Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
caturdaśo'dhyāyaḥ |
sanakaḥ |
snapanānāṃ vidhiṃ brahnan samākhyāhi savistaram |
yajhjñānāt sakalāḥ pūrṇāḥ nityanaimittikāḥ kriyāḥ || 1 ||
[Analyze grammar]

śāṇḍilya |
śrṛṇuvatsa mahābuddhe sāvadhānena cetasā |
vidhānaṃ snapanānāṃ tu bahubhedavinirmitam || 2 ||
[Analyze grammar]

prāsādasyāgrataḥ kuryānmaṇḍapaṃ tu tadarthataḥ |
prathamāvaraṇe vāpi dvitīyāvaraṇe'pi vā || 3 ||
[Analyze grammar]

tṛtīyāvaraṇe vāpi caturthe pañcame'thavā |
āgneyyāṃ dakṣiṇasyāṃ vā nairṛtyāṃ paścime tu vā || 4 ||
[Analyze grammar]

vāyavyāmuttarasyāṃ vā aiśānyāṃ vā yathā ruci |
kuryānmānādikaṃ sarvaṃ yāgamaṇḍapavaddvija || 5 ||
[Analyze grammar]

vinā yāgasthalānmadye vediṃ cāpi tadūrdhvataḥ |
adhivāsaśca kumbhānāṃ sthāpanaṃ snapanaṃ tathā || 6 ||
[Analyze grammar]

yujyatevai yathaikasyāṃ tathābhyūhya samācaret |
ācāryāṃścaturo vipra ṣaḍaṣṭau dvādaśāpi vā || 7 ||
[Analyze grammar]

yajamānastu varayecchāstrajñān guruṇā saha |
pravīṇāṃśca bahutve tu tatsaṃkhyāniyatiḥ kṛtā || 8 ||
[Analyze grammar]

teṣāṃ yathoktasaṃkhyānāmabhijñānāmasannidhau |
tādṛśān varayedviprāṃścatustridyekameva vā || 9 ||
[Analyze grammar]

sādhakāṃścaturaḥ ṣaḍvā hyaṣṭau dvādaśa ṣoḍaśa |
varayecchāstrakuśalān pravīṇānuktakarmasu || 10 ||
[Analyze grammar]

evaṃ sarveṣu yāgeṣu nityanaimittikātmasu |
ācāryāṇāṃ sādhakānāṃ saṃkhyāniyama īritaḥ || 11 ||
[Analyze grammar]

saṃkhyāhīnaṃ na gṛṇḍīyādāpadyāpi kadācana |
mohena yadi gṛṇḍīyādbhayaṃ syādrājarāṣṭrayoḥ || 12 ||
[Analyze grammar]

prāṅmukhe maṇḍape bhāge tṛtīye paścime sthite |
madhyasūtraṃ samāśritya snānapīṭhaṃ prakalpayet || 13 ||
[Analyze grammar]

prāggataṃ pratyagāsye tu saumyāsye dakṣiṇāgatam |
tadāsye cottarāsaṃsthaṃ yathā lakṣaṇalakṣitam || 14 ||
[Analyze grammar]

yadā snapanabimbādau bimbe snapanamācaret |
evaṃ tadā prakurvīta maṇḍapaṃ dvijasattama || 15 ||
[Analyze grammar]

mūlabimbe yadā kuryāttadagre maṇḍapaṃ tadā |
tadānīṃ na tu kurvīta snānapīṭhaṃ dvijottama || 16 ||
[Analyze grammar]

saptame pañcame vāpi pūrve snapanavāsare |
tṛtīye vā muniśreṣṭha tasminnahani vā dvija || 17 ||
[Analyze grammar]

aṅkurānarpayitvā tu tataḥ snapanamārabhet |
yadā pūrvadine kuryāt kumbhānāmadhivāsanam || 18 ||
[Analyze grammar]

tadānīṃ pūrvarātrau tu kuryāt kautukabandhanam |
pūrvedyurvighnite paścāttasminnahani vācaret || 19 ||
[Analyze grammar]

yadā karmadine vipra kuryāt kumbhādhivāsanam |
tadānīṃ tu dine tasmin kuryāt kautukabandhanam || 20 ||
[Analyze grammar]

tataḥ prabhāta ācāryaḥ kṛtasnānaḥ prasannadhīḥ |
praviśya maṇḍapaṃ sārdhaṃ paricaryāparairjanaiḥ || 21 ||
[Analyze grammar]

śalākāsahitairdarbhaiḥ sahadevīvimiśritaiḥ |
mārjayet sarvato vipra prāṅmukho vā vāpyudaṅmukhaḥ || 22 ||
[Analyze grammar]

ālepayedgomayena pūrvādīśānapaścimam |
nūtanenāmbareṇaiva gālitena jalena tu || 23 ||
[Analyze grammar]

prokṣayet sarvadigvipra pañcagavyakuśāmbubhiḥ |
eko dvau bahavo vāpi deśikāḥ snapane smṛtāḥ || 24 ||
[Analyze grammar]

navasūtradharāḥ sarve sarvālaṅkārasaṃyutāḥ |
navavastrottarīyāśca soṣṇīṣā gurusambhatāḥ || 25 ||
[Analyze grammar]

niyamasthāstu bahavastathaiva paricārakāḥ |
yadyadyogyaṃ bhavedbrahnan snapane yatra yatra tu || 26 ||
[Analyze grammar]

tat samastaṃ samāhṛtya maṇḍape saṃpraveśya ca |
snapanaṃ prārabhet paścāddeśikaḥ śāstrapāragaḥ || 27 ||
[Analyze grammar]

snapanaṃ dvividhaṃ viddhi parāparavibhedataḥ |
paraṃ tu daśadhā proktaṃ pradhānādivibhedataḥ || 28 ||
[Analyze grammar]

pradhānaṃ prathamaṃ viddhi dvitīyaṃ tu paraṃ smṛtam |
tṛtīyaṃ parasūkṣmaṃ syāt parasthūlaṃ caturthakam || 29 ||
[Analyze grammar]

pañcamaṃ syāt sūkṣmaparaṃ sūkṣmasūkṣmaṃ tu ṣaṣṭhakam |
sūkṣmasthūlaṃ saptamaṃ syāt sthūlaṃ syāt paramaṣṭamam || 30 ||
[Analyze grammar]

sthūlasūkṣmaṃ tu navamaṃ sthūlasthūlaṃ taduttaram |
caturdhā tvaparaṃ viddhi hyekaikaṃ navadhā sthitam || 31 ||
[Analyze grammar]

uttamottamapūrveṇa bhedena dvijasattama |
parāparavibhedānāmeṣāṃ sādhāraṇaṃ sthitam || 32 ||
[Analyze grammar]

anantakalaśaṃ nāmnā snapanaṃ sarvapūrakam |
eṣāṃ pradhānapūrvāṇāṃ sūtrapātapurassaram || 33 ||
[Analyze grammar]

sarvamuddhāraparyantaṃ krameṇa śrṛṇu sattama |
lohajaṃ dārujaṃ vāpi mṛṇmayaṃ vā suśobhanam || 34 ||
[Analyze grammar]

maṇḍapeśānadigbhāge saṃsthāpya jalabhājanam |
vediṃ prakṣālya toyena vastraiḥ saṃveṣṭya nūtanaiḥ || 35 ||
[Analyze grammar]

sūtrapātaṃ tataḥ kuryāt kumbhasaṃkhyānurūpataḥ |
yathoktamānavistīrṇakṣetramaṇḍapamadhyataḥ || 36 ||
[Analyze grammar]

maṇḍapasya tu viprendva prāgbhāgamavalambya vā |
svīkṛtya paścāt prāk pratyak dadyāt sūtracatuṣṭayam || 37 ||
[Analyze grammar]

dakṣiṇottaragaṃ sūtrapañcakaṃ viniveśayet |
evaṃ kṛte bhavantyatra padāni dvādaśa dvija || 38 ||
[Analyze grammar]

ekaikasya tu vistāraṃ tālaṃ prādeśabheva vā |
hastaṃ vā'ratnimātraṃ vā maṇḍapasyānurūpataḥ || 39 ||
[Analyze grammar]

sahattvasya ca kumbhānāmevaṃ sarvatra cordhvataḥ |
piṣṭacūrṇairalaṅkṛtya caturdikṣu samantataḥ || 40 ||
[Analyze grammar]

koṣṭheṣu pīṭhikāṃ kuryāttaṇḍulaivrīhibhistu vā |
tāsāṃ hi pratikoṣṭhaṃ tu kuryādāḍhakasaṃmitaiḥ || 41 ||
[Analyze grammar]

ardhāthikaistribhiḥ praśthairathavā kevalaistribhiḥ |
ardhottareṇa vā vipra kuryāt prasthadvayena vā || 42 ||
[Analyze grammar]

yadvā prasthadvayenaiva prasthenārdhottareṇa vā |
prasthena vā tadardhena tatpādenāthavā dvija || 43 ||
[Analyze grammar]

turyāśrāmathavā vṛttāṃ kṛtvaivaṃ pīṭhikāṃ tataḥ |
sauvarṇā rājatā grāhyāstamrā vā bhedavarjitāḥ || 44 ||
[Analyze grammar]

śrlakṣṇā na suṣirāḥ kumbhā caturviṃśāṅgulonnatāḥ |
vistṛtermadhyatastadvattadgalaṃ tryaṅgulonnatam || 45 ||
[Analyze grammar]

tatamaṅguliṣaṭkena tatrāsyaṃ tryaṅgulaṃ smatam |
mekhalā parito jñeyā tryaṅgulā dvijasattama || 46 ||
[Analyze grammar]

yadvā tadardhamānaṃ tu sarvamucchrāyapūrvakam |
yadvottamottamā vipra droṇamānodapūrakāḥ || 47 ||
[Analyze grammar]

tadaṣṭamāṃśato nyūnāḥ kramāt prasthadvayābadhi |
adhamādhamakumbhāstu prasthamātrodapūrakāḥ || 48 ||
[Analyze grammar]

evaṃ lakṣaṇayuktāstu kāryā vittānurūpataḥ |
cakrādhāroparisthāstu vitatāḥ kamaṭho darāḥ || 49 ||
[Analyze grammar]

pāñcajanyavaligrīvāḥ śatapatramukhānanāḥ |
ūrdhvādhaḥ kaumudīmālāmaṇḍalālaṃkatṛtā dvija || 50 ||
[Analyze grammar]

makārānanaśeṣābhiḥ amṛtāmbuprabāhakāḥ |
nadīsamudra śrīvṛkṣanānāmālyeḥ pariṣkatāḥ || 51 ||
[Analyze grammar]

cakrādhārādhibhiryadvā rahitāḥ satyasaṃbhave |
mṛṇmayā vānukalpe tu bhedaśchidravivarjitāḥ || 52 ||
[Analyze grammar]

pavkavimbaphalākārāḥ kālavṛttairvivarjitāḥ |
na dvitaptāḥ sutaptāśca hyekavarṇāstu susvanāḥ || 53 ||
[Analyze grammar]

saṃgṛhya kṣālayet samyak śuddhatoyaiśca sarvataḥ |
sūtreṇa veṣṭayedyatnādaṅgulāṅgulamantaram || 54 ||
[Analyze grammar]

paścime kalaśasthānāt kalaśānadhivāsayet |
śālibhiḥ sthaṇḍilaṃ kṛtvā kevale sthaṇḍile tu vā || 55 ||
[Analyze grammar]

pūrvāgrānuttarāgrāṃśca kuśāṃstatra paristaret |
tāreṇa tatra kalaśān nyasya puṣpeṇa pūjya ca || 56 ||
[Analyze grammar]

adhomukhāṃstu tāneva nyasya paṅktikrameṇa tu |
kuśānupari saṃstīrya prāṅmukhaṃ parameṣṭhinā || 57 ||
[Analyze grammar]

darbhamudrāṃ pradarśyātha gandhatoyena sarvataḥ |
saṃprokṣya puṃsā viśvena vikiredakṣatāni ca || 58 ||
[Analyze grammar]

nivṛtyā conmukhīkṛtya sarveṇa munipuḍgava |
pṛthaguddhṛtya kalaśān svasthāneṣu kramānnyaset || 59 ||
[Analyze grammar]

kumbhanyāsādi sarvaṃ tu dviṣaṭkārṇena vācaret |
nirīkṣaṇādisaṃśuddhān kṛtvā sahṛdayena tu || 60 ||
[Analyze grammar]

dvādaśākṣaramantreṇa mantrayet tān sakṛt sakṛt |
tenaiva pūjayet paścādarghyasrakacandanādinā || 61 ||
[Analyze grammar]

tadāharaṇohamaṃ tu yathāśakti samācaret |
pūrṇāntamatha saṃpūrya kramāddravyairnibodha tat || 62 ||
[Analyze grammar]

paṅktitraye paścimādi pūrvāntaṃ ca catuścatuḥ |
tatra dakṣiṇadikpaṅktau kalaśe paścime sthite || 63 ||
[Analyze grammar]

dhātrīphalodakaṃ caiva lodhratoyamanantaram |
raktacandanatoyaṃ ca rajanīnīramuttamam || 64 ||
[Analyze grammar]

tatastu madhyapaṅktau tu tathaiva viniveśayet |
granthipallavavāryeva tatastu tagarodakam || 65 ||
[Analyze grammar]

priyaṅguvāri tadanu māṃsījalamataḥ param |
tathaivottarapaṅktau tu bhavedetaccatuṣṭayam || 66 ||
[Analyze grammar]

siddhārthakodakaṃ caiva sarvauṣadhijalaṃ tataḥ |
sarvaratnodakaṃ caiva śuddhodakamataḥ param || 67 ||
[Analyze grammar]

nyaset kūrcaṃ kuśaṃ dārbhamudagraṃ ṣoḍaśāṅgulam |
aṅgulaṃ granthimānaṃ tu mūlaṃ vai dvādaśāṅgulam || 68 ||
[Analyze grammar]

śeṣamagraṃ bijānīyādityetat kūrcalakṣaṇam |
adhavārthāṅgulo granthiragraṃ vai vdyaṅgulaṃ bhavet || 69 ||
[Analyze grammar]

mūlaṃ kuryāttu viprendra dvādaśāṅgulasaṃmitam |
brāhnaṇasya caturdarbhaṃ tridarbhaṃ kṣatriyasya tu || 70 ||
[Analyze grammar]

dvidarbhaṃ tu viśāṃ kurcaṃ strīśūdrāṇāṃ tathā bhavet |
sarveṣāmathavā kūrcaṃ catussaptakṛtaṃ tu vā || 71 ||
[Analyze grammar]

mūlamantreṇa tadanu pūjayed ddvādaśātmanā |
arghyālabhanapuṣpaiśca dhūpena munipuhgava || 72 ||
[Analyze grammar]

apidhāya krameṇaiva vidhānaiḥ sūtraveṣṭitaiḥ |
pratikumbhaṃ tu vasanaiverṣṭayedvibhave sati || 73 ||
[Analyze grammar]

ācchādya navavastreṇa sarvataḥ prāgudaṅmukhaḥ |
pūrvavat pūjayitvā tu tato homaṃ samārabhet || 74 ||
[Analyze grammar]

aṣṭottaraśataṃ hutvā samidādīn pṛthak pṛthak |
pūrṇāhutiṃ tato huttatvā kalaśānabhimantrayet || 75 ||
[Analyze grammar]

mūlamantreṇa sarveṣāṃ mnapanaṃ vihitaṃ dvija |
antarāntarayogena kumbhaiḥ śuddhodapūritaiḥ || 76 ||
[Analyze grammar]

snapanaṃ cārghyadānaṃ ca dravyāṇāṃ tu samācaret |
dravyanyāsakrameṇaiva taduddhāraḥ prakīrtitaḥ || 77 ||
[Analyze grammar]

pradhānametat kathitaṃ dviṣaṭkakalaśātmakam |
sarveṣāṃ kāraṇamidaṃ kāryāṇyanyāni sattama || 78 ||
[Analyze grammar]

ambunā pañcagavyena kṣīreṇa tadanantaram |
dadnā dhṛtena madhunā sarvauṣadhijalena tu || 79 ||
[Analyze grammar]

bījāmbuphalatoyaṃ ca gandhapuṣpāmbunā tataḥ |
hemaratnodakenātha pūritaṃ tu yathākramam || 80 ||
[Analyze grammar]

kalaśānāṃ dviṣaṭkaṃ yat parametadudāthṛtam |
paccagavyadadhikṣīraghṛtamadhvikṣuvāriṇā || 81 ||
[Analyze grammar]

sarvauṣadhīgandharatnaphalapuṣpajalaistathā |
kevalenodakenāpi krameṇa paripūritam || 82 ||
[Analyze grammar]

dviṣaṭkametat kumbhānāṃ parasūkṣmamudāhṛtam |
payodadhighṛtakṣaudraiḥ sarvagandhodakena ca || 83 ||
[Analyze grammar]

sarvauṣadhijalenāpi patrapuṣpaphalāmbubhiḥ |
bījāmbunā hemaratnajalenaikīkṛtena ca || 84 ||
[Analyze grammar]

miśraiḥ puṇyasarittoyaiḥ paripūrṇaṃ krameṇa tu |
parasthūlamimidaṃ viddhi kalaśaṃ dvādaśātmakam || 85 ||
[Analyze grammar]

sūtrapātādikaṃ cānyat tritaye'smin pradhānavat |
pañcadhā bhājite kṣetne bhāgāḥ syuḥ pañcaviṃśatiḥ || 86 ||
[Analyze grammar]

bahiḥ prāgādiyogena kalaśānāṃ dviraṣṭake |
kṣīraṃ dadhi ghṛtaṃ caivamadhuvai rasamaikṣavam || 87 ||
[Analyze grammar]

dhātrīphalādidaśakaṃ sarvauṣadhyantameva hi |
patrodakaṃ tataḥ paścāt tadantaḥ kalaśāṣṭake || 88 ||
[Analyze grammar]

prāgādipuṣpatoyaṃ phalabījodake tvatha |
gandhodakaṃ ca tadanu hemaratnajale tathā || 89 ||
[Analyze grammar]

puṇyatartsarettoyaṃ madye śuddhodakam nyasate |
dravyanyāsakrameṇaiva taduddhāra udāhṛtaḥ || 90 ||
[Analyze grammar]

evaṃ kramād dravyayuktakalaśairdvijasattama |
snapanaṃ pañcaviṃśadbhi retat sūkṣmaparaṃ smṛtam || 91 ||
[Analyze grammar]

pañcaviṃśatikoṣṭhāni kalpayitvā tu pūrvavat |
madhye śuddhodakaṃ nyasya bahirindrādiyogataḥ || 92 ||
[Analyze grammar]

pūrvaṃ kṣīrāmbhasā pūrṇaṃ paraṃ śuddhena vāriṇā |
tṛtīyaṃ ratnatoyena hematoyena cāparam || 93 ||
[Analyze grammar]

gandhasaṃmiśritaṃ cānyat phalapuṣpodakānvitam |
śālibījāmbhasā pūrṇabhaṣṭamaṃ parikīrtitam || 94 ||
[Analyze grammar]

kumbhāṣṭakaṃ tu tadbāhyadigaṣṭakasamāśritam |
dhātrīphalodakaṃ pūrve pathyātoyaṃ tato'pare || 95 ||
[Analyze grammar]

galūcīkṣodamanmasmin vibhītakajalaṃ pare |
kumārīvkathitaṃ toyaṃ vyāghrīsalilameva ca || 96 ||
[Analyze grammar]

nāgarodakamanyasmin tathānyasmin madhūdakam |
vihito'tra samuddhāro dravyanyāsakrameṇa tu || 97 ||
[Analyze grammar]

satyādyaiḥ pañcabhirmantraistribhiḥ siṃhādibhiḥ kramāt |
antarāvaraṇasthānāṃ kalaśānāṃ mahāmate || 98 ||
[Analyze grammar]

ekaikaṃ saptadhāmantrya prāgādau tadbahiḥ sthitān |
kalaśāṃścakramantreṇa hṛdādyenābhimantrayet || 99 ||
[Analyze grammar]

gāyatryāntargatairvipra kalaśaiḥ snāpayet kramāt |
dvitīyāvaraṇasthaistu upacārā hṛdā mune || 100 ||
[Analyze grammar]

kevalenodakenātha astrajaptena secayet |
yadvā prāguditenaiva vartmanā sarvamācaret || 101 ||
[Analyze grammar]

daśabhiḥ saptabhikumbhaiḥ sūkṣmasūkṣmamidaṃ smṛtam |
caturhastaṃ trihastaṃ vā kṣetraṃ sārdhadvihastakam || 102 ||
[Analyze grammar]

dvihastaṃ vā samāpādya tadardhaṃ tu dvidhā bhavet |
ekena karṇikāṃ kuryāddvitayena dviraṣṭakam || 103 ||
[Analyze grammar]

dalānāṃ tu tato brahnan karṇikopari vinyaset |
kalaśānāṃ catuṣkaṃ tu dikcatuṣkasamāśritam || 104 ||
[Analyze grammar]

pūrvaṃ tu puṣpatoyena gandhodena tataḥ param |
svarṇodenāparaṃ cānyat sarvaratnajalena tu || 105 ||
[Analyze grammar]

pūrvapatrāt samārabhya yāvadīśānagocaram |
ṣoḍaśānyān pratiṣṭhāpya tatraiva kalaśānmune || 106 ||
[Analyze grammar]

prathamaṃ pañcagavyena kevalena tu pūrayet |
gomūtreṇa dvitīyaṃ tu tṛtīyaṃ gomayāmbunā || 107 ||
[Analyze grammar]

tretāgnibhūtinā vipra caturthaṃ sodakena tu |
gajagovṛṣabhaśrṛṅgavalmīkākyamṛdā param || 108 ||
[Analyze grammar]

śālikṣetrānnadīmadhyāt pajhaṣaṇḍācca parvatāt |
mṛdbhiḥ ṣaṣṭhaṃ tu kalaśaṃ pūraṇīyaṃ tato dvija || 109 ||
[Analyze grammar]

saptamaṃ sarṣapāmbhobhiḥ sarvauṣadhibhiraṣṭamam |
kṣīreṇa navamaṃ viddhi dadhnā daśamamucyate || 110 ||
[Analyze grammar]

ghṛtena caikādaśamaṃ madhunā dvādaśaṃ dvija |
sarvaistrayodaśaṃ bījaiḥ phalaiḥ sarvaiścaturdaśam || 111 ||
[Analyze grammar]

samastadhānyairaparaṃ sarvagandhaistu ṣoḍaśam |
dalasthān pūrvamuddhṛtya dravyanyāsakrameṇa tu || 112 ||
[Analyze grammar]

paścāttu karṇikāsaṃsthāṃstathaiva tu sumuddharet |
hṛdābhimantritaṃ kṛtvā ekaikaṃ kalaśaṃ purā || 113 ||
[Analyze grammar]

snāpayenmūlamantraiṇa ekaikena tataḥ kramāt |
iti viṃśatibhiḥ kumbhairanvitaṃ dvijasattama || 114 ||
[Analyze grammar]

sūkṣmasthūlamidaṃ proktaṃ tato'nyacchṛṇu vistṛtam |
prākpratyagāyataṃ sūtrapañcakaṃ viniveśya ca || 115 ||
[Analyze grammar]

dakṣiṇottarasūtrānāmekādaśa vinikṣipet |
evaṃ kṛte tu koṣṭhāni catvāriṃśadbhavanti hi || 116 ||
[Analyze grammar]

tatra paścimadikpaṅkterārabhya kramayogataḥ |
dakṣiṇāduttarāntaṃ ca kalaśānāṃ catuścatuḥ || 117 ||
[Analyze grammar]

vinyasya pūrayettāṃstu kramāddravyairnibodha tat |
pādyārghyācamanīyārthadravyaiḥ pūrvoditaistrayam || 118 ||
[Analyze grammar]

nagādādyantamadhyebhyo nadīmṛttīrasaṃbhavā |
hradādvalmīkaśikharādūgajadantakṣatīkṛtāt || 119 ||
[Analyze grammar]

halotthā govṛṣaśrṛṅgaśālīnāṃ tu samudbhavā |
tathā ca pajhaṣaṇḍotthā tvekasmin gomayaṃ pare || 120 ||
[Analyze grammar]

vanadāhasamudbhataṃ tathaiva ca mahānasāt |
tretāgnibhasma tvapare viniveśya ghaṭāntare || 121 ||
[Analyze grammar]

anyasmin pañcagavyaṃ tu kuśodakasamanvitam |
saghṛtaṃ tailakumbhaṃ tu camasīvāripūritam || 122 ||
[Analyze grammar]

palāśakhadirāśvatthaśamīlohitacandanam |
kaṣāyodakamanyasmin pare tu triphalodakam || 123 ||
[Analyze grammar]

vacā śatāvarī kanyā vyāghrī siṃhī kṛtāñjaliḥ |
golomī siṃhalomī ca kuṣṭhaṃ bhūmyañjanaṃ tathā || 124 ||
[Analyze grammar]

mahāgaruḍavegā ca kalaśe'nyatra sattama |
mahānīlā galūcī ca sahadevī śatāvarī || 125 ||
[Analyze grammar]

viṣṇukrāntā ca kārkoṭā sāṃhā vahniśikhāpare |
yaṣṭī varāhakarṇī cāpyanyasmin gajapippalī || 126 ||
[Analyze grammar]

śrīphalādyāni cānyasmin pāvanāni phalāni ca |
dadhikṣīrājyakumbhāṃśca dvau madhvikṣurasānvitau || 127 ||
[Analyze grammar]

mūlānyambhoruhāṇāṃ ca tānyanyasmin ghaṭe nyaset |
drumāṇāṃ pāvanānāṃ tu sakṣīrāṇāṃ viśeṣataḥ || 128 ||
[Analyze grammar]

patrapuṣpaphalopetamekasmin mañjarīgaṇam |
jātyādikamathaikasmin kausumīyaṃ latācayam || 129 ||
[Analyze grammar]

rocanārajanīyugmaṃ bālamoṭātha pajhakam |
iti pañcakamanyasmin darbhadūrvāṅkurāṇi ca || 130 ||
[Analyze grammar]

sāsyaṃ śālyaṅkuracayaṃ kalaśe hyapare tu vai |
sidadhārthakān sitādyāṃstu priyaṅguṃ gandhasaṃjñakam || 131 ||
[Analyze grammar]

aparasmin nyaset kumbhe saha vai nāgakesaraiḥ |
grāmyāścoṣadhayaḥ sapta saptāraṇyā ghaṭadvaye || 132 ||
[Analyze grammar]

bāhlīkaṃ candanaṃ caiva rasaṃ karpūrameva ca |
catuṣkametadapare tvanyasmin dhātavaḥ śubhāḥ || 133 ||
[Analyze grammar]

tāmrajāmbūnadādyāstu pare ratnacayaṃ mahat |
nyasedvidrumajālaṃ ca dvaye muktāphalāni ca || 134 ||
[Analyze grammar]

arghyodakamakamathaikasminnadītīrthodakaṃ dvaye |
sarvauṣadhighaṭaṃ caiva suśītāmbhoghaṭaṃ tataḥ || 135 ||
[Analyze grammar]

sugandhapuṣpakalaśaṃ catvāriṃśat tvamī smṛtāḥ |
dravyanyāsakramoddhāra idaṃ sthūlaṃ paraṃ smṛtam || 136 ||
[Analyze grammar]

śītāmbupūritānāṃ ca ghaṭānāṃ kevalaṃ dvija |
catvāriṃśat samāyuktaṃ sthūlasūkṣmaṃ prakāśitam || 137 ||
[Analyze grammar]

gandhodakena pūrṇānāṃ catvāriṃśadbhireva ca |
samanvitaṃ ghaṭānāṃ tu sthūlasthūlaṃ prakīrtitam || 138 ||
[Analyze grammar]

sūtrapātavidhānaṃ ca kumbhanyāsakramaṃ tataḥ |
uddhāraṃ cānayoḥ kuryāt sthūlādyasadṛśaṃ dvija || 139 ||
[Analyze grammar]

bhaktiśraddhāvaśāccāpi vibhavānuguṇaṃ tu vā |
trividhaṃ sthūlabhedaṃ tu dviguṇaṃ tu samācaret || 140 ||
[Analyze grammar]

anukalpe tadardhaṃ vā pādamaṣṭāṃśameva vā |
catuṣṭayaṃ vā kumbhānāṃ pratyekaṃ vā dvayaṃ dvayam || 141 ||
[Analyze grammar]

ekaikaṃ vāpi viprendra sarvadravyamayaṃ ghaṭam |
navānāṃ paripūrṇānāmuktādanyadapekṣitam || 142 ||
[Analyze grammar]

kuryādabhyūhya tat sarvaṃ pradhānoditavartmanā |
evaṃ tu daśadhā vipra parabhedāḥ prakāśitāḥ || 143 ||
[Analyze grammar]

aparasya vibhedāṃstu krameṇa śrṛṇu sattama |
caturaśrīkṛte kṣetre hyekatriṃśadvibhājite || 144 ||
[Analyze grammar]

koṣṭhakānāṃ navaśatamekapaṣṭistathaiva ca |
madhye paṅktitrayaṃ sthāpya mārjayettadbahirdvayam || 145 ||
[Analyze grammar]

vīthyarthaṃ tadbahirbhūyaḥ sthāpya paṅktitrayaṃ punaḥ |
dvayaṃ vimṛjya vīthyarthaṃ sthāpayet saptakaṃ punaḥ || 146 ||
[Analyze grammar]

vibhajya vā triṇavadhā hyekaikaṃ vimṛjeddvija |
vīthyarthaṃ saṃkaṭe deśe kalaśānāṃ tu pūrvavat || 147 ||
[Analyze grammar]

krameṇa teṣu koṣṭheṣu kalaśān pūrvavannyaset |
ghṛtamuṣṇodakaṃ caiva ratnavāri phalodakam || 148 ||
[Analyze grammar]

lohāmbho mārjanāmbhaśca gandhāmbho'kṣatavāri ca |
yavodakamatheśāntaṃ madhyādārabhya madhyame || 149 ||
[Analyze grammar]

pādyamarghya tathācāmaṃ pañcagavyaṃ krameṇa tu |
dvicatuṣkeṇa saṃvītanakānāṃ tu madhyame || 150 ||
[Analyze grammar]

aindrādyuttaraparyantaṃ vidiksthānāṃ tu madhyame |
dadhi kṣīraṃ madhu tathā kaṣāyaṃ vahnidikkramāt || 151 ||
[Analyze grammar]

evaṃ saptadaśa proktaḥ pradhānadravyasaṃyutāḥ |
śeṣāścānye catuṣṣaṣṭiḥ śuddhodakasamanvitāḥ || 152 ||
[Analyze grammar]

ityekāśītikalaśā madhyataḥ saṃsthitā dvija |
tatastvekonapañcāśatkalaśāstaddigaṣṭake || 153 ||
[Analyze grammar]

tatra madhyamakumbheṣu diksthitānāṃ ca secayet |
gulodakaṃ cekṣurasaṃ nālikerarasaṃ tathā || 154 ||
[Analyze grammar]

śāntivāri muniśreṣṭha pūrvadikkramayogataḥ |
vidiksthabrahnakumbheṣu secayenmaḍgalodakam || 155 ||
[Analyze grammar]

āgneyādīśaparyantaṃ śiṣṭamanyacchatatrayam |
asītiyuktaṃ kumbhānāṃ tathaiva caturuttaram || 156 ||
[Analyze grammar]

sugandhaiḥ śītalaistoyaiḥ saṃpūrṇaṃ dvijasattama |
pascānmadhyasthanavake madhyādīśānapaścimam || 157 ||
[Analyze grammar]

vāsudevādvarāhāntaṃ mūrtīnāṃ navakaṃ yajet |
arghyālabhanamālyaiśca dhūpena ca yathākramam || 158 ||
[Analyze grammar]

tadvahirnavakānāṃ tu brahnakumbheṣu pūjayet |
keśavādvāmanāntaṃ ca dvicatuḥ pūrvadikkramāt || 159 ||
[Analyze grammar]

tata ekonapañcāśat kalaśānāṃ mahāmate |
pūjayedbrahnakumbheṣu śrīdharādyaṃ catuṣṭayam || 160 ||
[Analyze grammar]

pūrvādyuttaraparyantaṃ vahnyādīśānapaścimam |
narādyaṃ kṛṣṇaparyantaṃ catuṣkaṃ pūjayeddvija || 161 ||
[Analyze grammar]

prāgvat kūrcāni saṃnyasya cakrikābhiḥ pidhāya ca |
tata ācchādayedvarstrainūtanaistu pṛthak pṛthak || 162 ||
[Analyze grammar]

tata ūrdhvaṃ yajeddevaṃ vāsudevaṃ jagatpatim |
pādyamarghyaṃ tathācāmaṃ pañcagavyaṃ ghṛtaṃ dadhi || 163 ||
[Analyze grammar]

payo madhu kaṣāyaṃ ca uṣṇāmbhaḥ phalapāri ca |
mārjanāmbho 'kṣatāmbhaśca ratnāmbho lohavāri ca || 164 ||
[Analyze grammar]

gandhāmbhaśca yavāmbhaśca gulodekṣurasau tathā |
nālikerarasaṃ cāpi śāntitoyaṃ ca maṅgalam || 165 ||
[Analyze grammar]

krameṇānena viprendra hyācaret snapanaṃ vibhoḥ |
mūlamantreṇa sarveṣāṃ snapanaṃ vihitaṃ dvija || 166 ||
[Analyze grammar]

athavā pādyapūrvaṃ tu gandhatoyāvasānakam |
ṛgbhiḥ puruṣasūktasya tathedaṃ viṣṇurityṛcā || 167 ||
[Analyze grammar]

yavāmbho gulatoyādyaṃ catuṣkaṃ śāntipaścimam |
tvaṃ viṣṇuriti mantreṇa viṣṇornukamiti dvija || 168 ||
[Analyze grammar]

snāpayenmaṅgalādyena toyena munipuṅgava |
yenābhiṣiñceddeveśaṃ pradhānakalaśena tu || 169 ||
[Analyze grammar]

tacchuddhavārikalaśaistanmantreṇābhiṣecayet |
pratidravyaṃ tu vastreṇa hyarghyālabhanamālyakaiḥ || 170 ||
[Analyze grammar]

dhūyena ca samabhyarcya tatastenābhiṣecayet |
yadvārghyaṃ pādyamācāmaṃ gandhasragdhūpadīpakam || 171 ||
[Analyze grammar]

dadyādyathākramaṃ sarvaṃ kevalaṃ cārdhyameva vā |
yuktaṃ śatacatuṣkeṇa saptatyā ca trayeṇa ca || 172 ||
[Analyze grammar]

kumbhānāṃ snapanaṃ hyetaduttamotamamucyate |
hīnamaṣṭāṣṭasaṃkhyātairantaśśuddhodavāribhiḥ || 173 ||
[Analyze grammar]

kalaśaiḥ snapanaṃ yattu tat syāduttamamadhyamam |
tathā paṅkticatuṣkaṃ tu hīnaṃ syāt pūrvaniścitāt || 174 ||
[Analyze grammar]

yadetat snapanaṃ yuktamekāśītyā ca madhyataḥ |
dikṣu caikonapañcāśaccatuṣkena vidikṣu ca || 175 ||
[Analyze grammar]

brāhnadaivikabhāgasthaiḥ kalaśairanvitaṃ dvija |
śeṣaiḥṣaṣṭayuttaraśatasaṃkhyātaiḥ śuddhavāribhiḥ || 176 ||
[Analyze grammar]

vihīnaṃ kalaśairvipra tadbhaveduttamādhamam |
śatadvayena kumbhānāṃ caturdiksaṃsthitena ca || 177 ||
[Analyze grammar]

caturhīnena vai vipra hyekāśītyā ca madhyataḥ |
saṃyuktaṃ snapanaṃ prāgvat tadbhavenmadhyamottamam || 178 ||
[Analyze grammar]

aṣṭāṣṭaparisaṅkhyātairantaḥ śuddhodavāribhiḥ |
kalaśairyad bhaveddhīnaṃ tat syānmadyamamadhyamam || 179 ||
[Analyze grammar]

ekāśītyā ca kumbhānāṃ madhyatastu samanvitam |
dikṣu caikonapañcāśanmadhyasthanavasaṃyutam || 180 ||
[Analyze grammar]

śeṣaiḥ śuddhodakalaśairvihīnaṃ madhyamādhamam |
paṅktīnāmaṣṭakenātra hīnaṃ kṣetraṃ tu kalpayet || 181 ||
[Analyze grammar]

ekāśītyā ca kumbhānāṃ kevalaṃ pūrvavad dvija |
adhamottamametattu snapanaṃ parikīrtitam || 182 ||
[Analyze grammar]

dvātriṃśadbhistu kalśaiḥ sauṇasthaiḥ śuddhavāribhiḥ |
vihīnaṃ snapanaṃ yattad bhaveda dhamamadhyamam || 183 ||
[Analyze grammar]

yaccatuṣṣaṣṭikalaśairvihīnaṃ sarvadiksthitaiḥ |
śuddhodakairdvijaśreṣṭha tadbhaveda dhamādhamam || 184 ||
[Analyze grammar]

navadhā saptadhā vātra kṣetraṃ kṛtvā tu pīḍayet |
dvayaṃ catuṣkaṃ vā śiṣṭaṃ kumbhānāṃ sthāpanārthataḥ || 185 ||
[Analyze grammar]

ityuktamādyaṃ navadhā dvitīyaṃ śrṛṇu sattama |
caturaśrīkṛte kṣetre hyaṣṭādaśavibhājite || 186 ||
[Analyze grammar]

yadvā ṣoḍaśadhā vipra paṅktiṣaṭkaṃ tu madhyataḥ |
saṃsthāpya tadbahirvīthyai mārjayeddvitayaṃ dvija || 187 ||
[Analyze grammar]

ekaikaṃ vāpi tadbāhye sthāpayettu catuṣṭayam |
pūrvavatteṣu kalaśān nyasya dravyāṇi nikṣipet || 188 ||
[Analyze grammar]

madhye kumbhacatuṣke tu sarvaratnajalaṃ tataḥ |
dvitaye mauktikaṃ prācyāmekasmin vahnidiggate || 189 ||
[Analyze grammar]

vajraṃ yāmyadvaye vipra gomedakamanantare |
ekasminnindranīlaṃ tu puṣyarāgaṃ tato dvaye || 190 ||
[Analyze grammar]

paścimasthe tu vāyavye hyekasmin brahnarāgakam |
candrakāntaṃ dvaye saumye hyekasmin vidrumaṃ pare || 191 ||
[Analyze grammar]

dvitīyāvaraṇe prācyāmājyaṃ kumbhadvaye dvija |
kumbha āgneyakoṇasthe hyekasmignaupamānikam || 192 ||
[Analyze grammar]

kṣīraṃ dvaye dakṣiṇasthe nairṛtyāṃ mārjanaṃ tathā |
dadhi dvaye paścimasthe gandho vāyavyakoṇage || 193 ||
[Analyze grammar]

saumyadvaye mākṣikaṃ syāt kaṣāyaṃ ceśakoṇage |
gandhodakena saṃpūrṇaṃ kumbhānāṃ śiṣṭamaṣṭakam || 194 ||
[Analyze grammar]

evaṃ madhyasthitāḥ kumbhāḥ ṣaṭtriṃśatsaṃkhyayā dvija |
caturviṃśattu kalaśāḥ pratidikkaṃ tu tadbahiḥ || 195 ||
[Analyze grammar]

vidiksthitāstu pratyekaṃ kalaśāḥ ṣoḍaśa dvija |
pūrvadiksaṃsthitānāṃ tu kumbhānāṃ madhyame sthite || 196 ||
[Analyze grammar]

catuṣke'rghya tathā pādyaṃ dakṣiṇe paścime tathā |
ācāmaṃ saumyamadhyasthacatuṣke pañcagavyakam || 197 ||
[Analyze grammar]

vahnidikkalaśānāṃ tu catuṣke madhyasaṃsthite |
tailaṃ gulodaṃ nirṛtau vāyusaṃsthe tilodakam || 198 ||
[Analyze grammar]

akṣataṃ tvīśadiksaṃsthe hyaṣṭāviśottaraṃ śatam |
avaśiṣṭaṃ tu kumbhānāṃ pūrṇaṃ gandhodakena tu || 199 ||
[Analyze grammar]

arghyādisarvaratnāntamuddhārakrama iṣyate |
arghyaṃ pādyaṃ tathācāmaṃ pañcagavyaṃ tataḥ param || 200 ||
[Analyze grammar]

tailaṃ gulodakaṃ caiba tilodaṃ cākṣatodakam |
ājyaṃ tathā caupamānyaṃ kṣīraṃ mārjanameva ca || 201 ||
[Analyze grammar]

dadhi gandhaṃ mākṣikāni kaṣāyaṃ mauktikaṃ tathā |
vajrādisarvaratnāntamaṣṭakaṃ kramaśo dvija || 202 ||
[Analyze grammar]

śatadvayena kumbhānāṃ caturnyūnena saṃyutam |
etat snapanamākhyātamuttamottamasaṃjñitam || 203 ||
[Analyze grammar]

caturaśrīkṛte kṣetre caturdaśavibhājite |
koṣṭhakānāṃ bhavatyatra caturnyūnaṃ śatadvayam || 204 ||
[Analyze grammar]

madhye paṅkticatuṣkaṃ tu saṃsthāpya parimārjayet |
ekaikaṃ vīthaye bāhye sthāpayecca catuṣṭayam || 205 ||
[Analyze grammar]

tatrāpi koṣṭhakānāṃ tu kalaśasthāpanārthataḥ |
saṃśthāpyāṣṭottaraśataṃ śeṣāṇi parimārjayet || 206 ||
[Analyze grammar]

pūrvavatteṣu kalaśān nyasya dravyāṇi nikṣipet |
vinyasedratnanicayaṃ madhye kumbhacatuṣṭayam || 207 ||
[Analyze grammar]

prāṅbhadhyasūtrāddakṣiṇataḥ kalaśe mauktikaṃ dvija |
etaddakṣiṇataḥ saṃśthe vajragomedake kramāt || 208 ||
[Analyze grammar]

indranīlaṃ puṣyarāgaṃ paścimasthe dvaye tathā |
brahnarāgaṃ candrakāntaṃ somadiksthe dvaye dvija || 209 ||
[Analyze grammar]

prāṅbhadhyasūtrottarato vidrumaṃ kalaśe dvija |
evaṃ dviṣaṭkaṃ kumbhānāṃ madhyataḥ  taddigaṣṭake || 210 ||
[Analyze grammar]

pratidikkalaśānāṃ tu dviṣaṭkaṃ dvijasattama |
teṣāṃ madhyasthite kumbhe catuṣke prāgdigāditaḥ || 211 ||
[Analyze grammar]

arghyaṃ tailaṃ tathā pādyaṃ gulāmbvācamanīyakam |
tilodakaṃ pañcagavyamakṣataṃ tvīśapaścimam || 212 ||
[Analyze grammar]

śeṣāḥ kumbhāścatuṣṣaṣṭiḥ pūrṇā gandhodakena tu |
arghyādisarvaratnāntamuddhārakrama iṣyate || 213 ||
[Analyze grammar]

evamaṣṭottaraśataiḥ kumbhairuttamadhyamam |
caturaśrīkṛte kṣetre trayodaśavibhājite || 214 ||
[Analyze grammar]

paṅktīnāṃ pañcamaṃ madye saṃsthāpya parimārjayet |
ekaikaṃ vīthaye bāhye sthāpayet tritayaṃ punaḥ || 215 ||
[Analyze grammar]

madhyame ratnakumbhaṃ tat prāgādīśāvasānakam |
muktāphalaṃ tathā vajraṃ gomedakendranīlakau || 216 ||
[Analyze grammar]

puṣyarāgo brahnarāgaścandrakāntaśca vidrumaḥ |
tadbahiḥ prākakrameṇaiva dhṛtaṃ caivopamānikam || 217 ||
[Analyze grammar]

kṣīraṃ mārjanatoyaṃ ca dadhi gandhaṃ ca mākṣikam |
kaṣāyamaṣṭau śiṣṭāśca gandhāmbhaḥ paripūritāḥ || 218 ||
[Analyze grammar]

evaṃ madhyasthitā vipra kalaśāḥ pañcaviṃśatiḥ |
aṣṭakaṃ navakānāṃ tu tadbahistu digaṣṭake || 219 ||
[Analyze grammar]

teṣāṃ madhye kramādardhyaṃ tailaṃ pādyaṃ gulodakam |
ācāmaṃ tilatoyaṃ ca pañcagavyaṃ tathākṣatam || 220 ||
[Analyze grammar]

prāgāśādīśadiṅniṣṭhaṃ śiṣṭamaṣṭāṣṭakaṃ dvija |
pūritaṃ gandhatoyena hyevaṃ kumbhasamanvitam || 221 ||
[Analyze grammar]

navatyā saptādhikayā tadbhaveduttamādhamam |
tripañcadhā kṛte kṣetre bhāgānāṃ tu bhavanti hi || 222 ||
[Analyze grammar]

śatadvayaṃ tathā pañcaviṃśatirmunipuṅgava |
paṅktīnāṃ pañcakaṃ madhye tadbahirvimṛjeddvayam || 223 ||
[Analyze grammar]

vīthyarthaṃ tadbahirbhūyaḥ sthāpayet tritayaṃ dvija |
tanmadhye ratnakalaśaṃ diksthite tu catuṣṭaye || 224 ||
[Analyze grammar]

ratnāṣṭakaṃ mauktikādi dvandvaśaḥ pūrvadikkramāt |
prāgādīśānaparyantaṃ tadbahiḥ kalaśāṣṭake || 225 ||
[Analyze grammar]

ghṛtapūrvakaṣāyāntadravyāṇāmaṣṭakaṃ dvija |
aindrādinavakānāṃ tu hyaṣṭānāṃ dvija madhyame || 226 ||
[Analyze grammar]

arghyādyakṣataparyantaṃ kramādīśānapaścimam |
śeṣāḥ kumbhāscatuṣṣaṣṭirgandhodakasamanvitāḥ || 227 ||
[Analyze grammar]

pañcāśītighaṭopetametat syānmadhyamottamam |
madhyame ratnatoyaṃ tu tadbahiḥ kalaśāṣṭakam || 228 ||
[Analyze grammar]

muktādidruvyasaṃyuktaṃ pūrvavannavakādbahiḥ |
ityekāśītikalaśairbhavenmadhyamamadhyamam || 229 ||
[Analyze grammar]

saptadhā bhājite kṣetre catvāriṃśannavottaram |
koṣṭhakāni bhavantyatra kalaśān vinyasettataḥ || 230 ||
[Analyze grammar]

pūrvavaddravyasaṃyuktāḥ kalaśāḥ pañcaviṃśatiḥ |
capurviṃśatiśeṣāstu śuddhodakasamanvitāḥ || 231 ||
[Analyze grammar]

evamekonapañcāśatkalaśairmadhyamādhamam |
ratnādikakaṣāyāntā yuktāḥ saptottarā daśa || 232 ||
[Analyze grammar]

aṣṭau gandhodasaṃyuktā etat syādadhamottamam |
śuddhodāṣṭakahīnaṃ tadbhavedadhamamadhyamam || 233 ||
[Analyze grammar]

ratnādividramāntena dravyasaṅghena saṃyutam |
navakaṃ kalaśānāṃ yat tadbhavedadhamādhamam || 234 ||
[Analyze grammar]

evaṃ dvitīyabhedāstu kīrtitāḥ  tṛtīyaṃ śrṛṇu |
kṣetraṃ tu saptadhā kṛtvā prāgvadāpādya saṃsthitam || 235 ||
[Analyze grammar]

udaṅmukhasthito būtvā praṇavaṃ bandhayettataḥ |
tanmudrāṃ vinyaset kumbhe jitantākhyena madhyataḥ || 236 ||
[Analyze grammar]

daivike'ṣṭākṣaraiḥ kumbhān prāṅmukhaḥprāgdigāditaḥ |
mānuṣāṃstu dviṣaṭkena ṣoḍaśaprāgudaḍmukhaḥ || 237 ||
[Analyze grammar]

phaṭkāraiḥ paitṛkān vipra nyaset pratyagudaṅmukhaḥ |
tanmudrāṃ bandhayitvā tu madhyāduttarapaścimam || 238 ||
[Analyze grammar]

kumbhānāṃ pañcake vipra pādyārghyācamanānyapi |
pañcagavyaṃ ghṛtaṃ cāpi pañcopaniṣadaiḥ kramāt || 239 ||
[Analyze grammar]

vidikkumbhacatuṣke tu vahnyādīśānapaścimam |
dadhi kṣīraṃ madhu tathā hyuṣṇāmbhomūrtivācakaiḥ || 240 ||
[Analyze grammar]

caturbhiḥ kalaśairvipra tadvahirdikcatuṣṭaye |
kaṣāyaṃ mārjanāmbhaśca phalāmbhaḥ parimārjanam || 241 ||
[Analyze grammar]

āgneyādīśaparyantaṃ kalaśānāṃ catuṣṭaye |
ratnodaṃ sarvalohāmbhaḥ kuśāmbhaḥ saktuvāri ca || 242 ||
[Analyze grammar]

kṣipet krameṇa viprendra varṇairaṣṭākṣaroditaiḥ |
śuddhāmbhasāntarālasthaṃ pūritaṃ kalaśāṣṭakam || 243 ||
[Analyze grammar]

prāgagnimadhyādārabhya īśaprāṅbhadhyapaścimam |
praṇavākhyena mantreṇa kevalena tato vahiḥ || 244 ||
[Analyze grammar]

dikkumbhānāṃ catuṣke tu gandhāmbhaḥ puṣpavāri ca |
aupamānikasaṃjñaṃ ca tathācāmalakodakam || 245 ||
[Analyze grammar]

āgneyādikrameṇaiva kalaśānāṃ catuṣṭaye |
akṣatāmbhastilāmbhaśca yavāmbhastaṇḍulodakam || 246 ||
[Analyze grammar]

dviṣaṭkamantreṇa tato viṣṇugāyatriyā dvija |
śeṣāḥ ṣoḍaśa śuddhāmbhaḥ paripūrṇāḥ krabheṇa tu || 247 ||
[Analyze grammar]

evaṃ saṃpūrayitvā tu praṇamyāñjalimudrayā |
vāsudevādiyāgādyaṃ sarvaṃ kṛtvā tu pūrvavat || 248 ||
[Analyze grammar]

dravyanyāsakrameṇaiva samuddhāraḥ prakīrtitaḥ |
mūlamantreṇa vai dadyāt sarvaṃ yadvā dvijottama || 249 ||
[Analyze grammar]

idaṃ viṣṇvākhyataḥ pādyamarghyamāpo vahantviti |
āpaḥ punantvityācāmaṃ gāyatryā pañcagavyakam || 250 ||
[Analyze grammar]

dhṛtaṃ dadyāttato vipra ghṛtaṃ śukramasīti ca |
dadhikrā iti mantreṇa dadhi dadyāttataḥ param || 251 ||
[Analyze grammar]

kṣīramāpyāyayasveti padhuvāteti vai madhu |
ādityaḥ śukramityevamuṣṇāmbho munipuṅgava || 252 ||
[Analyze grammar]

tataḥ kaṣāyatoyaṃ tu śadasaspatimityṛcā |
śannodevīrityanena dadyādvai mārjanaṃ tataḥ || 253 ||
[Analyze grammar]

gaṇānāmiti mantreṇa dadyāccaiva phalodakam |
tvaṃ viṣṇuriti mantreṇa dadyāttu parimārjanam || 254 ||
[Analyze grammar]

agna āyāhivītaye iti ratnodakaṃ tataḥ |
iṣetveti ca lohāmbhastvagnimīke kuśodakam || 255 ||
[Analyze grammar]

kimitta iti mantreṇa dadyāt saktūdakaṃ tataḥ |
dadyācchuddhodakānyaṣṭāvāpo asmāniti kramāt || 256 ||
[Analyze grammar]

aṣṭau gandhodakādīni mānastokyā nivedayet |
śeṣān puruṣasūktena ṣoḍaśa pratyṛcaṃ kramāt || 257 ||
[Analyze grammar]

evamekonapañcāśatkalaśairuttamottamam |
bahiḥṣoḍaśa śuddhodairhīnamuttamamadhyamam || 258 ||
[Analyze grammar]

tatrastheḥ koṇakalaśairhīnaṃ syāduttamādhamam |
antaḥ śuddhodakasthāne sthitaṃ gandhodakāṣṭakam || 259 ||
[Analyze grammar]

vihīnaṃ sarvakalaśairbahirāvaraṇasthitaiḥ |
tadantaḥ pañcaviṃśadbhiranvitaṃ madhyamottamam || 260 ||
[Analyze grammar]

mānuṣe dikcatuṣkena hīnaṃ madhyamamadhyamam |
tatrasthaiḥ sarvakalaśairhīnaṃ syānmadhyamādhamam || 261 ||
[Analyze grammar]

navakaṃ kalaśānāṃ yattadbhavedadhamottamam |
tṛtīyamevaṃ kathitaṃ caturthaṃ śrṛṇu sattama || 262 ||
[Analyze grammar]

madhyasthitaikakumbhena tadbhavedadhamādhamam |
tṛtīyamevaṃ kathitaṃ caturthaṃ śrṛṇu sattama || 263 ||
[Analyze grammar]

saptabhakte sthitā bhāgāścatvāriṃśannavottaram |
ghṛtamuṣṇodakaṃ caiva ratnavāri phalodakam || 264 ||
[Analyze grammar]

lohāmbho mārjanāmbhaśca gandhāmbho'kṣatavāri ca |
yavodakamatheśāntaṃ madhyādārabya madhyame || 265 ||
[Analyze grammar]

pādyamarghyaṃ tathā'cāmaṃ pañcagavyaṃ tathā dadhi |
payo madhu kaṣāyaṃ ca digvidikṣu ca tadbahiḥ || 266 ||
[Analyze grammar]

gulodakaṃ cekṣurasaṃ nālikerarasaṃ tathā |
śāntivāri caturdikṣu pūrvādikramayogataḥ || 267 ||
[Analyze grammar]

vidikkumbhacatuṣkeṣu vinyasenmaṅgalodakam |
śeṣā bhāgāścaturviśacchūnyāḥ syurdvijasattama || 268 ||
[Analyze grammar]

mantrārcanaṃ tathoddhāro yathā cādyottamottame |
uttamottamametaddhi snapanaṃ parikīrtitam || 269 ||
[Analyze grammar]

pañcabhāgīkṛte sthāne kalaśāḥ pañcaviṃśatiḥ |
mūlamantreṇa kalaśān vinyasya prokṣayettataḥ || 270 ||
[Analyze grammar]

dravyāṇi nikṣipettena prāṅmukhaḥ prayato vaśī |
brāhnaṃ tu madhyamaṃ kumbhaṃ snānatoyena pūrayet || 271 ||
[Analyze grammar]

tatastu mānuṣe bhāge prāgādye dikcatuṣṭaye |
pādyamarghyaṃ tathā'cāmaṃ pañcagavyaṃ tathaiva ca || 272 ||
[Analyze grammar]

ghṛtaṃ dadhi tathā kṣīraṃ madhu cāgneyapūrvakam |
indrāgnimadhyādārabya tadīśāntarapaścimam || 273 ||
[Analyze grammar]

uṣṇodakaṃ kaṣāyaṃ ca mārjanaṃ ca phalodakam |
tilāmbu ratnatoyaṃ ca lohatoyaṃ kuśodakam || 274 ||
[Analyze grammar]

tatastu daivike bhāge pūrvavaddikcatuṣṭaye |
gandhodakaṃ ca puṣpāmbha aupamānyāmalodake || 275 ||
[Analyze grammar]

āgneyādīśaparyantamakṣatāmbhastathaiva ca |
nālikerarasaṃ cekṣurasaṃ vai taṇḍulodakam || 276 ||
[Analyze grammar]

evaṃ ca pañcaviṃśadbhiḥ kumbhairuttamamadhyamam |
pādyaṃ ca madhyame bhāge prāgādīśānapaścimam || 277 ||
[Analyze grammar]

arghyamācamanaṃ cāpi pañcagavyaṃ ghṛta dadhi |
kṣīraṃ madhūṣṇatoyaṃ ca antarāleṣu vai kramāt || 278 ||
[Analyze grammar]

kaṣāyaṃ mārjanāmbhaśca phalāmbhaḥ parimārjanam |
ratnāmbho lohatoyaṃ ca kuśāmbhaścoṣṇatoyakam || 279 ||
[Analyze grammar]

tatastu daivike bhāge prāgādīśānapaścimam |
gandhāmbhaḥ puṣvatoyaṃ ca aupamānyāmalāmbunī || 280 ||
[Analyze grammar]

akṣatāmbhastilodaṃ ca yavodaṃ taṇḍulodakam |
vihitaśca samuddhāraḥ pādyāttaṇḍulapaścimāḥ || 281 ||
[Analyze grammar]

evaṃ tu pañcaviṃśadbhiḥ snapanaṃ cottamādhamam |
saptabhakte sthale prāgvaddhṛtācchāntyambu paścimam || 282 ||
[Analyze grammar]

kalaśairekaviṃśadbhiḥ snapanaṃ madhyamottamam |
tridhā vibhakte koṣṭhānāṃ navakaṃ tatra sattama || 283 ||
[Analyze grammar]

madhyādīśānaparyantaṃ dhṛtaṃ dadhi payo madhu |
tathodvartanacūrṇaṃ ca tataḥ koṇacatuṣṭaye || 284 ||
[Analyze grammar]

uṣṇodakaṃ ca gandhāmbhaḥ puṣpāmbho maṅgalodakam |
dravyanyāsakrameṇaiva samuddhāraḥ prakīrtitaḥ || 285 ||
[Analyze grammar]

evaṃ tu navabhiḥ kumbhairbhavenmadhyamamadhyamam |
ghṛtaṃ payo dadhi madhu gandhahemāmbunī tathā || 286 ||
[Analyze grammar]

ratnāmbhaścoṣadhīvāri śālicūrṇāni ca kramāt |
madhyamādīśadiṅniṣṭhametat syānmadhyamādhamam || 287 ||
[Analyze grammar]

madhyame dikcatuṣke tu pañcaganyaistu pañcakam |
āgneyādīśaparyantaṃ kalaśānāṃ catuṣṭayam || 288 ||
[Analyze grammar]

śuddhāmbhasā tu saṃpūrṇametat syādadhamottamam |
madhye ratnajalaṃ dikṣu kumbhānāṃ tu catuṣṭayam || 289 ||
[Analyze grammar]

muktādiratnasaṃyuktaṃ dvandvayogena sattama |
evaṃ tu pañcabhiḥ kumbhairbhavedadhamamadhyam || 290 ||
[Analyze grammar]

sarvaratrajalaṃ madhye digdvaye pūrvapaścime |
dvau kumbhau tatra pūrvasmin mauktikādicatuṣṭayam || 291 ||
[Analyze grammar]

catuṣkaṃ puṣparāgādi hyanyasmin dvijasattama |
evaṃ kumbhatrayeṇaiva snapanaṃ tvadhamādhamam || 292 ||
[Analyze grammar]

evaṃ hyaparabhedāstu ṣaṭtriṃśat saṃprakāśitāḥ |
kumbhādhivāsapūrvaṃ tu sarvaṃ pūrvavadācaret || 293 ||
[Analyze grammar]

ājyasya daivataṃ devo vāsudevaḥ paraḥ smṛtaḥ |
uṣṇāmbhasaḥ saṅkarṣaṇaḥ pradyumno ratnabāriṇaḥ || 294 ||
[Analyze grammar]

phalāmbhaso'niruddhastu bhagavān daivataṃ dvija |
nārāyaṇastu mantrātmā lohatoyasya daivatam || 295 ||
[Analyze grammar]

mārjanasya hayagrīvo viṣṇuḥ syādgandhavāriṇaḥ |
nṛsiṃho'kṣatatoyasya varāho yavavāriṇaḥ || 296 ||
[Analyze grammar]

pādyasya keśavo devo'rghyasya nārāyaṇaḥ smṛtaḥ |
deva ācamanīyasya mādhavastvadhidevatā || 297 ||
[Analyze grammar]

govindaḥ pañcagavyasya viṣṇustu dadhidaivatam |
madhusūdanasaṃjñastu payaso devatā smṛtā || 298 ||
[Analyze grammar]

trivikramākhyo madhunaḥ kaṣāyasya ca vāmanaḥ |
bhagavān śrīdharākhyastu gulatoyasya devatā || 299 ||
[Analyze grammar]

devadevo hṛṣīkeśa ikṣusārasya daivatam |
dāmodaro'dhidaivaṃ tu nālikerāmbhaso dvija || 300 ||
[Analyze grammar]

pajhanābhastu bhagavān śāntitoyasya devatā |
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca || 301 ||
[Analyze grammar]

āgneyādīśaparyantaṃ devatā maṅgalāmbhasaḥ |
parimārjanasaṃjñe tu śaṅkhaḥ syādadhitaivatam || 302 ||
[Analyze grammar]

kuśodakasya pajhaṃ syādgadā syāt saktuno dvija |
vanamālā puṣpatoye cakraṃ syādaupamānike || 303 ||
[Analyze grammar]

kirīṭamadhidaivaṃ tu bhavedāmalakāmbhasaḥ |
kaustubhastilatoyasya śrīvatsastaṇḍulāmbhasaḥ || 304 ||
[Analyze grammar]

ekāśītisthitānāṃ tu śuddhodānāṃ tu devatā |
kāntyādyunnatiparyantamaṣṭakaṃ pratidikkramāt || 305 ||
[Analyze grammar]

bahirekonapañcāśacchuddhatoyeṣu ca kramāt |
svadhādigāyatryantāstu śaktayo hyadhidevatāḥ || 306 ||
[Analyze grammar]

aṣṭāvaṣṭau tu pūrvādidikṣvaganyādividikṣu ca |
anyeṣāṃ snapanānāṃ tu sarveṣāṃ dvijasattama || 307 ||
[Analyze grammar]

maryādā caiva hṛṣṭiśca śuddhodeṣvadhidevatā |
kalaśānāṃ tu garuḍaḥ śeṣaḥ sūtrasya daivatam || 308 ||
[Analyze grammar]

kūrcānāṃ tu paraṃ brahna cakrikānāṃ tu cakrarāṭ |
vāsasāṃ vāsudevastu sarveṣāṃ ca sa eva vā || 309 ||
[Analyze grammar]

mārjanaṃ prokṣaṇaṃ caiva śakṛtā cānulepanam |
sūtrapātamalaṅkāraṃ piṣṭacūrṇaiḥ samantataḥ || 310 ||
[Analyze grammar]

dvādaśākṣaramantreṇa kārayet pañca mantravit |
pañcopaniṣadā mantrī kalaśānadhivāsayet || 311 ||
[Analyze grammar]

viṣṇugāyatriyā tatra koṣṭheṣu kalaśān nyaset |
tatra dravyādhidevānāṃ vācakaiḥ pūrayet kramāt || 312 ||
[Analyze grammar]

kūrcāṃstu prakṣipetteṣu dviṣaṭkabrahnavidyayā |
tattaddravyādhidevāṃstu tattaddravyeṣu pūjayet || 313 ||
[Analyze grammar]

cakrikāḥ sthāpayet paścāccakramantreṇa sādhakaḥ |
vāsobhiśchādayet paścāddviṣaṭkārṇena mantravit || 314 ||
[Analyze grammar]

vastrāpanayanaṃ kuryānmūlamantreṇa mantravit |
praṇavena tu sūtrāṇi cchittvā tenābhivandya ca || 315 ||
[Analyze grammar]

uddhtya viṣṇugāyatryā dadyāddhaste gurostathā |
yasmin yasminna mantro'tra vihitaḥ karmaṇi dvija || 316 ||
[Analyze grammar]

dvādaśākṣaramantraṇa tattat kuryādvicakṣaṇaḥ |
athavā sarvakarmāṇi dvādaśākṣaravidyayā || 317 ||
[Analyze grammar]

pūrvoktaḥ parabhedānāṃ snapanānāṃ mahāmate |
arghyādidravyanicayaḥ itareṣāṃ tu kathyate || 318 ||
[Analyze grammar]

viṣṇuparṇī ca dūrvā ca pajhaṃ śyāmākameva ca |
etāni pādyasyāṅgāni catvāri dvijapuṅgava || 319 ||
[Analyze grammar]

gandhapuṣpe'kṣataphale yavasiddhārthakaṃ tilam |
kuśāgramarghyasyāṅgāni hyetānyaṣṭau bhavanti hi || 320 ||
[Analyze grammar]

lavaṅgajātitakkolamaṅgamācamanīyake |
śakṛdrasaṃ ca gomūtraṃ kṣīraṃ dadhi ghṛtaṃ tathā || 321 ||
[Analyze grammar]

aṅgāni pañcagavyasya pañcaitāni ca sarvataḥ |
śamyodumbarabilvānāṃ palāśavaṭayostathā || 322 ||
[Analyze grammar]

khadirāśvatthayoścāpi vikaṅkatatarostathā |
tvaksāraṃ tu kaṣāyaṃ syāt sarvapāpāpanodanam || 323 ||
[Analyze grammar]

kuṣṭhaṃ māṃsī haridre dve murāśaileyacampakāḥ |
vacākaccoramustāśca sarvauṣadhyaḥ prakīrtitāḥ || 324 ||
[Analyze grammar]

palāśabilvavakulakadambāmraśirīṣajāḥ |
nyagrodhāśvatthajāścāpi pallavāḥ patravāriṇaḥ || 325 ||
[Analyze grammar]

ketakīmallikā jātinandyāvartotpalodbhavāḥ |
pajhacampakakundotthāḥ kusumāḥ puṣpavāriṇaḥ || 326 ||
[Analyze grammar]

kadalīvilvacūtāśca panasaṃ mātulaṅgakam |
nālikeraṃ cāmalakaṃ bījapūraṃ phalāmbhasaḥ || 327 ||
[Analyze grammar]

aṅgānyetāni viprāṣṭau phalāni kathitāni vai |
yavagodhūmakatrīhiśālimudgapriyaṅgukāḥ || 328 ||
[Analyze grammar]

māṣanīvārakau cāṅgaṃ kathitaṃ bījavāriṇaḥ |
bāhlīkaṃ candanaṃ caiva karpūramagaruṃ tathā || 329 ||
[Analyze grammar]

gandhāṅgāni ca catvāri tvathavā munipuṅgava |
candanaṃ kuṅkumaṃ māṃsī hariberaṃ mutaṃ tathā || 330 ||
[Analyze grammar]

uśīraṃ kuṣṭhamagaru gandhāmbho 'ṅgaṃ tu cāṣṭakam |
sūryakāntaṃ pajharāgamindrakāntaṃ tathaiva ca || 331 ||
[Analyze grammar]

vaiḍūryaṃ cāpyayaskāntamindranīlapravālakau |
garuḍaṃ puṣyarāgaṃ ca sphaṭikabrahnarāgakau || 332 ||
[Analyze grammar]

vajraṃ mauktikamaṅgāni ratnodasya athavā dvija |
maṇimuktāphalaṃ vajraṃ pravālaṃ puṣyakaṃ tathā || 333 ||
[Analyze grammar]

ratnodakāṅgānyetāni pañca vai kathitāni te |
aparasnapanānāṃ tu dvitīyaṃ navakaṃ vinā || 334 ||
[Analyze grammar]

tatra muktāphalaṃ vajraṃ gomedakendranīlakau |
puṣyarāgaṃ brahnarāgaṃ candrakāntaṃ ca vidrumam || 335 ||
[Analyze grammar]

ratnāmbhaso'ṣṭāvaṅgāni hyamūni ghaditāni vai |
sahadevī śirīṣaṃ ca rajanī sūryavartinī || 336 ||
[Analyze grammar]

sadābhadrā kuśāgrāṇi mārjanāṅgāni ṣaḍ dvija |
rukmaṃ rūpyaṃ ca tāmraṃ cāpyayastrapukameva ca || 337 ||
[Analyze grammar]

ahgāni kathitānyeva pañca vai lohavāriṇaḥ |
tilasiddhārthanīvārayavaveṇuyavāni ca || 338 ||
[Analyze grammar]

tulasīpatrayuktāni śāntambho 'ṅgāni caiva ṣaṭ |
indravallyaṅkuraṃ pajhamaśvatthāṅkurameva ca || 339 ||
[Analyze grammar]

ekapajhaṃ ca catvāryaṅgāni maṅgalavāriṇaḥ |
nadyāṃ taṭāke valmīke parvate caiva mṛttikā || 340 ||
[Analyze grammar]

parimārjanavastūni kathitāni dvijottama |
śaṅkhaṃ cakraṃ ca kūrmaṃ ca vainateyaṃ tathaiva ca || 341 ||
[Analyze grammar]

kuryāt pratikṛtiṃ lohairaupamānikamucyate |
śuddhodakalaśāḥ sarve candanaikāṅgasaṃyutāḥ || 342 ||
[Analyze grammar]

athavānantakalaśaṃ nāmnā sakalapūrakam |
yadetasya vidhānaṃ tva krameṇa śrṛṇu vistṛtam || 343 ||
[Analyze grammar]

pūrvavanmaṇḍapaṃ kuryāccatvāriṃśatkarāyatam |
dvātriṃśatkaravistāraṃ caturdvārādisaṃyutam || 344 ||
[Analyze grammar]

dhvajādyairapyalaṃkāraiḥ pūrvavat suvibhūṣitam |
āpādyā vā prapāmātraṃ yathābhimatadeśagam || 345 ||
[Analyze grammar]

yāgārthamaṇḍapaṃ prāgvat kalpayet tatsamīpataḥ |
ukte dine'ṅkurāropaṃ kṛtvā karmadināt purā || 346 ||
[Analyze grammar]

tadarthān sarvasaṃbhārān saṃbhṛtya susamāhitaḥ |
deśikendrastu pūrvedyuḥ susnātaśca kṛtāhnikaḥ || 347 ||
[Analyze grammar]

bhūṣaṇairvividhairvastrairnūtanaiśca vibhūṣitaḥ |
sitoṣṇīṣottarīyaśca citrairmālyairalaṃkṛtaḥ || 348 ||
[Analyze grammar]

caturbhiraṣṭabhirvā ryaistādṛśairapi sādhakaiḥ |
tatsaṃkhyaiḥ śāstrakuśalaiḥ kañcukādivibhūṣitaiḥ || 349 ||
[Analyze grammar]

anyaiśca susitairvastraiḥ sthagitānananāsikaiḥ |
tattatprayogakuśalairanekaiḥ paricārakaiḥ || 350 ||
[Analyze grammar]

prāpte'parāṅṇasamaye kṛtvā dvārsthārcanaṃ viśet |
yāgārthamaṇḍapaṃ tatra devaṃ kumbhādike yajet || 351 ||
[Analyze grammar]

tatraiva vā yajedbimbaṃ bahnau santarpya pūrvavat |
tato'nujñāṃ samādāya krameṇa munipuṅgava || 352 ||
[Analyze grammar]

anukalpavidhāne tu prāsādaṃ saṃpraviśya ca |
mūlabimbaṃ tu saṃpūjya arghyālabhanamālyakaiḥ || 353 ||
[Analyze grammar]

dhūpena ca tato'nujñāṃ samādāyārabhet tataḥ |
dvārsthābhyarcanapūrvaṃ tu viśet snapanamaṇḍapam || 354 ||
[Analyze grammar]

prokṣayet pañcagavyena dviṣaṭkārṇena sarvataḥ |
nānāvidhāni puṣpāṇi vikiret sarvadik tathā || 355 ||
[Analyze grammar]

siddhārthakāṃśca bījāni tato maṇḍapamadhyataḥ |
sārdhadvāviṃśatikaraṃ bhajet kṣetraṃ tu pañcadhā || 356 ||
[Analyze grammar]

ekaikaṃ navadhā bhūyaścacatvāriṃśacca pañca ca |
paṅktayaścāpi koṣṭhānāṃ pañcaviṃśottaraṃ bhavet || 357 ||
[Analyze grammar]

dvisahasraṃ tato madhye kalaśasthāpanārthataḥ |
ekāśīti ca koṣṭhāni saṃsthāpya parimārjayet || 358 ||
[Analyze grammar]

paritovīthaye paṅktidvitayaṃ tadbahiḥ punaḥ |
pūrvādidikcatuṣke tu ekāśītipadāni ca || 359 ||
[Analyze grammar]

kalpayet pārśvato vīthyai punaḥ paṅktidvayaṃ bhavet |
caturṣu koṇeṣvekonapañcāśatkoṣṭhakāni tu || 360 ||
[Analyze grammar]

kalpayettatra cāpyekāśītimadhyānusārataḥ |
madhyato navakaṃ sthāpya paṅktyaikāṃ lopayet pari || 361 ||
[Analyze grammar]

bahiḥ paṅktidvaye dikṣu ṣaṭkaṃ ṣaṭkaṃ vidikṣu ca |
catuścatuśca saṃsthāpya śeṣāṇi parimārjayet || 362 ||
[Analyze grammar]

tadbahiḥ parito vīthyai lumpet paṅktidvayaṃ tataḥ |
koṇāni kalpayedyatnāt padaṣoḍaśakāni tu || 363 ||
[Analyze grammar]

tatpārśve lopayet paṅktimekaikāṃ dikcatuṣṭaye |
paṅktidvayena dvārāṇāmantarbhāgāstrayo bahiḥ || 364 ||
[Analyze grammar]

pañcapārśve tu śobhārthaṃ caturatarbahirdvayam |
tadantaḥ paṅktitritaye tnayastriṃśatpadāni tu || 365 ||
[Analyze grammar]

vīṃthyā sahaikatāṃ nītvā hyekaikaṃ sthāpayedbahiḥ |
dvārāṇāmapi koṇānāṃ madhye ṣoḍaśasaṃkhyayā || 366 ||
[Analyze grammar]

paccaviṃśatikoṣṭhāni sthāpayitvā tu pārśvataḥ |
anyayonyaṃ lopayet paṅktimekaikāṃ tu mahāmune || 367 ||
[Analyze grammar]

evamāpādya kumbhānāṃ padāni sthāpanārthataḥ |
tataḥ sugandharajasā sitena susamā dvija || 368 ||
[Analyze grammar]

aṅguṣṭhavistarotsedhā ṛjvī rekhāstu kalpayet |
vikīrya koṣṭheṣu rajaḥ paścāddvārāṇi pūrayet || 369 ||
[Analyze grammar]

tenaiva śobhāṃ pītena vicitraiḥ kusumānvitaiḥ |
latābṛndairmuniśreṣṭha vīthīḥ sarvatra bhūṣayet || 370 ||
[Analyze grammar]

tataḥ saṃgṛhya kalaśān pūrvalakṣaṇalakṣitān |
aṣṭottaraśataṃ kṛtvā mūlamantreṇa vai ghṛtam || 371 ||
[Analyze grammar]

gāyatryā vā tato dvārā catuṣke pūrvadikkramāt |
dvau dvau saṃsthāpya kalaśau kumudādīn prapūjya ca || 372 ||
[Analyze grammar]

puṣpairabhyarcya koṣṭhāni vicitrairmantnamantnitaiḥ |
sarvadhānyaiḥ prayatnena kalpayitvā tu pīṭhikāḥ || 373 ||
[Analyze grammar]

tāsu dvau dvau kuśāgrau ca nikṣipenmūlamantrataḥ |
sūtreṇa veṣṭhitān kṛtvā kalaśān pūrvavaddvija || 374 ||
[Analyze grammar]

gāyatryā kṣālayitvā tān koṣṭheṣu nyasya tārataḥ |
adhomukhān nyaset pṛṣṭhe parameṣṭhyātmanā kuśān || 375 ||
[Analyze grammar]

tataḥ saṃprokṣayet puṃsā pañcagavyena tān kuśaiḥ |
viśvena vikiret sarvānakṣatāṃśca tadūrdhvataḥ || 376 ||
[Analyze grammar]

uttānaye nnivṛtyā tān kramādyatnena vai tataḥ |
gālitena tu toyena sugandhaiścandanādikaiḥ || 377 ||
[Analyze grammar]

vāsitena tu tān vipra sarveṇāpūrayet kramāt |
madhyaikāśītimaghyasthanavake madhyakumbhake || 378 ||
[Analyze grammar]

sūryakāntaṃ pajharāgaṃ vaiḍūryaṃ candrakāntakam |
ayaskāntamindranīlaṃ pravālaṃ gāruḍaṃ tathā || 379 ||
[Analyze grammar]

puṣyarāgaṃ sphāṭikaṃ ca brahnarāgaṃ ca mecakam |
vajraṃ ca rajataṃ caiva mauktikaṃ tāmrameva ca || 380 ||
[Analyze grammar]

sarvāṇyetāni nikṣipya tadbahirnavakāṣṭake |
pūrvādīśānaparyantaṃ madhyakumbheṣu vai kramāt || 381 ||
[Analyze grammar]

dravyāṇi ṣoḍaśaitāni dvandvayogena vinyaset |
dvisaptati ca saṃkhyeṣu nyaseccheṣeṣu mauktikam || 382 ||
[Analyze grammar]

pūrvaikāśītimadhyasthanavake madhyagocare |
kadalīpanasāmrāṇāṃ kṣīrikābadarākhyayoḥ || 383 ||
[Analyze grammar]

mātulaṅgakesarayoḥ ha vyajambīrayorapi |
phalāni nikṣipet paścāttadbahirnavakāṣṭake || 384 ||
[Analyze grammar]

prāgādīśānaparyantaṃ mātulaṅgaṃ ca dāḍimam |
nāraṅgaṃ cāpi jambīraṃ takkolaṃ badarīṃ tathā || 386 ||
[Analyze grammar]

kṣudrapūrvaṃ ca panasaṃ kadalīmocake tathā |
kramāddvandvaprayogeṇa madyakummeṣu vinyaset || 387 ||
[Analyze grammar]

navakāṣṭakakummeṣu badarāṇi vinikṣipet |
uśīra kuṅkumaṃ caiva māṃsī malayajaṃ tathā || 388 ||
[Analyze grammar]

muraṃ ca hariberaṃ ca kuṣṭhaṃ cāgarumeva ca |
ekāśītipade yāmye viśvānyetāni nikṣipet || 389 ||
[Analyze grammar]

madhye madhyasthakalaśe pūrvādikramayogataḥ |
śeṣeṣu madhyakumbheṣu nyasedekaikajaṃ phalam || 390 ||
[Analyze grammar]

vinikṣipenmalayajameteṣāmaṣṭakeṣu ca |
samudravāpīkūpānāṃ taṭākānāṃ hradasya ca || 391 ||
[Analyze grammar]

vṛṣṭīnadīhimānāṃ ca toyāni pratipādayet |
vāruṇe madhyame kumbhe ekaikaṃ śeṣamadhyame || 392 ||
[Analyze grammar]

śeṣeṣu cāṣṭavargyeṣu śuddhodāni vinikṣipet |
yavagodhūmakabrīhiśālimudgapriyaṅgukān || 393 ||
[Analyze grammar]

māṣanīvārakau vāpi navake madhyame ghaṭe |
śeṣeṣu dhānyamekaikaṃ madyakumbheṣu ca kramāt || 394 ||
[Analyze grammar]

aṣṭakeṣu ca siddhāni toyāni pratipādayet |
āgneyaikonapañcāśannavake pūrayedghṛtam || 395 ||
[Analyze grammar]

ṣaṭkeṣvaindrādiyogena gomūtraṃ gomayaṃ tathā |
kṣīraṃ dadhi vinikṣipya koṇeṣūṣṇodakaṃ nyaset || 396 ||
[Analyze grammar]

nairṛte madhyanavake tailaṃ vinyasya tadbaṣiḥ |
śeṣeṣu catvāriṃśatsu kalaśeṣu gulodakam || 397 ||
[Analyze grammar]

vāyavyanavake madhye nyaset tailaṃ tu sārṣapam |
kalaśeṣu ca śeṣeṣu vinyasedaikṣavaṃ rasam || 398 ||
[Analyze grammar]

īśānaikonapañcāśannavake madhu vinyaset |
śeṣeṣu nālikerāmbhaḥ tatkṣīraṃ vāpi vinyaset || 399 ||
[Analyze grammar]

aindrādipañcaviṃśatsu prathame madhyame ghaṭe |
kṣetratīrthābdhiśailebhyaḥ sūkarākhyabilādgajāt || 400 ||
[Analyze grammar]

valmīkādvṛṣaśṛṅgācca mṛdamādāya pūrayet |
śeṣeṣvaṣṭasu caikaikaṃ ṣoḍase gandhavāri ca || 401 ||
[Analyze grammar]

sahadevī vacā caiva śatamūlī śatāvarī |
kumārī ca galūcī ca siṃhī vyāgrī tathaiva ca || 402 ||
[Analyze grammar]

dvitīye madhyame kumbhe vinyasya bahiraṣṭake |
ekaikaṃ prākkrameṇaiva ṣoḍaśe pūrvavadbhavet || 403 ||
[Analyze grammar]

nyagrodhodumbarāśvatthajambūbilvapalāśajaiḥ |
śirīṣamadhukotthaiśca tvagrasairmadhyamaṃ ghaṭam || 404 ||
[Analyze grammar]

tṛtīye pūrayitvāṣṭau vyastaiḥ ṣoḍaśapūrvavat |
palāśabilvavakulakadambāmraśirīṣajān || 405 ||
[Analyze grammar]

nyagrodhāśvatthajān kṣiptvā caturthe pallavān ghaṭe |
madhyame'ṣṭāsu ca vyastān prāgvat ṣoḍaśa vinyaset || 406 ||
[Analyze grammar]

mallikājātivakulanandyāvartapriyaṅgujaiḥ |
pajhacampakakundaiśca puṣpairāpūrya madhyamam || 407 ||
[Analyze grammar]

kalaśaṃ pañcamavyastairaṣṭau śeṣāṃstu pūrvavat |
siddhārthaṃ sarṣapaṃ māṣaṃ rocanāṃ gosamudbhavām || 408 ||
[Analyze grammar]

indrayavaṃ veṇuyavaṃ śamīśyāmākabījake |
ṣaṣṭhe madhyasthite kumbhe nyasedaṣṭāsu ca kramāt || 409 ||
[Analyze grammar]

vyastāni tāni dravyāṇi prāgvat śeṣāṃstu ṣoḍaśa |
tilaṃ vanatilaṃ caiva jīrakaṃ kṛṣṇajīrakam || 410 ||
[Analyze grammar]

atasīṃ śatapuṣpāṃ ca kuṭhāracchinnameva ca |
ṛṣibījaṃ ca vinyasya madhyakumbhe tu saptame || 411 ||
[Analyze grammar]

ekaikaṃ bahiraṣṭāsu prāgvat ṣoḍaśasu dvija |
ṣaṣṭiśyāmākaśālīnāṃ nīvārasya ca taṇḍulam || 412 ||
[Analyze grammar]

dūrvākuśendravallīnāmaṅkurān pippalasya ca |
nyasenmadhyeṣṭame'ṣṭāsu vyastānanyeṣu pūrvavat || 413 ||
[Analyze grammar]

kuśodīcyekṣukāśānāmuśīraśarapuṅkhayoḥ |
agarvapāmā rgayośca mūlāni navame nyaset || 414 ||
[Analyze grammar]

kumbhe madhyasthiteḥ 'ṣṭāsu vyastānanyeṣu pūrvavat |
tulasyāḥ kṛṣṇatulasyāśca granthiveṇorapicchadāḥ || 415 ||
[Analyze grammar]

bhṛṅgarājasya bilvasya śamyāḥ ketaki jātayoḥ |
daśame madhyame'ṣṭāsu vyastān śeṣeṣu pūrvavat || 416 ||
[Analyze grammar]

mustānagaramustākhyakande kuvalayasya ca |
kumudotpalayoścāpi śītalīyakakandakam || 417 ||
[Analyze grammar]

kalhārasya kaśerośca kande ekādaśe kṣipet |
madhye kummeṣu caitāni kramādanyeṣu pūrvavat || 418 ||
[Analyze grammar]

mudgamāṣakaniṣpāvaśimbavrīhiyavāṅkurān |
āḍhakānāṃ kulutthānāmaṅkurān dvādaśe kṣipet || 419 ||
[Analyze grammar]

madhyakumbhe'ṣṭake vyastān prāgvat ṣoḍaśasu dvija |
śaṅkhāpuṣpī sadābhadrā viṣṇukrāntyekaphajhayoḥ || 420 ||
[Analyze grammar]

balāyāḥ kharamañjaryāḥ sahāyāśca tathaiva ca |
aṅkurān sahadevyāśca yadhye kumbhe trayodaśe || 421 ||
[Analyze grammar]

vinyasyāṣṭāsu ca vyastānanyeṣu prāgvadācaret |
śvetārkaṃ brahnadaṇḍīṃ ca tathā brahnasuvarcalām || 422 ||
[Analyze grammar]

saraktāṃ ca viraktāṃ ca pṛśniparṇīṃ sthirāṃ tathā |
paraṇḍaṃ cāpi vinyasya madhye kumbhe caturdaśe || 423 ||
[Analyze grammar]

aṣṭāsu tāni vyastāni prāgvadanyeṣu vinyaset |
surabhīṃ pajhakiñjalkaṃ nāgakesarameva ca || 424 ||
[Analyze grammar]

patramelātvacaṃ caiva latāṃ kastūrikāṃ tathā |
jātīphalaṃ ca vai pañca daśamai madhyasaṃsthite || 425 ||
[Analyze grammar]

kumbhe nyasyāṣṭake vyastaṃ śeṣaṃ pūrvavadācaret |
suvarṇaṃ rajataṃ tābhramāyasaṃ trapu sīsakam || 426 ||
[Analyze grammar]

āraṃ kāṃsyaṃ ca vinyasya ṣoḍaśe madhyasaṃsthite |
kalaśe'ṣṭāsu ca vyastaṃ prāgvat ṣoḍaśasu dvija || 427 ||
[Analyze grammar]

evaṃ dravyāṇi vinyasya krameṇa susamāhitaḥ |
tata āgneyakoṇe tu devasyārādhanārthataḥ || 428 ||
[Analyze grammar]

arghyāderdravyanicayaṃ madhuparkaṃ ca vinyaset |
tato nirṛtikoṇe tu saridrāśālipiṣṭake || 429 ||
[Analyze grammar]

dūrvāmaśvatthapatraṃ ca siddhārthaṃ ca tathākṣatam |
mālyāni pūrvakumbhaṃ ca nyasennīrājanārthataḥ || 430 ||
[Analyze grammar]

tathācodvartanārthaṃ ca cūrṇaṃ godhūmaśālijam |
rajanīcūrṇasaṃmiśramīṣat pajhakabhāvitam || 431 ||
[Analyze grammar]

camaṣīṃ ca khaliṃ caiva tathā ca munipuṅgava |
candanaṃ mukhalepārthaṃ ghṛṣṭakarpūrabhāvitam || 432 ||
[Analyze grammar]

campakairmuramāṃsībhyāṃ hariberaiḥ samanvitam |
piṣṭamāmalakaṃ caiva śiraḥ snānārthakaṃ nyaset || 433 ||
[Analyze grammar]

pṛthak pṛthak ca pātreṣu tato vāyavyakoṇake |
dhautavastraṃ karaṇḍaṃ ca puṣpamālyādibhājanam || 434 ||
[Analyze grammar]

tata īśānakoṇe tu śalākānyāyasāni tu |
āyasā gulikāścaiva tathā sandaṃśanaṃ dvija || 435 ||
[Analyze grammar]

anyadyadupayogi syāt sthāpayet tadyathāruci |
etaduktaṃ samastaṃ vā yathābhimatakoṇagam || 436 ||
[Analyze grammar]

madhyaikāśītimadhyasthanavake madhyasaṃsthite |
kumbhe yajedvāsudevaṃ tataḥ prāgādiyogataḥ || 437 ||
[Analyze grammar]

diksthānāṃ navakānāṃ tu madhyeṣu prabhavakramāt |
caturo vāsudevādīn vidiksthānāṃ tu madhyataḥ || 438 ||
[Analyze grammar]

īśādivahniparyantaṃ tānevāpyayayogataḥ |
madhyaṃ śuddhadkakummeṣu satyaṃ sarveṣu pūjayet || 439 ||
[Analyze grammar]

bahirdiṅnavakānāṃ tu śuddhodeṣu ca dikkramāt |
suparṇaṃ garuḍaṃ caiva tārkṣyaṃ tu vihageśvaram || 440 ||
[Analyze grammar]

vahnyādīśānaparyantaṃ navakānāṃ catuṣṭaye |
śuddhodeṣu ca tāneva krameṇa paripūjayet || 441 ||
[Analyze grammar]

ekāśītiṣu dikstheṣu pūrvādikramayogataḥ |
madhyakumbheṣu ṣaṭtriṃsaśatsaṃkhyāteṣu yathākramam || 442 ||
[Analyze grammar]

pajhanābhādayo vipra devā vedavidantimāḥ |
pūjyā navakayuktyā tu madhyādiśānapaścimam || 443 ||
[Analyze grammar]

madhye śuddhodakumbheṣu yajet kalkikasvarūpiṇam |
vahirnavakaśuddhodakalaśeṣu yajet prabhum || 444 ||
[Analyze grammar]

pātālaśayanākhyaṃ tu paścādagnidigāditaḥ |
caturṣu koṇeṣvekonapañcāśannavakeṣu ca || 445 ||
[Analyze grammar]

madhyeṣu keśavādīnāṃ kramāt trikacatuṣṭaye |
ādyān dikstheṣu kumbheṣu dvidīyāṃstu caturṣvapi || 446 ||
[Analyze grammar]

vidikstheṣu tṛtīyāṃśca ṣaṭkaṃ ṣoḍaśake kramāt |
cakrādivajraparyantamastraṣoḍaśakaṃ yajet || 447 ||
[Analyze grammar]

koṇastheṣu catuṣkeṣu nyasecchaktiṃ tataḥparam |
aindrī dakṣiṇataḥ pañcaviṃśatau prathame yajet || 448 ||
[Analyze grammar]

sarvasampatpradāṃ lakṣmīṃ madhyakumbheṣu tadbahi |
aṣṭāsa puṣṭi tadbāhya kānti ṣoḍaśake dvija || 449 ||
[Analyze grammar]

emādyeṣu cānyeṣu pañcaviṃśatiṣu krāma |
prabhādīnā ca śaktīnāṃ triy triyayaṃ yajet || 450 ||
[Analyze grammar]

tatrāpi pañcadaśame bahiḥ ṣoḍaśake nyaset |
kirīṭa manti me pañcaviṃśatau tritayaṃ yajet || 451 ||
[Analyze grammar]

śrīvatsakaustubhaṃ cāpi vanamālāṃ tathaiva ca |
vāsudevādimantraistu vanamālāntimaiḥ kramāt || 452 ||
[Analyze grammar]

aṣṭāviṃśatisaṃkhyaṃ tu hutvājyaṃ tu yathāruci |
pūrṇān datvā tataḥ kumbhān saṃpātavidhinā stṛśet || 453 ||
[Analyze grammar]

pidhāya cakrikābhistu sarvānuktakrameṇa tu |
vāsobhiśchādayet paścānnūtanaistu paṛthak pṛthak || 454 ||
[Analyze grammar]

bhūyaḥ pūrṇāhutiṃ datvā dikṣu bhūtabaliṃ haret |
mṛdādisarvaratnāntamuddhārakrama iṣyate || 455 ||
[Analyze grammar]

pūrvaṃ viṣṇornukamiti mantreṇa ca mahāmate |
pūrvādīśānaparyantaṃ mṛtkumbhairabhiṣicya ca || 456 ||
[Analyze grammar]

sarvamṛtkalaśenaiva madhyasthena tato bahiḥ |
kumbhaiḥ ṣoḍaśabhirvipra prāgādikramayogataḥ || 457 ||
[Analyze grammar]

evameva kramaḥ sarvapañcaviṃśatiṣu dvija |
pratadviṣṇuri tyanena mūlādbhirabhiṣecayet || 458 ||
[Analyze grammar]

pratatte viṣṇuvāsa iti kaṣāyairanvitāmbubhiḥ |
yasya tripūrṇe tyetena kalaśaiḥ pallavānvitaiḥ || 459 ||
[Analyze grammar]

tadasye ti ca mantreṇa puṣpairāpūritairghaṭaiḥ |
tāvāmiti ca mantreṇa siddhārthādisamanvitaiḥ || 460 ||
[Analyze grammar]

pravaḥ pāntami tyetena tilādyanvitavāribhiḥ |
paro mātre timantreṇa ṣaṣṭyādidravyavāribhiḥ || 461 ||
[Analyze grammar]

na te viṣṇo rityanena kuśamūlānvitāmbubhiḥ |
irāvatī ti mantreṇa tulasyādijalaistataḥ || 462 ||
[Analyze grammar]

ato deve ti mantreṇa mustākandādisaṃyutaiḥ |
idaṃ viṣṇuri tyanena mudgādyaṅkurapūritaiḥ || 463 ||
[Analyze grammar]

trīṇi pade ti mantreṇa śaṅkhapuṣpādivāribhiḥ |
viṣṇoḥ karmāṇī tyanena śvetārkādyambubhistataḥ || 464 ||
[Analyze grammar]

tadviṣṇo riti mantreṇa surabhyādijalaistataḥ |
tadviprāsa ityanena snāpayellohavāribhiḥ || 465 ||
[Analyze grammar]

prāgekāśītikalaśaiḥ snāpayet kramayogataḥ |
pūrvādimadhyaparyantanavake snapanakramaḥ || 466 ||
[Analyze grammar]

aindreṇa navakenādāvuruyajñāya ityṛcā |
indrāviṣṇū dṛṃhite ti vahnidiksaṃsthitena ca || 467 ||
[Analyze grammar]

iyaṃ manīṣe ti yāmyena navakenābhiṣecayet |
vaṣaṭ te viṣṇuvāse ti nairṛtena tataḥ param || 468 ||
[Analyze grammar]

tisrovāca ityanena vāruṇena mahāmate |
yovardha oṣadhi mantreṇa vāyavyanavakena tu || 469 ||
[Analyze grammar]

starīratvadabhavatī ti saumyena navakena tu |
īśānadiksthitenaiva yasmin viśveti cetyṛcā || 470 ||
[Analyze grammar]

idaṃ vacaḥ parjanyāye ti snāpayenmaghyamena tu |
yāmyekāśītikalaśaistataḥ saṃsnāpayedvibhum || 471 ||
[Analyze grammar]

sahasraśīrṣaṃ deva miti mantrapurassaraiḥ |
santataṃ sirābhi ritiparyantaiśca krameṇa tu || 472 ||
[Analyze grammar]

aṣṭamantrairmuniśreṣṭha prāgādinavakāṣṭakaiḥ |
etaireva samastaistu snāpayenmadhyamena tu || 473 ||
[Analyze grammar]

ekāśītyā tu vāruṇyā kalaśairabhiṣecayet |
samudrajyeṣṭhā ityanena pūrvādinavakena tu || 474 ||
[Analyze grammar]

vāpīkūpataṭākābdhirhradavṛṣṭisamudbhavaiḥ |
yā āpo divyā iti mantreṇaivābhiṣecayet || 475 ||
[Analyze grammar]

nadyambhasā snāpanīta yāsāṃ rāje tyṛcā tataḥ |
yāsu rāje ti mantreṇa himatoyena vai tataḥ || 476 ||
[Analyze grammar]

samudrajyeṣṭhapūrvaistu caturbhirmadhyamena tu |
tato'bhiṣiñcet saumyaikāśītikumbhaiḥ krameṇa tu || 477 ||
[Analyze grammar]

yadimā iti mantreṇa śākreṇa navakena tu |
yasyauṣadhi rityetena vahnidiksaṃsthitena tu || 478 ||
[Analyze grammar]

sākaṃ yakṣme ti yāmyena anyāvo iti nairṛte |
yāḥ phalinī ti mantreṇa vāruṇyāṃ navakena tu || 479 ||
[Analyze grammar]

muñcatu mā śapayyā diti vāyudiṅnavakena tu |
āpaḥ punantvitya nena somadiksaṃsthitena tu || 480 ||
[Analyze grammar]

oṣadhīḥ somarājñī ti mantraiṇaiśānakena tu |
yā oṣadhīssomarājñī viṣṭhitā iti madhyataḥ || 481 ||
[Analyze grammar]

tato'gnyekonapañcāśatkalaśairabhiṣecayet |
gāyatryā caindraṣaṭkena gandhadvāre ti yāmyataḥ || 482 ||
[Analyze grammar]

payasvatīroṣadhaya iti ṣaṭkena paścime |
dadhikrāvṇa ityṛcā saumyaṣaṭakena tatparam || 483 ||
[Analyze grammar]

samyaka sravanti saritaḥ sūktenaiva ghṛtena ca |
nairṛtaikonapañcāśatkalaśairabhiṣecayet || 484 ||
[Analyze grammar]

tejosī tyādiyajuṣā tailena snāpayettataḥ |
dvādaśākṣaramantreṇa prākkrameṇa guḍodakeḥ || 485 ||
[Analyze grammar]

tejasītyādi mantreṇa vāyau tailestu sārṣapeḥ |
dvādaśārṇākhyamantreṇa sarvairikṣurasaistataḥ || 486 ||
[Analyze grammar]

madhuvātādibhirmantraiḥ kalaśairmadhupūritaiḥ |
pūrvoditena mantreṇa nālikerajalaiḥ kramāt || 487 ||
[Analyze grammar]

tenevoṣṇajalaiḥ paścādvahnyādīśānapaścimam |
sutaptāyoguḍakṣepāt sañjātoṣṇaistadaiva tu || 488 ||
[Analyze grammar]

udvartayettayo devaṃ drapadā dīti mantrataḥ |
śirasyāmalakaṃ dadyā nmānastoke ti mantrataḥ || 489 ||
[Analyze grammar]

prakṣālya śuddhatoyaiśca bahubhiśca sugandhibhiḥ |
madhyaikāśītikalaśaistataḥ saṃsnāpayet kramāt || 490 ||
[Analyze grammar]

sahasraśīrṣe tyanayā ṛcaindrīnavakairghaṭaiḥ |
aṣṭābhiraṣṭadiksaṃsthairmaghyamena dvitīyayā || 491 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ tathā ṛghbhāṃ kramānnavakasaptakaiḥ |
pauruṣeṇa tu sūktena samastena śanaiḥ śanaiḥ || 492 ||
[Analyze grammar]

snāpayeddevadeveśaṃ madhyasthanavakena tu |
yadvā sarvasya vaśina mityādyairmanubhiḥ kramāt || 493 ||
[Analyze grammar]

mahopaniṣadantasthaiḥ diksthitaiḥ kalaśāṣṭakaiḥ |
eka eva nārāyaṇa iti madhyagatena tu || 494 ||
[Analyze grammar]

yadvā dviṣaṭkamantreṇa sarvakumbhaiḥ krameṇa tu |
mṛdādi sarvaratnāntaṃ snāpayeddvijasattama || 495 ||
[Analyze grammar]

uddhāra evaṃ kathitaḥ śrṛṇu karmakramaṃ dvija |
prabhāte tu kṛtasnānaḥ kṛtakautukamaṅgalaḥ || 496 ||
[Analyze grammar]

deśikendrastathānyaiśca deśikaiśca samanvitaḥ |
prāsādaṃ saṃpraviśyātha nityaṃ nirvartya pūrvavat || 497 ||
[Analyze grammar]

yāgamaṇḍapamāsādya rajobhiḥ pūrya maṇḍalam |
kumbhamaṇḍalayoriṣṭvā prāsādaṃ saṃpraviśya ca || 498 ||
[Analyze grammar]

tatastvarghyādibhirbhogaiḥ mūlabimvaṃ tu pūjayet |
tasmāt snapanabimbe tu samāvāhya tathaiva ca || 499 ||
[Analyze grammar]

iṣṭvālaṃkṛtya vividhairvastrairmālyaiśca bhūṣaṇaiḥ |
śibikādau samāropya sarvālaṅkārasaṃyutam || 500 ||
[Analyze grammar]

pūrvoktavartmanā vipra ninayet snānamaṇḍapam |
snānapīṭhe samāropya pūrvoditavidhānataḥ || 501 ||
[Analyze grammar]

yathākramaṃ samabhyarcya yāvadātmanivedanam |
tatastu devadevasya kuryāt kautukabandhanam || 502 ||
[Analyze grammar]

devasya purataḥ kuryācchakṛtā maṇḍalaṃ śubham |
piṣṭacūrṇairalaṃkṛtya nyaset koṇeṣu pālikāḥ || 503 ||
[Analyze grammar]

vrīhibhiḥ pīṭhikāṃ kṛtvā tadūrdhvaṃ viniveśayet |
haimaṃ vā rājataṃ pātraṃ pūritaṃ śālitaṇḍulaiḥ || 504 ||
[Analyze grammar]

svārimānaistadardhairvā tāmbūlaiśca vibhūṣitam |
tadūrdhve vinyaset sūtraṃ paṭṭajaṃ tu caturguṇam || 505 ||
[Analyze grammar]

mantrayitvāstramantreṇa saṃpūjya kusumairapi |
tat pātraṃ śirasi sthāpya paricaryāparasya ca || 506 ||
[Analyze grammar]

śiṣyasya maṇḍapaṃ paścāccatuṣkuryāt pradakṣiṇam |
sarvamaṅgalasaṃyuktaṃ prāsādābhyantare yadi || 507 ||
[Analyze grammar]

prathamāvaraṇe vāpi dvitīyāvaraṇe'thavā |
pradakṣiṇacatuṣkaṃ tu kuryādvā saṃkaṭe dvayam || 508 ||
[Analyze grammar]

devasyāgre tu tatpātramādhārasyopari nyaset |
kṛtvā puṇyāhaghoṣaṃ tu devamarghyādibhiryajet || 509 ||
[Analyze grammar]

tataḥ pratisaraṃ ceṣṭvā gandyadhūpādhivāsitam |
kautukaṃ devadevasya bandhayeddakṣiṇe kare || 510 ||
[Analyze grammar]

saṃpūjyārgyādibhirbhūyastāmbūlaistoṣayeddvijān |
dīkṣitān vaiṣṇavāṃścāpi deśikendrapurassarān || 511 ||
[Analyze grammar]

ācāryaḥ svayamādadyāttadardhaṃ taṇḍulādikam |
evaṃ sarveṣu yāgeṣu kāryaṃ kautukabandhanam || 512 ||
[Analyze grammar]

kumbhānāṃ vihitaṃ karma na kṛtaṃ yadi va purā |
kayā tvanupapatyā tu tadā tat sarvamācaret || 513 ||
[Analyze grammar]

snānāsanoditairbhogaiḥ mukhalepāntimaiḥ kramāt |
pūjayitvā tataḥ kumbhaiḥ snāpayeduktavartmanā || 514 ||
[Analyze grammar]

sarveṣāmapi kumbhānāṃ snānaśeṣaṃ tu pūrayet |
ghaṭāntaraṃ tu dravyāṇāmantarāntarayogataḥ || 515 ||
[Analyze grammar]

śuddhāmbhasā snāpayitvā vastreṇārghyādibhiryajet |
evaṃ susnāpya vidhivadrajanīcūrṇapūritaiḥ || 516 ||
[Analyze grammar]

kautukoktena mārgeṇa purastādadhivāsitaiḥ |
pañcaviṃśatibhiḥ kumbhairnavabhiḥ pañcabhistu vā || 517 ||
[Analyze grammar]

ekena vāpi taccūrṇaṃ dviṣaṭkabrahnavidyayā |
pradadyānmūrghnidevasya bhūyaścārghyādibhiryajet || 518 ||
[Analyze grammar]

sarvāṅgaṃ parimṛjyātha bhaktānāṃ mūrghni dāpayet |
viṣvaksenasya datvā tu tanmantreṇa tato dvija || 519 ||
[Analyze grammar]

sahasradhārāsnapanamācarecchaddhavāribhiḥ |
savandanādikaṃ datvā tataḥ pīṭhāttataḥ prabhum || 520 ||
[Analyze grammar]

alaṅkārāsanaṃ nītvā āsanādikramādyajet |
bhogaiḥ sāṃsparśikaiḥ prāgvadvividhairaupacārikaiḥ || 521 ||
[Analyze grammar]

hṛdayaṅgamasaṃjñaiśca vicitraiśca manoharaiḥ |
evaṃ dvijapradānāntaṃ homāntaṃ vā prapūjya ca || 522 ||
[Analyze grammar]

śibikādau samāropya pūrvavat saṃpraveśayet |
pradakṣiṇakrameṇaiva prāsādābhyantaraṃ tataḥ || 523 ||
[Analyze grammar]

tatrāvaropya tadbimbaṃ svasthāne sanniveśya ca |
iṣṭvācārghyādibhirbhogaiḥ mūlabimbaṃ tathaiva ca || 524 ||
[Analyze grammar]

samārpya ca kṛtaṃ karma kuryāccaiva visarjanam |
tataścautsavabimbaṃ tadvicitrairvasanaistathā || 525 ||
[Analyze grammar]

tataścotsavabimbaṃ tadvicitrairvasanaistathā |
anekairbhūṣaṇai ramyairmālyaiśca susugandhibhiḥ || 526 ||
[Analyze grammar]

alaṃkṛtya samāropya śibikāṃ saṃpraveśayet |
āsthānamaṇḍapaṃ samyagutsavoditavartmanā || 527 ||
[Analyze grammar]

tatrāvaropya yānācca sauvarṇe vitate śubhe |
bhadrāsane'thavā vipra vicitrāstaraṇānvite || 528 ||
[Analyze grammar]

yathākramoditenaiva vartmanā saṃprapūjayet |
sāṃsparśādikairbhogairvividhaistu viśeṣataḥ || 529 ||
[Analyze grammar]

mahāhavirnivedyātha kṛtvā sarvaṃ krameṇa tu |
dvijapradānaparyantamagnau santarpayet kramāt || 530 ||
[Analyze grammar]

samarpaṇādikaṃ sarvaṃ kṛtvā devaṃ jagatpatim |
samāropya ca yānādau sarvamaṅgalasaṃyutam || 531 ||
[Analyze grammar]

praveśayettu prāsādaṃ yānāderavaropya ca |
svasthāne sanniveśyātha arghyagandhādibhiryajet || 532 ||
[Analyze grammar]

mūlabimbaṃ tathābhyarcya kṛtaṃ karma samarpayet |
snānaśeṣeṇa toyena kumbhasthena krameṇa tu || 533 ||
[Analyze grammar]

dvārasthān sakalān devāṃstathā cāvaraṇasthitān |
balidānakrameṇaiva saṃprokṣya paripūjya ca || 534 ||
[Analyze grammar]

baliṃ ca datvā śeṣeṇa gaṇeśamabhiṣicya ca |
pūjayedarghyagandhādyairathavā hyanukalpake || 535 ||
[Analyze grammar]

pūjāvasāne devasya snapanavyaktigasya tu |
prokṣaṇaṃ devatānāṃ ca gaṇeśasyābhiṣecanam || 536 ||
[Analyze grammar]

ācaret kramayogena yajamānastato dvija |
ācāryān sādhakāṃścaiva toṣayedvividhairdhanaiḥ || 537 ||
[Analyze grammar]

anyāṃśca vaiṣṇavān sarvān yathāśakti ca toṣayet |
anivāritamannādyaṃ sārvajanyaṃ tu kārayet || 538 ||
[Analyze grammar]

evameva hi sarveṣu snapaneṣu kriyākramaḥ |
prokṣaṇaṃ parivārāṇāṃ balidānaṃ ca varjayet || 539 ||
[Analyze grammar]

mahāhavirvidhānaṃ ca vibhave sati kalpayet |
pradhānādikrameṇaiva snapanānāṃ tu pañcakam || 540 ||
[Analyze grammar]

kuryānnityavidhau vipra tathā naimittike'pi ca |
tatastu sūkṣmasūkṣmādisthūlasthūlāntapañcakam || 541 ||
[Analyze grammar]

cāturātmyādidevānāṃ kāryaṃ sthāpanakarmaṇi |
ayane viṣuve caiva grahaṇe soprasūryayoḥ || 542 ||
[Analyze grammar]

snapanaṃ mukhyakalpe tu kuryādādyottamottamam |
anukalpe tu tanmadhyaṃ tannyūnādi catuṣṭayam || 543 ||
[Analyze grammar]

ayanadvayamadhyasthasaṃkrāntidvicatuṣṭaye |
āvṛttikramayogena kalpayenmunipuḍgava || 544 ||
[Analyze grammar]

utsavārambhadivase tadante ca samārabhet |
adhamottamasaṃjñaṃ tu tanmadhyaṃ vānukalpake || 545 ||
[Analyze grammar]

mahāhavirvidhāne tu tannyūnaṃ tu samācaret |
deśakālānurūpeṇa dvitīyaṃ navakaṃ tu vā || 546 ||
[Analyze grammar]

tṛtīyaṃ vā caturthaṃ vā kalpayettu yathākramam |
prāyaścitteṣu kāryeṣu sarvāṇyetāni kalpayet || 547 ||
[Analyze grammar]

teṣu snapanabhedaṃ tu vakṣyāmyupari vistṛtam |
snapanānāṃ vidhānaṃ tu divyaśāstroktavartmanā |
yathāvat kathitaṃ samyakkimanyacchrotumicchasi || 548 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 14

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: