kaṣāyamaṣṭau śiṣṭāśca gandhāmbhaḥ paripūritāḥ || 218 ||
[Analyze grammar]

evaṃ madhyasthitā vipra kalaśāḥ pañcaviṃśatiḥ |
aṣṭakaṃ navakānāṃ tu tadbahistu digaṣṭake || 219 ||
[Analyze grammar]

teṣāṃ madhye kramādardhyaṃ tailaṃ pādyaṃ gulodakam |
ācāmaṃ tilatoyaṃ ca pañcagavyaṃ tathākṣatam || 220 ||
[Analyze grammar]

prāgāśādīśadiṅniṣṭhaṃ śiṣṭamaṣṭāṣṭakaṃ dvija |
pūritaṃ gandhatoyena hyevaṃ kumbhasamanvitam || 221 ||
[Analyze grammar]

navatyā saptādhikayā tadbhaveduttamādhamam |
tripañcadhā kṛte kṣetre bhāgānāṃ tu bhavanti hi || 222 ||
[Analyze grammar]

śatadvayaṃ tathā pañcaviṃśatirmunipuṅgava |
paṅktīnāṃ pañcakaṃ madhye tadbahirvimṛjeddvayam || 223 ||
[Analyze grammar]

vīthyarthaṃ tadbahirbhūyaḥ sthāpayet tritayaṃ dvija |
tanmadhye ratnakalaśaṃ diksthite tu catuṣṭaye || 224 ||
[Analyze grammar]

ratnāṣṭakaṃ mauktikādi dvandvaśaḥ pūrvadikkramāt |
prāgādīśānaparyantaṃ tadbahiḥ kalaśāṣṭake || 225 ||
[Analyze grammar]

ghṛtapūrvakaṣāyāntadravyāṇāmaṣṭakaṃ dvija |
aindrādinavakānāṃ tu hyaṣṭānāṃ dvija madhyame || 226 ||
[Analyze grammar]

arghyādyakṣataparyantaṃ kramādīśānapaścimam |
śeṣāḥ kumbhāscatuṣṣaṣṭirgandhodakasamanvitāḥ || 227 ||
[Analyze grammar]

pañcāśītighaṭopetametat syānmadhyamottamam |
madhyame ratnatoyaṃ tu tadbahiḥ kalaśāṣṭakam || 228 ||
[Analyze grammar]

muktādidruvyasaṃyuktaṃ pūrvavannavakādbahiḥ |
ityekāśītikalaśairbhavenmadhyamamadhyamam || 229 ||
[Analyze grammar]

saptadhā bhājite kṣetre catvāriṃśannavottaram |
koṣṭhakāni bhavantyatra kalaśān vinyasettataḥ || 230 ||
[Analyze grammar]

pūrvavaddravyasaṃyuktāḥ kalaśāḥ pañcaviṃśatiḥ |
capurviṃśatiśeṣāstu śuddhodakasamanvitāḥ || 231 ||
[Analyze grammar]

evamekonapañcāśatkalaśairmadhyamādhamam |
ratnādikakaṣāyāntā yuktāḥ saptottarā daśa || 232 ||
[Analyze grammar]

aṣṭau gandhodasaṃyuktā etat syādadhamottamam |
śuddhodāṣṭakahīnaṃ tadbhavedadhamamadhyamam || 233 ||
[Analyze grammar]

ratnādividramāntena dravyasaṅghena saṃyutam |
navakaṃ kalaśānāṃ yat tadbhavedadhamādhamam || 234 ||
[Analyze grammar]

evaṃ dvitīyabhedāstu kīrtitāḥ  tṛtīyaṃ śrṛṇu |
kṣetraṃ tu saptadhā kṛtvā prāgvadāpādya saṃsthitam || 235 ||
[Analyze grammar]

udaṅmukhasthito būtvā praṇavaṃ bandhayettataḥ |
tanmudrāṃ vinyaset kumbhe jitantākhyena madhyataḥ || 236 ||
[Analyze grammar]

daivike'ṣṭākṣaraiḥ kumbhān prāṅmukhaḥprāgdigāditaḥ |
mānuṣāṃstu dviṣaṭkena ṣoḍaśaprāgudaḍmukhaḥ || 237 ||
[Analyze grammar]

phaṭkāraiḥ paitṛkān vipra nyaset pratyagudaṅmukhaḥ |
tanmudrāṃ bandhayitvā tu madhyāduttarapaścimam || 238 ||
[Analyze grammar]

kumbhānāṃ pañcake vipra pādyārghyācamanānyapi |
pañcagavyaṃ ghṛtaṃ cāpi pañcopaniṣadaiḥ kramāt || 239 ||
[Analyze grammar]

vidikkumbhacatuṣke tu vahnyādīśānapaścimam |
dadhi kṣīraṃ madhu tathā hyuṣṇāmbhomūrtivācakaiḥ || 240 ||
[Analyze grammar]

caturbhiḥ kalaśairvipra tadvahirdikcatuṣṭaye |
kaṣāyaṃ mārjanāmbhaśca phalāmbhaḥ parimārjanam || 241 ||
[Analyze grammar]

āgneyādīśaparyantaṃ kalaśānāṃ catuṣṭaye |
ratnodaṃ sarvalohāmbhaḥ kuśāmbhaḥ saktuvāri ca || 242 ||
[Analyze grammar]

kṣipet krameṇa viprendra varṇairaṣṭākṣaroditaiḥ |
śuddhāmbhasāntarālasthaṃ pūritaṃ kalaśāṣṭakam || 243 ||
[Analyze grammar]

prāgagnimadhyādārabhya īśaprāṅbhadhyapaścimam |
praṇavākhyena mantreṇa kevalena tato vahiḥ || 244 ||
[Analyze grammar]

dikkumbhānāṃ catuṣke tu gandhāmbhaḥ puṣpavāri ca |
aupamānikasaṃjñaṃ ca tathācāmalakodakam || 245 ||
[Analyze grammar]

āgneyādikrameṇaiva kalaśānāṃ catuṣṭaye |
akṣatāmbhastilāmbhaśca yavāmbhastaṇḍulodakam || 246 ||
[Analyze grammar]

dviṣaṭkamantreṇa tato viṣṇugāyatriyā dvija |
śeṣāḥ ṣoḍaśa śuddhāmbhaḥ paripūrṇāḥ krabheṇa tu || 247 ||
[Analyze grammar]

evaṃ saṃpūrayitvā tu praṇamyāñjalimudrayā |
vāsudevādiyāgādyaṃ sarvaṃ kṛtvā tu pūrvavat || 248 ||
[Analyze grammar]

dravyanyāsakrameṇaiva samuddhāraḥ prakīrtitaḥ |
mūlamantreṇa vai dadyāt sarvaṃ yadvā dvijottama || 249 ||
[Analyze grammar]

idaṃ viṣṇvākhyataḥ pādyamarghyamāpo vahantviti |
āpaḥ punantvityācāmaṃ gāyatryā pañcagavyakam || 250 ||
[Analyze grammar]

dhṛtaṃ dadyāttato vipra ghṛtaṃ śukramasīti ca |
dadhikrā iti mantreṇa dadhi dadyāttataḥ param || 251 ||
[Analyze grammar]

kṣīramāpyāyayasveti padhuvāteti vai madhu |
ādityaḥ śukramityevamuṣṇāmbho munipuṅgava || 252 ||
[Analyze grammar]

tataḥ kaṣāyatoyaṃ tu śadasaspatimityṛcā |
śannodevīrityanena dadyādvai mārjanaṃ tataḥ || 253 ||
[Analyze grammar]

gaṇānāmiti mantreṇa dadyāccaiva phalodakam |
tvaṃ viṣṇuriti mantreṇa dadyāttu parimārjanam || 254 ||
[Analyze grammar]

agna āyāhivītaye iti ratnodakaṃ tataḥ |
iṣetveti ca lohāmbhastvagnimīke kuśodakam || 255 ||
[Analyze grammar]

kimitta iti mantreṇa dadyāt saktūdakaṃ tataḥ |
dadyācchuddhodakānyaṣṭāvāpo asmāniti kramāt || 256 ||
[Analyze grammar]

aṣṭau gandhodakādīni mānastokyā nivedayet |
śeṣān puruṣasūktena ṣoḍaśa pratyṛcaṃ kramāt || 257 ||
[Analyze grammar]

evamekonapañcāśatkalaśairuttamottamam |
bahiḥṣoḍaśa śuddhodairhīnamuttamamadhyamam || 258 ||
[Analyze grammar]

tatrastheḥ koṇakalaśairhīnaṃ syāduttamādhamam |
antaḥ śuddhodakasthāne sthitaṃ gandhodakāṣṭakam || 259 ||
[Analyze grammar]

vihīnaṃ sarvakalaśairbahirāvaraṇasthitaiḥ |
tadantaḥ pañcaviṃśadbhiranvitaṃ madhyamottamam || 260 ||
[Analyze grammar]

mānuṣe dikcatuṣkena hīnaṃ madhyamamadhyamam |
tatrasthaiḥ sarvakalaśairhīnaṃ syānmadhyamādhamam || 261 ||
[Analyze grammar]

navakaṃ kalaśānāṃ yattadbhavedadhamottamam |
tṛtīyamevaṃ kathitaṃ caturthaṃ śrṛṇu sattama || 262 ||
[Analyze grammar]

madhyasthitaikakumbhena tadbhavedadhamādhamam |
tṛtīyamevaṃ kathitaṃ caturthaṃ śrṛṇu sattama || 263 ||
[Analyze grammar]

saptabhakte sthitā bhāgāścatvāriṃśannavottaram |
ghṛtamuṣṇodakaṃ caiva ratnavāri phalodakam || 264 ||
[Analyze grammar]

lohāmbho mārjanāmbhaśca gandhāmbho'kṣatavāri ca |
yavodakamatheśāntaṃ madhyādārabya madhyame || 265 ||
[Analyze grammar]

pādyamarghyaṃ tathā'cāmaṃ pañcagavyaṃ tathā dadhi |
payo madhu kaṣāyaṃ ca digvidikṣu ca tadbahiḥ || 266 ||
[Analyze grammar]

gulodakaṃ cekṣurasaṃ nālikerarasaṃ tathā |
śāntivāri caturdikṣu pūrvādikramayogataḥ || 267 ||
[Analyze grammar]

vidikkumbhacatuṣkeṣu vinyasenmaṅgalodakam |
śeṣā bhāgāścaturviśacchūnyāḥ syurdvijasattama || 268 ||
[Analyze grammar]

mantrārcanaṃ tathoddhāro yathā cādyottamottame |
uttamottamametaddhi snapanaṃ parikīrtitam || 269 ||
[Analyze grammar]

pañcabhāgīkṛte sthāne kalaśāḥ pañcaviṃśatiḥ |
mūlamantreṇa kalaśān vinyasya prokṣayettataḥ || 270 ||
[Analyze grammar]

dravyāṇi nikṣipettena prāṅmukhaḥ prayato vaśī |
brāhnaṃ tu madhyamaṃ kumbhaṃ snānatoyena pūrayet || 271 ||
[Analyze grammar]

tatastu mānuṣe bhāge prāgādye dikcatuṣṭaye |
pādyamarghyaṃ tathā'cāmaṃ pañcagavyaṃ tathaiva ca || 272 ||
[Analyze grammar]

ghṛtaṃ dadhi tathā kṣīraṃ madhu cāgneyapūrvakam |
indrāgnimadhyādārabya tadīśāntarapaścimam || 273 ||
[Analyze grammar]

uṣṇodakaṃ kaṣāyaṃ ca mārjanaṃ ca phalodakam |
tilāmbu ratnatoyaṃ ca lohatoyaṃ kuśodakam || 274 ||
[Analyze grammar]

tatastu daivike bhāge pūrvavaddikcatuṣṭaye |
gandhodakaṃ ca puṣpāmbha aupamānyāmalodake || 275 ||
[Analyze grammar]

āgneyādīśaparyantamakṣatāmbhastathaiva ca |
nālikerarasaṃ cekṣurasaṃ vai taṇḍulodakam || 276 ||
[Analyze grammar]

evaṃ ca pañcaviṃśadbhiḥ kumbhairuttamamadhyamam |
pādyaṃ ca madhyame bhāge prāgādīśānapaścimam || 277 ||
[Analyze grammar]

arghyamācamanaṃ cāpi pañcagavyaṃ ghṛta dadhi |
kṣīraṃ madhūṣṇatoyaṃ ca antarāleṣu vai kramāt || 278 ||
[Analyze grammar]

kaṣāyaṃ mārjanāmbhaśca phalāmbhaḥ parimārjanam |
ratnāmbho lohatoyaṃ ca kuśāmbhaścoṣṇatoyakam || 279 ||
[Analyze grammar]

tatastu daivike bhāge prāgādīśānapaścimam |
gandhāmbhaḥ puṣvatoyaṃ ca aupamānyāmalāmbunī || 280 ||
[Analyze grammar]

akṣatāmbhastilodaṃ ca yavodaṃ taṇḍulodakam |
vihitaśca samuddhāraḥ pādyāttaṇḍulapaścimāḥ || 281 ||
[Analyze grammar]

evaṃ tu pañcaviṃśadbhiḥ snapanaṃ cottamādhamam |
saptabhakte sthale prāgvaddhṛtācchāntyambu paścimam || 282 ||
[Analyze grammar]

kalaśairekaviṃśadbhiḥ snapanaṃ madhyamottamam |
tridhā vibhakte koṣṭhānāṃ navakaṃ tatra sattama || 283 ||
[Analyze grammar]

madhyādīśānaparyantaṃ dhṛtaṃ dadhi payo madhu |
tathodvartanacūrṇaṃ ca tataḥ koṇacatuṣṭaye || 284 ||
[Analyze grammar]

uṣṇodakaṃ ca gandhāmbhaḥ puṣpāmbho maṅgalodakam |
dravyanyāsakrameṇaiva samuddhāraḥ prakīrtitaḥ || 285 ||
[Analyze grammar]

evaṃ tu navabhiḥ kumbhairbhavenmadhyamamadhyamam |
ghṛtaṃ payo dadhi madhu gandhahemāmbunī tathā || 286 ||
[Analyze grammar]

ratnāmbhaścoṣadhīvāri śālicūrṇāni ca kramāt |
madhyamādīśadiṅniṣṭhametat syānmadhyamādhamam || 287 ||
[Analyze grammar]

madhyame dikcatuṣke tu pañcaganyaistu pañcakam |
āgneyādīśaparyantaṃ kalaśānāṃ catuṣṭayam || 288 ||
[Analyze grammar]

śuddhāmbhasā tu saṃpūrṇametat syādadhamottamam |
madhye ratnajalaṃ dikṣu kumbhānāṃ tu catuṣṭayam || 289 ||
[Analyze grammar]

muktādiratnasaṃyuktaṃ dvandvayogena sattama |
evaṃ tu pañcabhiḥ kumbhairbhavedadhamamadhyam || 290 ||
[Analyze grammar]

sarvaratrajalaṃ madhye digdvaye pūrvapaścime |
dvau kumbhau tatra pūrvasmin mauktikādicatuṣṭayam || 291 ||
[Analyze grammar]

catuṣkaṃ puṣparāgādi hyanyasmin dvijasattama |
evaṃ kumbhatrayeṇaiva snapanaṃ tvadhamādhamam || 292 ||
[Analyze grammar]

evaṃ hyaparabhedāstu ṣaṭtriṃśat saṃprakāśitāḥ |
kumbhādhivāsapūrvaṃ tu sarvaṃ pūrvavadācaret || 293 ||
[Analyze grammar]

ājyasya daivataṃ devo vāsudevaḥ paraḥ smṛtaḥ |
uṣṇāmbhasaḥ saṅkarṣaṇaḥ pradyumno ratnabāriṇaḥ || 294 ||
[Analyze grammar]

phalāmbhaso'niruddhastu bhagavān daivataṃ dvija |
nārāyaṇastu mantrātmā lohatoyasya daivatam || 295 ||
[Analyze grammar]

mārjanasya hayagrīvo viṣṇuḥ syādgandhavāriṇaḥ |
nṛsiṃho'kṣatatoyasya varāho yavavāriṇaḥ || 296 ||
[Analyze grammar]

pādyasya keśavo devo'rghyasya nārāyaṇaḥ smṛtaḥ |
deva ācamanīyasya mādhavastvadhidevatā || 297 ||
[Analyze grammar]

govindaḥ pañcagavyasya viṣṇustu dadhidaivatam |
madhusūdanasaṃjñastu payaso devatā smṛtā || 298 ||
[Analyze grammar]

trivikramākhyo madhunaḥ kaṣāyasya ca vāmanaḥ |
bhagavān śrīdharākhyastu gulatoyasya devatā || 299 ||
[Analyze grammar]

devadevo hṛṣīkeśa ikṣusārasya daivatam |
dāmodaro'dhidaivaṃ tu nālikerāmbhaso dvija || 300 ||
[Analyze grammar]

pajhanābhastu bhagavān śāntitoyasya devatā |
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca || 301 ||
[Analyze grammar]

āgneyādīśaparyantaṃ devatā maṅgalāmbhasaḥ |
parimārjanasaṃjñe tu śaṅkhaḥ syādadhitaivatam || 302 ||
[Analyze grammar]

kuśodakasya pajhaṃ syādgadā syāt saktuno dvija |
vanamālā puṣpatoye cakraṃ syādaupamānike || 303 ||
[Analyze grammar]

kirīṭamadhidaivaṃ tu bhavedāmalakāmbhasaḥ |
kaustubhastilatoyasya śrīvatsastaṇḍulāmbhasaḥ || 304 ||
[Analyze grammar]

ekāśītisthitānāṃ tu śuddhodānāṃ tu devatā |
kāntyādyunnatiparyantamaṣṭakaṃ pratidikkramāt || 305 ||
[Analyze grammar]

bahirekonapañcāśacchuddhatoyeṣu ca kramāt |
svadhādigāyatryantāstu śaktayo hyadhidevatāḥ || 306 ||
[Analyze grammar]

aṣṭāvaṣṭau tu pūrvādidikṣvaganyādividikṣu ca |
anyeṣāṃ snapanānāṃ tu sarveṣāṃ dvijasattama || 307 ||
[Analyze grammar]

maryādā caiva hṛṣṭiśca śuddhodeṣvadhidevatā |
kalaśānāṃ tu garuḍaḥ śeṣaḥ sūtrasya daivatam || 308 ||
[Analyze grammar]

kūrcānāṃ tu paraṃ brahna cakrikānāṃ tu cakrarāṭ |
vāsasāṃ vāsudevastu sarveṣāṃ ca sa eva vā || 309 ||
[Analyze grammar]

mārjanaṃ prokṣaṇaṃ caiva śakṛtā cānulepanam |
sūtrapātamalaṅkāraṃ piṣṭacūrṇaiḥ samantataḥ || 310 ||
[Analyze grammar]

dvādaśākṣaramantreṇa kārayet pañca mantravit |
pañcopaniṣadā mantrī kalaśānadhivāsayet || 311 ||
[Analyze grammar]

viṣṇugāyatriyā tatra koṣṭheṣu kalaśān nyaset |
tatra dravyādhidevānāṃ vācakaiḥ pūrayet kramāt || 312 ||
[Analyze grammar]

kūrcāṃstu prakṣipetteṣu dviṣaṭkabrahnavidyayā |
tattaddravyādhidevāṃstu tattaddravyeṣu pūjayet || 313 ||
[Analyze grammar]

cakrikāḥ sthāpayet paścāccakramantreṇa sādhakaḥ |
vāsobhiśchādayet paścāddviṣaṭkārṇena mantravit || 314 ||
[Analyze grammar]

vastrāpanayanaṃ kuryānmūlamantreṇa mantravit |
praṇavena tu sūtrāṇi cchittvā tenābhivandya ca || 315 ||
[Analyze grammar]

uddhtya viṣṇugāyatryā dadyāddhaste gurostathā |
yasmin yasminna mantro'tra vihitaḥ karmaṇi dvija || 316 ||
[Analyze grammar]

dvādaśākṣaramantraṇa tattat kuryādvicakṣaṇaḥ |
athavā sarvakarmāṇi dvādaśākṣaravidyayā || 317 ||
[Analyze grammar]

pūrvoktaḥ parabhedānāṃ snapanānāṃ mahāmate |
arghyādidravyanicayaḥ itareṣāṃ tu kathyate || 318 ||
[Analyze grammar]

viṣṇuparṇī ca dūrvā ca pajhaṃ śyāmākameva ca |
etāni pādyasyāṅgāni catvāri dvijapuṅgava || 319 ||
[Analyze grammar]

gandhapuṣpe'kṣataphale yavasiddhārthakaṃ tilam |
kuśāgramarghyasyāṅgāni hyetānyaṣṭau bhavanti hi || 320 ||
[Analyze grammar]

lavaṅgajātitakkolamaṅgamācamanīyake |
śakṛdrasaṃ ca gomūtraṃ kṣīraṃ dadhi ghṛtaṃ tathā || 321 ||
[Analyze grammar]

aṅgāni pañcagavyasya pañcaitāni ca sarvataḥ |
śamyodumbarabilvānāṃ palāśavaṭayostathā || 322 ||
[Analyze grammar]

khadirāśvatthayoścāpi vikaṅkatatarostathā |
tvaksāraṃ tu kaṣāyaṃ syāt sarvapāpāpanodanam || 323 ||
[Analyze grammar]

kuṣṭhaṃ māṃsī haridre dve murāśaileyacampakāḥ |
vacākaccoramustāśca sarvauṣadhyaḥ prakīrtitāḥ || 324 ||
[Analyze grammar]

palāśabilvavakulakadambāmraśirīṣajāḥ |
nyagrodhāśvatthajāścāpi pallavāḥ patravāriṇaḥ || 325 ||
[Analyze grammar]

ketakīmallikā jātinandyāvartotpalodbhavāḥ |
pajhacampakakundotthāḥ kusumāḥ puṣpavāriṇaḥ || 326 ||
[Analyze grammar]

kadalīvilvacūtāśca panasaṃ mātulaṅgakam |
nālikeraṃ cāmalakaṃ bījapūraṃ phalāmbhasaḥ || 327 ||
[Analyze grammar]

aṅgānyetāni viprāṣṭau phalāni kathitāni vai |
yavagodhūmakatrīhiśālimudgapriyaṅgukāḥ || 328 ||
[Analyze grammar]

māṣanīvārakau cāṅgaṃ kathitaṃ bījavāriṇaḥ |
bāhlīkaṃ candanaṃ caiva karpūramagaruṃ tathā || 329 ||
[Analyze grammar]

gandhāṅgāni ca catvāri tvathavā munipuṅgava |
candanaṃ kuṅkumaṃ māṃsī hariberaṃ mutaṃ tathā || 330 ||
[Analyze grammar]

uśīraṃ kuṣṭhamagaru gandhāmbho 'ṅgaṃ tu cāṣṭakam |
sūryakāntaṃ pajharāgamindrakāntaṃ tathaiva ca || 331 ||
[Analyze grammar]

vaiḍūryaṃ cāpyayaskāntamindranīlapravālakau |
garuḍaṃ puṣyarāgaṃ ca sphaṭikabrahnarāgakau || 332 ||
[Analyze grammar]

vajraṃ mauktikamaṅgāni ratnodasya athavā dvija |
maṇimuktāphalaṃ vajraṃ pravālaṃ puṣyakaṃ tathā || 333 ||
[Analyze grammar]

ratnodakāṅgānyetāni pañca vai kathitāni te |
aparasnapanānāṃ tu dvitīyaṃ navakaṃ vinā || 334 ||
[Analyze grammar]

tatra muktāphalaṃ vajraṃ gomedakendranīlakau |
puṣyarāgaṃ brahnarāgaṃ candrakāntaṃ ca vidrumam || 335 ||
[Analyze grammar]

ratnāmbhaso'ṣṭāvaṅgāni hyamūni ghaditāni vai |
sahadevī śirīṣaṃ ca rajanī sūryavartinī || 336 ||
[Analyze grammar]

sadābhadrā kuśāgrāṇi mārjanāṅgāni ṣaḍ dvija |
rukmaṃ rūpyaṃ ca tāmraṃ cāpyayastrapukameva ca || 337 ||
[Analyze grammar]

ahgāni kathitānyeva pañca vai lohavāriṇaḥ |
tilasiddhārthanīvārayavaveṇuyavāni ca || 338 ||
[Analyze grammar]

tulasīpatrayuktāni śāntambho 'ṅgāni caiva ṣaṭ |
indravallyaṅkuraṃ pajhamaśvatthāṅkurameva ca || 339 ||
[Analyze grammar]

ekapajhaṃ ca catvāryaṅgāni maṅgalavāriṇaḥ |
nadyāṃ taṭāke valmīke parvate caiva mṛttikā || 340 ||
[Analyze grammar]

parimārjanavastūni kathitāni dvijottama |
śaṅkhaṃ cakraṃ ca kūrmaṃ ca vainateyaṃ tathaiva ca || 341 ||
[Analyze grammar]

kuryāt pratikṛtiṃ lohairaupamānikamucyate |
śuddhodakalaśāḥ sarve candanaikāṅgasaṃyutāḥ || 342 ||
[Analyze grammar]

athavānantakalaśaṃ nāmnā sakalapūrakam |
yadetasya vidhānaṃ tva krameṇa śrṛṇu vistṛtam || 343 ||
[Analyze grammar]

pūrvavanmaṇḍapaṃ kuryāccatvāriṃśatkarāyatam |
dvātriṃśatkaravistāraṃ caturdvārādisaṃyutam || 344 ||
[Analyze grammar]

dhvajādyairapyalaṃkāraiḥ pūrvavat suvibhūṣitam |
āpādyā vā prapāmātraṃ yathābhimatadeśagam || 345 ||
[Analyze grammar]

yāgārthamaṇḍapaṃ prāgvat kalpayet tatsamīpataḥ |
ukte dine'ṅkurāropaṃ kṛtvā karmadināt purā || 346 ||
[Analyze grammar]

tadarthān sarvasaṃbhārān saṃbhṛtya susamāhitaḥ |
deśikendrastu pūrvedyuḥ susnātaśca kṛtāhnikaḥ || 347 ||
[Analyze grammar]

bhūṣaṇairvividhairvastrairnūtanaiśca vibhūṣitaḥ |
sitoṣṇīṣottarīyaśca citrairmālyairalaṃkṛtaḥ || 348 ||
[Analyze grammar]

caturbhiraṣṭabhirvā ryaistādṛśairapi sādhakaiḥ |
tatsaṃkhyaiḥ śāstrakuśalaiḥ kañcukādivibhūṣitaiḥ || 349 ||
[Analyze grammar]

anyaiśca susitairvastraiḥ sthagitānananāsikaiḥ |
tattatprayogakuśalairanekaiḥ paricārakaiḥ || 350 ||
[Analyze grammar]

prāpte'parāṅṇasamaye kṛtvā dvārsthārcanaṃ viśet |
yāgārthamaṇḍapaṃ tatra devaṃ kumbhādike yajet || 351 ||
[Analyze grammar]

tatraiva vā yajedbimbaṃ bahnau santarpya pūrvavat |
tato'nujñāṃ samādāya krameṇa munipuṅgava || 352 ||
[Analyze grammar]

anukalpavidhāne tu prāsādaṃ saṃpraviśya ca |
mūlabimbaṃ tu saṃpūjya arghyālabhanamālyakaiḥ || 353 ||
[Analyze grammar]

dhūpena ca tato'nujñāṃ samādāyārabhet tataḥ |
dvārsthābhyarcanapūrvaṃ tu viśet snapanamaṇḍapam || 354 ||
[Analyze grammar]

prokṣayet pañcagavyena dviṣaṭkārṇena sarvataḥ |
nānāvidhāni puṣpāṇi vikiret sarvadik tathā || 355 ||
[Analyze grammar]

siddhārthakāṃśca bījāni tato maṇḍapamadhyataḥ |
sārdhadvāviṃśatikaraṃ bhajet kṣetraṃ tu pañcadhā || 356 ||
[Analyze grammar]

ekaikaṃ navadhā bhūyaścacatvāriṃśacca pañca ca |
paṅktayaścāpi koṣṭhānāṃ pañcaviṃśottaraṃ bhavet || 357 ||
[Analyze grammar]

dvisahasraṃ tato madhye kalaśasthāpanārthataḥ |
ekāśīti ca koṣṭhāni saṃsthāpya parimārjayet || 358 ||
[Analyze grammar]

paritovīthaye paṅktidvitayaṃ tadbahiḥ punaḥ |
pūrvādidikcatuṣke tu ekāśītipadāni ca || 359 ||
[Analyze grammar]

kalpayet pārśvato vīthyai punaḥ paṅktidvayaṃ bhavet |
caturṣu koṇeṣvekonapañcāśatkoṣṭhakāni tu || 360 ||
[Analyze grammar]

kalpayettatra cāpyekāśītimadhyānusārataḥ |
madhyato navakaṃ sthāpya paṅktyaikāṃ lopayet pari || 361 ||
[Analyze grammar]

bahiḥ paṅktidvaye dikṣu ṣaṭkaṃ ṣaṭkaṃ vidikṣu ca |
catuścatuśca saṃsthāpya śeṣāṇi parimārjayet || 362 ||
[Analyze grammar]

tadbahiḥ parito vīthyai lumpet paṅktidvayaṃ tataḥ |
koṇāni kalpayedyatnāt padaṣoḍaśakāni tu || 363 ||
[Analyze grammar]

tatpārśve lopayet paṅktimekaikāṃ dikcatuṣṭaye |
paṅktidvayena dvārāṇāmantarbhāgāstrayo bahiḥ || 364 ||
[Analyze grammar]

pañcapārśve tu śobhārthaṃ caturatarbahirdvayam |
tadantaḥ paṅktitritaye tnayastriṃśatpadāni tu || 365 ||
[Analyze grammar]

vīṃthyā sahaikatāṃ nītvā hyekaikaṃ sthāpayedbahiḥ |
dvārāṇāmapi koṇānāṃ madhye ṣoḍaśasaṃkhyayā || 366 ||
[Analyze grammar]

paccaviṃśatikoṣṭhāni sthāpayitvā tu pārśvataḥ |
anyayonyaṃ lopayet paṅktimekaikāṃ tu mahāmune || 367 ||
[Analyze grammar]

evamāpādya kumbhānāṃ padāni sthāpanārthataḥ |
tataḥ sugandharajasā sitena susamā dvija || 368 ||
[Analyze grammar]

aṅguṣṭhavistarotsedhā ṛjvī rekhāstu kalpayet |
vikīrya koṣṭheṣu rajaḥ paścāddvārāṇi pūrayet || 369 ||
[Analyze grammar]

tenaiva śobhāṃ pītena vicitraiḥ kusumānvitaiḥ |
latābṛndairmuniśreṣṭha vīthīḥ sarvatra bhūṣayet || 370 ||
[Analyze grammar]

tataḥ saṃgṛhya kalaśān pūrvalakṣaṇalakṣitān |
aṣṭottaraśataṃ kṛtvā mūlamantreṇa vai ghṛtam || 371 ||
[Analyze grammar]

gāyatryā vā tato dvārā catuṣke pūrvadikkramāt |
dvau dvau saṃsthāpya kalaśau kumudādīn prapūjya ca || 372 ||
[Analyze grammar]

puṣpairabhyarcya koṣṭhāni vicitrairmantnamantnitaiḥ |
sarvadhānyaiḥ prayatnena kalpayitvā tu pīṭhikāḥ || 373 ||
[Analyze grammar]

tāsu dvau dvau kuśāgrau ca nikṣipenmūlamantrataḥ |
sūtreṇa veṣṭhitān kṛtvā kalaśān pūrvavaddvija || 374 ||
[Analyze grammar]

gāyatryā kṣālayitvā tān koṣṭheṣu nyasya tārataḥ |
adhomukhān nyaset pṛṣṭhe parameṣṭhyātmanā kuśān || 375 ||
[Analyze grammar]

tataḥ saṃprokṣayet puṃsā pañcagavyena tān kuśaiḥ |
viśvena vikiret sarvānakṣatāṃśca tadūrdhvataḥ || 376 ||
[Analyze grammar]

uttānaye nnivṛtyā tān kramādyatnena vai tataḥ |
gālitena tu toyena sugandhaiścandanādikaiḥ || 377 ||
[Analyze grammar]

vāsitena tu tān vipra sarveṇāpūrayet kramāt |
madhyaikāśītimaghyasthanavake madhyakumbhake || 378 ||
[Analyze grammar]

sūryakāntaṃ pajharāgaṃ vaiḍūryaṃ candrakāntakam |
ayaskāntamindranīlaṃ pravālaṃ gāruḍaṃ tathā || 379 ||
[Analyze grammar]

puṣyarāgaṃ sphāṭikaṃ ca brahnarāgaṃ ca mecakam |
vajraṃ ca rajataṃ caiva mauktikaṃ tāmrameva ca || 380 ||
[Analyze grammar]

sarvāṇyetāni nikṣipya tadbahirnavakāṣṭake |
pūrvādīśānaparyantaṃ madhyakumbheṣu vai kramāt || 381 ||
[Analyze grammar]

dravyāṇi ṣoḍaśaitāni dvandvayogena vinyaset |
dvisaptati ca saṃkhyeṣu nyaseccheṣeṣu mauktikam || 382 ||
[Analyze grammar]

pūrvaikāśītimadhyasthanavake madhyagocare |
kadalīpanasāmrāṇāṃ kṣīrikābadarākhyayoḥ || 383 ||
[Analyze grammar]

mātulaṅgakesarayoḥ ha vyajambīrayorapi |
phalāni nikṣipet paścāttadbahirnavakāṣṭake || 384 ||
[Analyze grammar]

prāgādīśānaparyantaṃ mātulaṅgaṃ ca dāḍimam |
nāraṅgaṃ cāpi jambīraṃ takkolaṃ badarīṃ tathā || 386 ||
[Analyze grammar]

kṣudrapūrvaṃ ca panasaṃ kadalīmocake tathā |
kramāddvandvaprayogeṇa madyakummeṣu vinyaset || 387 ||
[Analyze grammar]

navakāṣṭakakummeṣu badarāṇi vinikṣipet |
uśīra kuṅkumaṃ caiva māṃsī malayajaṃ tathā || 388 ||
[Analyze grammar]

muraṃ ca hariberaṃ ca kuṣṭhaṃ cāgarumeva ca |
ekāśītipade yāmye viśvānyetāni nikṣipet || 389 ||
[Analyze grammar]

madhye madhyasthakalaśe pūrvādikramayogataḥ |
śeṣeṣu madhyakumbheṣu nyasedekaikajaṃ phalam || 390 ||
[Analyze grammar]

vinikṣipenmalayajameteṣāmaṣṭakeṣu ca |
samudravāpīkūpānāṃ taṭākānāṃ hradasya ca || 391 ||
[Analyze grammar]

vṛṣṭīnadīhimānāṃ ca toyāni pratipādayet |
vāruṇe madhyame kumbhe ekaikaṃ śeṣamadhyame || 392 ||
[Analyze grammar]

śeṣeṣu cāṣṭavargyeṣu śuddhodāni vinikṣipet |
yavagodhūmakabrīhiśālimudgapriyaṅgukān || 393 ||
[Analyze grammar]

māṣanīvārakau vāpi navake madhyame ghaṭe |
śeṣeṣu dhānyamekaikaṃ madyakumbheṣu ca kramāt || 394 ||
[Analyze grammar]

aṣṭakeṣu ca siddhāni toyāni pratipādayet |
āgneyaikonapañcāśannavake pūrayedghṛtam || 395 ||
[Analyze grammar]

ṣaṭkeṣvaindrādiyogena gomūtraṃ gomayaṃ tathā |
kṣīraṃ dadhi vinikṣipya koṇeṣūṣṇodakaṃ nyaset || 396 ||
[Analyze grammar]

nairṛte madhyanavake tailaṃ vinyasya tadbaṣiḥ |
śeṣeṣu catvāriṃśatsu kalaśeṣu gulodakam || 397 ||
[Analyze grammar]

vāyavyanavake madhye nyaset tailaṃ tu sārṣapam |
kalaśeṣu ca śeṣeṣu vinyasedaikṣavaṃ rasam || 398 ||
[Analyze grammar]

īśānaikonapañcāśannavake madhu vinyaset |
śeṣeṣu nālikerāmbhaḥ tatkṣīraṃ vāpi vinyaset || 399 ||
[Analyze grammar]

aindrādipañcaviṃśatsu prathame madhyame ghaṭe |
kṣetratīrthābdhiśailebhyaḥ sūkarākhyabilādgajāt || 400 ||
[Analyze grammar]

valmīkādvṛṣaśṛṅgācca mṛdamādāya pūrayet |
śeṣeṣvaṣṭasu caikaikaṃ ṣoḍase gandhavāri ca || 401 ||
[Analyze grammar]

sahadevī vacā caiva śatamūlī śatāvarī |
kumārī ca galūcī ca siṃhī vyāgrī tathaiva ca || 402 ||
[Analyze grammar]

dvitīye madhyame kumbhe vinyasya bahiraṣṭake |
ekaikaṃ prākkrameṇaiva ṣoḍaśe pūrvavadbhavet || 403 ||
[Analyze grammar]

nyagrodhodumbarāśvatthajambūbilvapalāśajaiḥ |
śirīṣamadhukotthaiśca tvagrasairmadhyamaṃ ghaṭam || 404 ||
[Analyze grammar]

tṛtīye pūrayitvāṣṭau vyastaiḥ ṣoḍaśapūrvavat |
palāśabilvavakulakadambāmraśirīṣajān || 405 ||
[Analyze grammar]

nyagrodhāśvatthajān kṣiptvā caturthe pallavān ghaṭe |
madhyame'ṣṭāsu ca vyastān prāgvat ṣoḍaśa vinyaset || 406 ||
[Analyze grammar]

mallikājātivakulanandyāvartapriyaṅgujaiḥ |
pajhacampakakundaiśca puṣpairāpūrya madhyamam || 407 ||
[Analyze grammar]

kalaśaṃ pañcamavyastairaṣṭau śeṣāṃstu pūrvavat |
siddhārthaṃ sarṣapaṃ māṣaṃ rocanāṃ gosamudbhavām || 408 ||
[Analyze grammar]

indrayavaṃ veṇuyavaṃ śamīśyāmākabījake |
ṣaṣṭhe madhyasthite kumbhe nyasedaṣṭāsu ca kramāt || 409 ||
[Analyze grammar]

vyastāni tāni dravyāṇi prāgvat śeṣāṃstu ṣoḍaśa |
tilaṃ vanatilaṃ caiva jīrakaṃ kṛṣṇajīrakam || 410 ||
[Analyze grammar]

atasīṃ śatapuṣpāṃ ca kuṭhāracchinnameva ca |
ṛṣibījaṃ ca vinyasya madhyakumbhe tu saptame || 411 ||
[Analyze grammar]

ekaikaṃ bahiraṣṭāsu prāgvat ṣoḍaśasu dvija |
ṣaṣṭiśyāmākaśālīnāṃ nīvārasya ca taṇḍulam || 412 ||
[Analyze grammar]

dūrvākuśendravallīnāmaṅkurān pippalasya ca |
nyasenmadhyeṣṭame'ṣṭāsu vyastānanyeṣu pūrvavat || 413 ||
[Analyze grammar]

kuśodīcyekṣukāśānāmuśīraśarapuṅkhayoḥ |
agarvapāmā rgayośca mūlāni navame nyaset || 414 ||
[Analyze grammar]

kumbhe madhyasthiteḥ 'ṣṭāsu vyastānanyeṣu pūrvavat |
tulasyāḥ kṛṣṇatulasyāśca granthiveṇorapicchadāḥ || 415 ||
[Analyze grammar]

bhṛṅgarājasya bilvasya śamyāḥ ketaki jātayoḥ |
daśame madhyame'ṣṭāsu vyastān śeṣeṣu pūrvavat || 416 ||
[Analyze grammar]

mustānagaramustākhyakande kuvalayasya ca |
kumudotpalayoścāpi śītalīyakakandakam || 417 ||
[Analyze grammar]

kalhārasya kaśerośca kande ekādaśe kṣipet |
madhye kummeṣu caitāni kramādanyeṣu pūrvavat || 418 ||
[Analyze grammar]

mudgamāṣakaniṣpāvaśimbavrīhiyavāṅkurān |
āḍhakānāṃ kulutthānāmaṅkurān dvādaśe kṣipet || 419 ||
[Analyze grammar]

madhyakumbhe'ṣṭake vyastān prāgvat ṣoḍaśasu dvija |
śaṅkhāpuṣpī sadābhadrā viṣṇukrāntyekaphajhayoḥ || 420 ||
[Analyze grammar]

balāyāḥ kharamañjaryāḥ sahāyāśca tathaiva ca |
aṅkurān sahadevyāśca yadhye kumbhe trayodaśe || 421 ||
[Analyze grammar]

vinyasyāṣṭāsu ca vyastānanyeṣu prāgvadācaret |
śvetārkaṃ brahnadaṇḍīṃ ca tathā brahnasuvarcalām || 422 ||
[Analyze grammar]

saraktāṃ ca viraktāṃ ca pṛśniparṇīṃ sthirāṃ tathā |
paraṇḍaṃ cāpi vinyasya madhye kumbhe caturdaśe || 423 ||
[Analyze grammar]

aṣṭāsu tāni vyastāni prāgvadanyeṣu vinyaset |
surabhīṃ pajhakiñjalkaṃ nāgakesarameva ca || 424 ||
[Analyze grammar]

patramelātvacaṃ caiva latāṃ kastūrikāṃ tathā |
jātīphalaṃ ca vai pañca daśamai madhyasaṃsthite || 425 ||
[Analyze grammar]

kumbhe nyasyāṣṭake vyastaṃ śeṣaṃ pūrvavadācaret |
suvarṇaṃ rajataṃ tābhramāyasaṃ trapu sīsakam || 426 ||
[Analyze grammar]

āraṃ kāṃsyaṃ ca vinyasya ṣoḍaśe madhyasaṃsthite |
kalaśe'ṣṭāsu ca vyastaṃ prāgvat ṣoḍaśasu dvija || 427 ||
[Analyze grammar]

evaṃ dravyāṇi vinyasya krameṇa susamāhitaḥ |
tata āgneyakoṇe tu devasyārādhanārthataḥ || 428 ||
[Analyze grammar]

arghyāderdravyanicayaṃ madhuparkaṃ ca vinyaset |
tato nirṛtikoṇe tu saridrāśālipiṣṭake || 429 ||
[Analyze grammar]

dūrvāmaśvatthapatraṃ ca siddhārthaṃ ca tathākṣatam |
mālyāni pūrvakumbhaṃ ca nyasennīrājanārthataḥ || 430 ||
[Analyze grammar]

tathācodvartanārthaṃ ca cūrṇaṃ godhūmaśālijam |
rajanīcūrṇasaṃmiśramīṣat pajhakabhāvitam || 431 ||
[Analyze grammar]

camaṣīṃ ca khaliṃ caiva tathā ca munipuṅgava |
candanaṃ mukhalepārthaṃ ghṛṣṭakarpūrabhāvitam || 432 ||
[Analyze grammar]

campakairmuramāṃsībhyāṃ hariberaiḥ samanvitam |
piṣṭamāmalakaṃ caiva śiraḥ snānārthakaṃ nyaset || 433 ||
[Analyze grammar]

pṛthak pṛthak ca pātreṣu tato vāyavyakoṇake |
dhautavastraṃ karaṇḍaṃ ca puṣpamālyādibhājanam || 434 ||
[Analyze grammar]

tata īśānakoṇe tu śalākānyāyasāni tu |
āyasā gulikāścaiva tathā sandaṃśanaṃ dvija || 435 ||
[Analyze grammar]

anyadyadupayogi syāt sthāpayet tadyathāruci |
etaduktaṃ samastaṃ vā yathābhimatakoṇagam || 436 ||
[Analyze grammar]

madhyaikāśītimadhyasthanavake madhyasaṃsthite |
kumbhe yajedvāsudevaṃ tataḥ prāgādiyogataḥ || 437 ||
[Analyze grammar]

diksthānāṃ navakānāṃ tu madhyeṣu prabhavakramāt |
caturo vāsudevādīn vidiksthānāṃ tu madhyataḥ || 438 ||
[Analyze grammar]

īśādivahniparyantaṃ tānevāpyayayogataḥ |
madhyaṃ śuddhadkakummeṣu satyaṃ sarveṣu pūjayet || 439 ||
[Analyze grammar]

bahirdiṅnavakānāṃ tu śuddhodeṣu ca dikkramāt |
suparṇaṃ garuḍaṃ caiva tārkṣyaṃ tu vihageśvaram || 440 ||
[Analyze grammar]

vahnyādīśānaparyantaṃ navakānāṃ catuṣṭaye |
śuddhodeṣu ca tāneva krameṇa paripūjayet || 441 ||
[Analyze grammar]

ekāśītiṣu dikstheṣu pūrvādikramayogataḥ |
madhyakumbheṣu ṣaṭtriṃsaśatsaṃkhyāteṣu yathākramam || 442 ||
[Analyze grammar]

pajhanābhādayo vipra devā vedavidantimāḥ |
pūjyā navakayuktyā tu madhyādiśānapaścimam || 443 ||
[Analyze grammar]

madhye śuddhodakumbheṣu yajet kalkikasvarūpiṇam |
vahirnavakaśuddhodakalaśeṣu yajet prabhum || 444 ||
[Analyze grammar]

pātālaśayanākhyaṃ tu paścādagnidigāditaḥ |
caturṣu koṇeṣvekonapañcāśannavakeṣu ca || 445 ||
[Analyze grammar]

madhyeṣu keśavādīnāṃ kramāt trikacatuṣṭaye |
ādyān dikstheṣu kumbheṣu dvidīyāṃstu caturṣvapi || 446 ||
[Analyze grammar]

vidikstheṣu tṛtīyāṃśca ṣaṭkaṃ ṣoḍaśake kramāt |
cakrādivajraparyantamastraṣoḍaśakaṃ yajet || 447 ||
[Analyze grammar]

koṇastheṣu catuṣkeṣu nyasecchaktiṃ tataḥparam |
aindrī dakṣiṇataḥ pañcaviṃśatau prathame yajet || 448 ||
[Analyze grammar]

sarvasampatpradāṃ lakṣmīṃ madhyakumbheṣu tadbahi |
aṣṭāsa puṣṭi tadbāhya kānti ṣoḍaśake dvija || 449 ||
[Analyze grammar]

emādyeṣu cānyeṣu pañcaviṃśatiṣu krāma |
prabhādīnā ca śaktīnāṃ triy triyayaṃ yajet || 450 ||
[Analyze grammar]

tatrāpi pañcadaśame bahiḥ ṣoḍaśake nyaset |
kirīṭa manti me pañcaviṃśatau tritayaṃ yajet || 451 ||
[Analyze grammar]

śrīvatsakaustubhaṃ cāpi vanamālāṃ tathaiva ca |
vāsudevādimantraistu vanamālāntimaiḥ kramāt || 452 ||
[Analyze grammar]

aṣṭāviṃśatisaṃkhyaṃ tu hutvājyaṃ tu yathāruci |
pūrṇān datvā tataḥ kumbhān saṃpātavidhinā stṛśet || 453 ||
[Analyze grammar]

pidhāya cakrikābhistu sarvānuktakrameṇa tu |
vāsobhiśchādayet paścānnūtanaistu paṛthak pṛthak || 454 ||
[Analyze grammar]

bhūyaḥ pūrṇāhutiṃ datvā dikṣu bhūtabaliṃ haret |
mṛdādisarvaratnāntamuddhārakrama iṣyate || 455 ||
[Analyze grammar]

pūrvaṃ viṣṇornukamiti mantreṇa ca mahāmate |
pūrvādīśānaparyantaṃ mṛtkumbhairabhiṣicya ca || 456 ||
[Analyze grammar]

sarvamṛtkalaśenaiva madhyasthena tato bahiḥ |
kumbhaiḥ ṣoḍaśabhirvipra prāgādikramayogataḥ || 457 ||
[Analyze grammar]

evameva kramaḥ sarvapañcaviṃśatiṣu dvija |
pratadviṣṇuri tyanena mūlādbhirabhiṣecayet || 458 ||
[Analyze grammar]

pratatte viṣṇuvāsa iti kaṣāyairanvitāmbubhiḥ |
yasya tripūrṇe tyetena kalaśaiḥ pallavānvitaiḥ || 459 ||
[Analyze grammar]

tadasye ti ca mantreṇa puṣpairāpūritairghaṭaiḥ |
tāvāmiti ca mantreṇa siddhārthādisamanvitaiḥ || 460 ||
[Analyze grammar]

pravaḥ pāntami tyetena tilādyanvitavāribhiḥ |
paro mātre timantreṇa ṣaṣṭyādidravyavāribhiḥ || 461 ||
[Analyze grammar]

na te viṣṇo rityanena kuśamūlānvitāmbubhiḥ |
irāvatī ti mantreṇa tulasyādijalaistataḥ || 462 ||
[Analyze grammar]

ato deve ti mantreṇa mustākandādisaṃyutaiḥ |
idaṃ viṣṇuri tyanena mudgādyaṅkurapūritaiḥ || 463 ||
[Analyze grammar]

trīṇi pade ti mantreṇa śaṅkhapuṣpādivāribhiḥ |
viṣṇoḥ karmāṇī tyanena śvetārkādyambubhistataḥ || 464 ||
[Analyze grammar]

tadviṣṇo riti mantreṇa surabhyādijalaistataḥ |
tadviprāsa ityanena snāpayellohavāribhiḥ || 465 ||
[Analyze grammar]

prāgekāśītikalaśaiḥ snāpayet kramayogataḥ |
pūrvādimadhyaparyantanavake snapanakramaḥ || 466 ||
[Analyze grammar]

aindreṇa navakenādāvuruyajñāya ityṛcā |
indrāviṣṇū dṛṃhite ti vahnidiksaṃsthitena ca || 467 ||
[Analyze grammar]

iyaṃ manīṣe ti yāmyena navakenābhiṣecayet |
vaṣaṭ te viṣṇuvāse ti nairṛtena tataḥ param || 468 ||
[Analyze grammar]

tisrovāca ityanena vāruṇena mahāmate |
yovardha oṣadhi mantreṇa vāyavyanavakena tu || 469 ||
[Analyze grammar]

starīratvadabhavatī ti saumyena navakena tu |
īśānadiksthitenaiva yasmin viśveti cetyṛcā || 470 ||
[Analyze grammar]

idaṃ vacaḥ parjanyāye ti snāpayenmaghyamena tu |
yāmyekāśītikalaśaistataḥ saṃsnāpayedvibhum || 471 ||
[Analyze grammar]

sahasraśīrṣaṃ deva miti mantrapurassaraiḥ |
santataṃ sirābhi ritiparyantaiśca krameṇa tu || 472 ||
[Analyze grammar]

aṣṭamantrairmuniśreṣṭha prāgādinavakāṣṭakaiḥ |
etaireva samastaistu snāpayenmadhyamena tu || 473 ||
[Analyze grammar]

ekāśītyā tu vāruṇyā kalaśairabhiṣecayet |
samudrajyeṣṭhā ityanena pūrvādinavakena tu || 474 ||
[Analyze grammar]

vāpīkūpataṭākābdhirhradavṛṣṭisamudbhavaiḥ |
yā āpo divyā iti mantreṇaivābhiṣecayet || 475 ||
[Analyze grammar]

nadyambhasā snāpanīta yāsāṃ rāje tyṛcā tataḥ |
yāsu rāje ti mantreṇa himatoyena vai tataḥ || 476 ||
[Analyze grammar]

samudrajyeṣṭhapūrvaistu caturbhirmadhyamena tu |
tato'bhiṣiñcet saumyaikāśītikumbhaiḥ krameṇa tu || 477 ||
[Analyze grammar]

yadimā iti mantreṇa śākreṇa navakena tu |
yasyauṣadhi rityetena vahnidiksaṃsthitena tu || 478 ||
[Analyze grammar]

sākaṃ yakṣme ti yāmyena anyāvo iti nairṛte |
yāḥ phalinī ti mantreṇa vāruṇyāṃ navakena tu || 479 ||
[Analyze grammar]

muñcatu mā śapayyā diti vāyudiṅnavakena tu |
āpaḥ punantvitya nena somadiksaṃsthitena tu || 480 ||
[Analyze grammar]

oṣadhīḥ somarājñī ti mantraiṇaiśānakena tu |
yā oṣadhīssomarājñī viṣṭhitā iti madhyataḥ || 481 ||
[Analyze grammar]

tato'gnyekonapañcāśatkalaśairabhiṣecayet |
gāyatryā caindraṣaṭkena gandhadvāre ti yāmyataḥ || 482 ||
[Analyze grammar]

payasvatīroṣadhaya iti ṣaṭkena paścime |
dadhikrāvṇa ityṛcā saumyaṣaṭakena tatparam || 483 ||
[Analyze grammar]

samyaka sravanti saritaḥ sūktenaiva ghṛtena ca |
nairṛtaikonapañcāśatkalaśairabhiṣecayet || 484 ||
[Analyze grammar]

tejosī tyādiyajuṣā tailena snāpayettataḥ |
dvādaśākṣaramantreṇa prākkrameṇa guḍodakeḥ || 485 ||
[Analyze grammar]

tejasītyādi mantreṇa vāyau tailestu sārṣapeḥ |
dvādaśārṇākhyamantreṇa sarvairikṣurasaistataḥ || 486 ||
[Analyze grammar]

madhuvātādibhirmantraiḥ kalaśairmadhupūritaiḥ |
pūrvoditena mantreṇa nālikerajalaiḥ kramāt || 487 ||
[Analyze grammar]

tenevoṣṇajalaiḥ paścādvahnyādīśānapaścimam |
sutaptāyoguḍakṣepāt sañjātoṣṇaistadaiva tu || 488 ||
[Analyze grammar]

udvartayettayo devaṃ drapadā dīti mantrataḥ |
śirasyāmalakaṃ dadyā nmānastoke ti mantrataḥ || 489 ||
[Analyze grammar]

prakṣālya śuddhatoyaiśca bahubhiśca sugandhibhiḥ |
madhyaikāśītikalaśaistataḥ saṃsnāpayet kramāt || 490 ||
[Analyze grammar]

sahasraśīrṣe tyanayā ṛcaindrīnavakairghaṭaiḥ |
aṣṭābhiraṣṭadiksaṃsthairmaghyamena dvitīyayā || 491 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ tathā ṛghbhāṃ kramānnavakasaptakaiḥ |
pauruṣeṇa tu sūktena samastena śanaiḥ śanaiḥ || 492 ||
[Analyze grammar]

snāpayeddevadeveśaṃ madhyasthanavakena tu |
yadvā sarvasya vaśina mityādyairmanubhiḥ kramāt || 493 ||
[Analyze grammar]

mahopaniṣadantasthaiḥ diksthitaiḥ kalaśāṣṭakaiḥ |
eka eva nārāyaṇa iti madhyagatena tu || 494 ||
[Analyze grammar]

yadvā dviṣaṭkamantreṇa sarvakumbhaiḥ krameṇa tu |
mṛdādi sarvaratnāntaṃ snāpayeddvijasattama || 495 ||
[Analyze grammar]

uddhāra evaṃ kathitaḥ śrṛṇu karmakramaṃ dvija |
prabhāte tu kṛtasnānaḥ kṛtakautukamaṅgalaḥ || 496 ||
[Analyze grammar]

deśikendrastathānyaiśca deśikaiśca samanvitaḥ |
prāsādaṃ saṃpraviśyātha nityaṃ nirvartya pūrvavat || 497 ||
[Analyze grammar]

yāgamaṇḍapamāsādya rajobhiḥ pūrya maṇḍalam |
kumbhamaṇḍalayoriṣṭvā prāsādaṃ saṃpraviśya ca || 498 ||
[Analyze grammar]

tatastvarghyādibhirbhogaiḥ mūlabimvaṃ tu pūjayet |
tasmāt snapanabimbe tu samāvāhya tathaiva ca || 499 ||
[Analyze grammar]

iṣṭvālaṃkṛtya vividhairvastrairmālyaiśca bhūṣaṇaiḥ |
śibikādau samāropya sarvālaṅkārasaṃyutam || 500 ||
[Analyze grammar]

pūrvoktavartmanā vipra ninayet snānamaṇḍapam |
snānapīṭhe samāropya pūrvoditavidhānataḥ || 501 ||
[Analyze grammar]

yathākramaṃ samabhyarcya yāvadātmanivedanam |
tatastu devadevasya kuryāt kautukabandhanam || 502 ||
[Analyze grammar]

devasya purataḥ kuryācchakṛtā maṇḍalaṃ śubham |
piṣṭacūrṇairalaṃkṛtya nyaset koṇeṣu pālikāḥ || 503 ||
[Analyze grammar]

vrīhibhiḥ pīṭhikāṃ kṛtvā tadūrdhvaṃ viniveśayet |
haimaṃ vā rājataṃ pātraṃ pūritaṃ śālitaṇḍulaiḥ || 504 ||
[Analyze grammar]

svārimānaistadardhairvā tāmbūlaiśca vibhūṣitam |
tadūrdhve vinyaset sūtraṃ paṭṭajaṃ tu caturguṇam || 505 ||
[Analyze grammar]

mantrayitvāstramantreṇa saṃpūjya kusumairapi |
tat pātraṃ śirasi sthāpya paricaryāparasya ca || 506 ||
[Analyze grammar]

śiṣyasya maṇḍapaṃ paścāccatuṣkuryāt pradakṣiṇam |
sarvamaṅgalasaṃyuktaṃ prāsādābhyantare yadi || 507 ||
[Analyze grammar]

prathamāvaraṇe vāpi dvitīyāvaraṇe'thavā |
pradakṣiṇacatuṣkaṃ tu kuryādvā saṃkaṭe dvayam || 508 ||
[Analyze grammar]

devasyāgre tu tatpātramādhārasyopari nyaset |
kṛtvā puṇyāhaghoṣaṃ tu devamarghyādibhiryajet || 509 ||
[Analyze grammar]

tataḥ pratisaraṃ ceṣṭvā gandyadhūpādhivāsitam |
kautukaṃ devadevasya bandhayeddakṣiṇe kare || 510 ||
[Analyze grammar]

saṃpūjyārgyādibhirbhūyastāmbūlaistoṣayeddvijān |
dīkṣitān vaiṣṇavāṃścāpi deśikendrapurassarān || 511 ||
[Analyze grammar]

ācāryaḥ svayamādadyāttadardhaṃ taṇḍulādikam |
evaṃ sarveṣu yāgeṣu kāryaṃ kautukabandhanam || 512 ||
[Analyze grammar]

kumbhānāṃ vihitaṃ karma na kṛtaṃ yadi va purā |
kayā tvanupapatyā tu tadā tat sarvamācaret || 513 ||
[Analyze grammar]

snānāsanoditairbhogaiḥ mukhalepāntimaiḥ kramāt |
pūjayitvā tataḥ kumbhaiḥ snāpayeduktavartmanā || 514 ||
[Analyze grammar]

sarveṣāmapi kumbhānāṃ snānaśeṣaṃ tu pūrayet |
ghaṭāntaraṃ tu dravyāṇāmantarāntarayogataḥ || 515 ||
[Analyze grammar]

śuddhāmbhasā snāpayitvā vastreṇārghyādibhiryajet |
evaṃ susnāpya vidhivadrajanīcūrṇapūritaiḥ || 516 ||
[Analyze grammar]

kautukoktena mārgeṇa purastādadhivāsitaiḥ |
pañcaviṃśatibhiḥ kumbhairnavabhiḥ pañcabhistu vā || 517 ||
[Analyze grammar]

ekena vāpi taccūrṇaṃ dviṣaṭkabrahnavidyayā |
pradadyānmūrghnidevasya bhūyaścārghyādibhiryajet || 518 ||
[Analyze grammar]

sarvāṅgaṃ parimṛjyātha bhaktānāṃ mūrghni dāpayet |
viṣvaksenasya datvā tu tanmantreṇa tato dvija || 519 ||
[Analyze grammar]

sahasradhārāsnapanamācarecchaddhavāribhiḥ |
savandanādikaṃ datvā tataḥ pīṭhāttataḥ prabhum || 520 ||
[Analyze grammar]

alaṅkārāsanaṃ nītvā āsanādikramādyajet |
bhogaiḥ sāṃsparśikaiḥ prāgvadvividhairaupacārikaiḥ || 521 ||
[Analyze grammar]

hṛdayaṅgamasaṃjñaiśca vicitraiśca manoharaiḥ |
evaṃ dvijapradānāntaṃ homāntaṃ vā prapūjya ca || 522 ||
[Analyze grammar]

śibikādau samāropya pūrvavat saṃpraveśayet |
pradakṣiṇakrameṇaiva prāsādābhyantaraṃ tataḥ || 523 ||
[Analyze grammar]

tatrāvaropya tadbimbaṃ svasthāne sanniveśya ca |
iṣṭvācārghyādibhirbhogaiḥ mūlabimbaṃ tathaiva ca || 524 ||
[Analyze grammar]

samārpya ca kṛtaṃ karma kuryāccaiva visarjanam |
tataścautsavabimbaṃ tadvicitrairvasanaistathā || 525 ||
[Analyze grammar]

tataścotsavabimbaṃ tadvicitrairvasanaistathā |
anekairbhūṣaṇai ramyairmālyaiśca susugandhibhiḥ || 526 ||
[Analyze grammar]

alaṃkṛtya samāropya śibikāṃ saṃpraveśayet |
āsthānamaṇḍapaṃ samyagutsavoditavartmanā || 527 ||
[Analyze grammar]

tatrāvaropya yānācca sauvarṇe vitate śubhe |
bhadrāsane'thavā vipra vicitrāstaraṇānvite || 528 ||
[Analyze grammar]

yathākramoditenaiva vartmanā saṃprapūjayet |
sāṃsparśādikairbhogairvividhaistu viśeṣataḥ || 529 ||
[Analyze grammar]

mahāhavirnivedyātha kṛtvā sarvaṃ krameṇa tu |
dvijapradānaparyantamagnau santarpayet kramāt || 530 ||
[Analyze grammar]

samarpaṇādikaṃ sarvaṃ kṛtvā devaṃ jagatpatim |
samāropya ca yānādau sarvamaṅgalasaṃyutam || 531 ||
[Analyze grammar]

praveśayettu prāsādaṃ yānāderavaropya ca |
svasthāne sanniveśyātha arghyagandhādibhiryajet || 532 ||
[Analyze grammar]

mūlabimbaṃ tathābhyarcya kṛtaṃ karma samarpayet |
snānaśeṣeṇa toyena kumbhasthena krameṇa tu || 533 ||
[Analyze grammar]

dvārasthān sakalān devāṃstathā cāvaraṇasthitān |
balidānakrameṇaiva saṃprokṣya paripūjya ca || 534 ||
[Analyze grammar]

baliṃ ca datvā śeṣeṇa gaṇeśamabhiṣicya ca |
pūjayedarghyagandhādyairathavā hyanukalpake || 535 ||
[Analyze grammar]

pūjāvasāne devasya snapanavyaktigasya tu |
prokṣaṇaṃ devatānāṃ ca gaṇeśasyābhiṣecanam || 536 ||
[Analyze grammar]

ācaret kramayogena yajamānastato dvija |
ācāryān sādhakāṃścaiva toṣayedvividhairdhanaiḥ || 537 ||
[Analyze grammar]

anyāṃśca vaiṣṇavān sarvān yathāśakti ca toṣayet |
anivāritamannādyaṃ sārvajanyaṃ tu kārayet || 538 ||
[Analyze grammar]

evameva hi sarveṣu snapaneṣu kriyākramaḥ |
prokṣaṇaṃ parivārāṇāṃ balidānaṃ ca varjayet || 539 ||
[Analyze grammar]

mahāhavirvidhānaṃ ca vibhave sati kalpayet |
pradhānādikrameṇaiva snapanānāṃ tu pañcakam || 540 ||
[Analyze grammar]

kuryānnityavidhau vipra tathā naimittike'pi ca |
tatastu sūkṣmasūkṣmādisthūlasthūlāntapañcakam || 541 ||
[Analyze grammar]

cāturātmyādidevānāṃ kāryaṃ sthāpanakarmaṇi |
ayane viṣuve caiva grahaṇe soprasūryayoḥ || 542 ||
[Analyze grammar]

snapanaṃ mukhyakalpe tu kuryādādyottamottamam |
anukalpe tu tanmadhyaṃ tannyūnādi catuṣṭayam || 543 ||
[Analyze grammar]

ayanadvayamadhyasthasaṃkrāntidvicatuṣṭaye |
āvṛttikramayogena kalpayenmunipuḍgava || 544 ||
[Analyze grammar]

utsavārambhadivase tadante ca samārabhet |
adhamottamasaṃjñaṃ tu tanmadhyaṃ vānukalpake || 545 ||
[Analyze grammar]

mahāhavirvidhāne tu tannyūnaṃ tu samācaret |
deśakālānurūpeṇa dvitīyaṃ navakaṃ tu vā || 546 ||
[Analyze grammar]

tṛtīyaṃ vā caturthaṃ vā kalpayettu yathākramam |
prāyaścitteṣu kāryeṣu sarvāṇyetāni kalpayet || 547 ||
[Analyze grammar]

teṣu snapanabhedaṃ tu vakṣyāmyupari vistṛtam |
snapanānāṃ vidhānaṃ tu divyaśāstroktavartmanā |
yathāvat kathitaṃ samyakkimanyacchrotumicchasi || 548 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 14

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: