Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

Chapter 33

pādmasaṃhitāyām |
trayastriṃśo'dhyāyaḥ |
aupacārika mantrakalpaḥ. |
brahmā |
athaupacārikān mantrān śuśrūṣe bhagavannaham |
prayujyamānairyaiḥ prītirmahatī te bhaviṣyati || 1 ||
[Analyze grammar]

sarvān iti. kvacitpāṭhaḥ |
procyamānai ryathāprītiḥ |
śrībhagavān |
brahmannārādhanāṅgāni mantrāṇyavahitaśśṛṇu |
yāni śrutyantabhāgeṣu śṛṇvanti brahmavādinaḥ || 2 ||
[Analyze grammar]

brahmakośaṃ puraskṛtya kakubhaṃ brahmamastakam |
vairājaṃ devaraṃ paścādekanetramṛgeśvarau || 3 ||
[Analyze grammar]

bandhukośaṃ |
bandhumastakam |
pavitrabhuvanau cāpi brahman caṇḍavanālayau |
hutāśa vāmanau padmāgopanau vinatātmajam || 4 ||
[Analyze grammar]

vighneśaṃ mandaraṃ kāntaṃ kalātmā ca jayājayau |
pīyūṣarāmau śrīkumbhau sūkṣmaṃ gopanapaścimau || 5 ||
[Analyze grammar]

varuṇaṃ bhadrahastāntaṃ vighneśaṃ pāṭalapriyam |
aniruddhaṃ jayeṇeśau śuklaṃ jayamathodayam || 6 ||
[Analyze grammar]

jayeṇāṃśau |
bhāsvantamṛtadhāmānaṃ śatrudāhakavāmanau |
padmādidevau śrīvatsaṃ dakṣaṃ bhāskaragopanau || 7 ||
[Analyze grammar]

padmāṃ ca dattaṃ |
pavitra bhuvanau vahnibhuvanau śatrudāhakam |
paścimāsyaṃ makāraṃ ca hutāśanasudhārasau || 8 ||
[Analyze grammar]

vikramau |
mahāmoyam |
antimaṃ kakubhaṃ kṛtvā jitantāmanumirayet |
bhānuviṣṇudhruvaṃ bījaṃ brahmannetasya kalpayet || 9 ||
[Analyze grammar]

aṅgānyapyamunā kuryādṛṣissanake ucyate |
chandho'nuṣṭuptathaitasya devatā puruṣottamaḥ || 10 ||
[Analyze grammar]

puruṣo mahān |
japo'mbutarpaṇaṃ homaṃ kṛtaṃ ṣoḍaśalakṣavat |
dharmārthakāmamokṣārthān puṃsāṃ sarvaṃ prayacchati || 11 ||
[Analyze grammar]

kuryāt |
pañcopaniṣanmantrāḥ. |
pañcopaniṣadāṃ mantrānatha te katha yāmyaham |
parameṣṭhī pumān viśvo nivṛttassarva eva hi || 12 ||
[Analyze grammar]

āmnāyādiṃ krodharūpaṃ saṅkarṣaṇagajānam |
dakṣāniruddhau pāpaghna vahnigopanamārutān || 13 ||
[Analyze grammar]

saṅkarṣaṇavināyakāḥ |
nāntāni |
pavitrapāpakau dakṣamādhavau padmasambhava |
krodhakaustubha saṅkhādyairgopanaṃ jayamandarau || 14 ||
[Analyze grammar]

vighneśamādhavau cānte parameṣṭinamirayet |
ṛṣirādityanāmāsya cchando gāyatra mucyate || 15 ||
[Analyze grammar]

devatā ca sadā viṣṇu rjapeddhvādaśalakṣavān |
puruṣamantraḥ. |
prathamaṃ praṇavaṃ kṛtvā dhūliketana govanau || 16 ||
[Analyze grammar]

vighneśa dvitayaṃ dakṣakalāntau paścimānanam |
vahnyedidevau śaṅkhākhyaṃ paścimaṃ bhuvanaṃ tathā || 17 ||
[Analyze grammar]

pāvakaṃ bhuvanaṃ paścāccakraṃ dāhakagopanau |
jayadakṣau bhadrapāṇī devadattau tathā ntimau || 18 ||
[Analyze grammar]

śrīdharaṃ paścāt śratruṃ |
ityevaṃ pauruṣaṃ mantramirayenmantrakovidaḥ |
ṛṣiṃ nāradamasyāhuśchando gāyatramīritam || 19 ||
[Analyze grammar]

devatā vāsudevaścha |
viśvamantraḥ. |
śṛṇu viśvamataḥ param |
tārāgnigopanau dakṣabhadrapāṇī kalāntimau || 20 ||
[Analyze grammar]

bhadrapāṇidakṣakamāntimau |
pavitravahnyādidevān śaṅkhaṃ varuṇavikramau |
śrīvatsakuṃbhau vijayamandarau vighnamādhavau || 21 ||
[Analyze grammar]

itīrito viśvamantraḥ punardraṣṭā bhṛgurmanoḥ |
chando gāyatrametasya vācyassaṅkarṣaṇābhidhaḥ || 22 ||
[Analyze grammar]

nivṛttamantraḥ. |
udgīthakumbhādidevau vighneśadvayamastakam |
mandaraṃ varuṇaṃ pāpahananaṃ vahnigopanau || 23 ||
[Analyze grammar]

sargiṇaṃ pāpa |
vāyuṃ vighneśvaraṃ rāmaṃ pīyūṣaṃ vasumastakam |
ekanetraṃ vāyumādidevān vairājamandarau || 24 ||
[Analyze grammar]

samaghānanaṃ |
manuṣyeśaṃ mṛgeśānaṃ nivṛttimanurīritaḥ |
ṛṣistu nāradaśchando gāyatraṃ pūrvamīritam || 25 ||
[Analyze grammar]

pradyumno devatā'nena nivṛttiṃ labhate pumān |
sarvamantraḥ. |
praṇavaṃ pītavarṇābhaṃ gopanaṃ mānuṣeśvaram || 26 ||
[Analyze grammar]

mādhavīṃ sargiṇaṃ pāpahananaṃ vahnigopanau |
caturgatiṃ kalātmānaṃ kumbhaṃ pāvakagopanau || 27 ||
[Analyze grammar]

vai rājamandarau syātā muddhārya caturāsana |
gajāsyaṃ devadattāntaṃ sarvamantraṃ prakalpayet || 28 ||
[Analyze grammar]

uṣṇikchandaḥ punastvasya dṛṣṭāsyānnīlalohitaḥ |
aniruddo devatā ca manavaḥ pañca kīrtitāḥ || 29 ||
[Analyze grammar]

pañcopaniṣadaḥ puṇyā stā etāścaturānana |
mahāpātakanāśinyaḥ parākādi phalapradāḥ || 30 ||
[Analyze grammar]

stā eva |
pāratyrādi |
etāssamyagadhīteyo vedāntānathavākhalān |
tāvubhau sadṛśaumanye pañcabhūśśasya te'dhunā || 31 ||
[Analyze grammar]

kośeṣu sarveṣu evamevāsti |
prāyaścitteṣu homeṣu pratiṣṭhāprokṣaṇādiṣu |
prayuñjīta pumānetāssarvapāpapraṇāśinīḥ || 32 ||
[Analyze grammar]

śāntimantracatuṣṭayam. |
ataḥ paraṃ pravakṣyāmi śāntimantracatuṣṭayam |
praṇavaṃ madhuhantāraṃ pavanaṃ madhusūdanam || 33 ||
[Analyze grammar]

bhāskaraṃ puruṣātmānaṃ gadivighneśamādhavān |
bhallāyudhaṃ hṛṣī keśamagniṃ bhallāyudhodayam || 34 ||
[Analyze grammar]

keśaṃ martya. bhallāyudhe dadhau |
kumbhaṃ mṛgāṅkapīyūṣau kamalānanamantimam |
śuklaṃ kumbhamatho śatruṃ bhāskaraṃ gopanaṃ tathā || 35 ||
[Analyze grammar]

kumbhaṃ madhośśatruṃ iti |
itīrayenmanuṃ brahman ṛṣisyāddevatā manoḥ |
chando gāyatrametasya devatā tigmatejasaḥ || 36 ||
[Analyze grammar]

punaḥ |
udgīthaṃ vijayaṃ kumbho vighneśātrirmṛgeśvarāḥ |
piyūṣagopanau bhadraha stagopanayaṣṭayaḥ || 37 ||
[Analyze grammar]

staṃ devana dṛṣṭayaḥ |
jṛmbhalaṃ padmanābhaṃ ca bhānu madvijayonayaḥ |
musali gopanaḥ paścā jjayaṃ kumbhaṃ ca mādhavam || 38 ||
[Analyze grammar]

madvijayānanaḥ |
dvijayaḥ kumbhamādhavau |
netrotadehau sūryaśca śrīdharau vijayāvanau |
śrīvighneśassubhadro'tha gadī varuṇamastakāḥ || 39 ||
[Analyze grammar]

śrīdharo vijayagopanau |śrīvighneśau |
vairājakumbhādidevā dakṣo madhunighādanaḥ |
ādityarāmanāsikyacandra vāmanasargiṇaḥ || 40 ||
[Analyze grammar]

hutānta iti mantro'yamāhanīyaścaturmukha |
ṛṣimasya bhṛguṃ prāhuśchando gāyatramityapi || 41 ||
[Analyze grammar]

manuṃ |
hutāśano devatā ca devānāṃ prathamaṃ mukham |
nigamādiṃ śriyaḥ kāntau vijayadvaya vikramau || 42 ||
[Analyze grammar]

pātarau |
krodhameghau pavitraṃ ca śrīdharaṃ pāvakodayau |
ugrātmavahnīdyumaṇiranalaṃ bandhu mastakam || 43 ||
[Analyze grammar]

krodhākheyau |
pavitraṃ bandhunāsikyaṃ gadinaṃ pulahaṃ tathā |
dṛṣṭiṃ mṛgeśaṃ dyumaṇiṃ rāmo vaidharapāvakau || 44 ||
[Analyze grammar]

varuṇaṃ māyayā sākaṃ pracaṇḍaṃ pāṭalapriyaṃ |
pavitradahanau vāyusvacchandhau ṭhaṭhapaśchimau || 45 ||
[Analyze grammar]

itthaṃ prakalpayenmantramṛṣirdhanada ucyate |
chando gāyatrametasya devatā haripiṅgalaḥ || 46 ||
[Analyze grammar]

tāraṃ pavitraṃ vijayaṃ vighneśaṃ bhṛgugopanau |
bhāskaraṃ puruṣātmānaṃ gadinaṃ vighnamādhavau || 47 ||
[Analyze grammar]

kālaṃ pavitraṃ kamalaṃ |
bhallāyudhahṛṣīkeśau vahniṃ bhallāyudhaṃ tathā |
kumbhasaṃpuṭitaṃśuklaṃ candrapiyūṣagopanān || 48 ||
[Analyze grammar]

bhānumantamatho śatrumiti mantraṃ vivecayet |
ṛṣirbṛhaspatistasya chandaḥ pūrvavadīritam || 49 ||
[Analyze grammar]

bhānumantaṃ madhośśatruṃ iti syāt |
ādityo devatā hyevamuktaṃ mantracatuṣṭayam |
yatramantraṃ kriyādravyahīnaṃ śāntyādikarmaṇi || 50 ||
[Analyze grammar]

tasminnetatprayuñjīta tathāyaṃ sādhako vidhiḥ |
pañca viṃśatitatvamantrāḥ. |
mantrāṇi te pravakṣyāmi tattvānāṃ pañcaviṃśateḥ || 51 ||
[Analyze grammar]

prayujyamānairyairviśvaṃ prāṇitiprāṇavarjitam |
praṇavasyopari sparśānāhurvāmanamastakān || 52 ||
[Analyze grammar]

namontān prātilomyena yojayetpañcaviṃśatim |
paraśabdaṃ caturthyantaṃ na teḥ paśchātprakalpayet || 53 ||
[Analyze grammar]

jīvaṃ dehaṃ tathā buddhirgarvaṃ paścānmanastathā |
śabdasparśau tathā rūpaṃ raso gandhaśca pañcakam || 54 ||
[Analyze grammar]

buddhimahaṅkāraṃ mana |
etān pañcāpi viṣayān tanmantravacanodarān |
śrotraṃ tvakca tathā netraṃ jihvā ghrāṇaṃ tataḥ param || 55 ||
[Analyze grammar]

vācaṃ pāṇiṃ tathā pādaṃ pāyūpasthaṃ pitāmaha |
pṛthivīṃ prathamaṃ toyaṃ tejomārutamanvataḥ || 56 ||
[Analyze grammar]

pyoma cānte caturthyantai rātmaśabdaistatho ttaraiḥ |
kṛtanāmānimān śabdānmantrarūpeṇa kalpayet || 57 ||
[Analyze grammar]

dīpamantraḥ. |
udgīthakṛtanāsikyau hutāśaṃ bindumastakam |
kakubhaṃ gadinaṃ vāsudevaṃ vijayavā manau || 58 ||
[Analyze grammar]

bandhu |
vahniṃ guhālayaṃ cāpi pavitra madhusūdanau |
caturgatiṃ manuṃ prāṇaṃ dīpārthaṃ manumirayet || 59 ||
[Analyze grammar]

natiprāntaṃ dīpāntaṃ |
akṣasūtramantraḥ. |
tāraṃ sūryahṛṣīkeśayaṣṭayaḥ puṣṭibhījavān |
meghabindū śuklarāmau ṛṣiḥ puṇyatrivikramau || 60 ||
[Analyze grammar]

indurguhālayaṃ paścājjayapāvakagopanāḥ |
iti vāyurnatimatsyā dakṣasūtramanurmahān || 61 ||
[Analyze grammar]

kvacitkośe pādadau akṣaradvayatruṭiḥ. atha vāyunatimat ityasti anyatraiti vāyu rmatirmatsyāt iti dṛśyate |
arghyamantraḥ. |
tāraṃ śrīrāmakaumārapuruṣātmamṛgeśvarau |
viṣṇuṃ paṃcāntakaṃ vahniṃ dhūmadhvajaguhālayau || 62 ||
[Analyze grammar]

pavitrabandhusumukhā mādhavaṃ prathamaṃ tathā |
hutāśaṃ padmapāṇiṃca vāyuṃ vahniṃ guhālayam || 63 ||
[Analyze grammar]

vahniṃ brahmaguhālayau |
paścimāsya madhośatruṃ śaṅkhaṃ ca natimastakam |
ityarghyamantraṃ racayet |
pādyamantraḥ. |
atha pādyamanuṃ śṛṇu || 64 ||
[Analyze grammar]

madhośaratrumandaraṃ |
tāraṃ gadidruvau cāpi gadadhvaṃsimṛgādhipau |
paścimaṃ rāmaśirasaṃ vijayaṃ vahnipaśchimau || 65 ||
[Analyze grammar]

rāmapañcakaṃ |
ekaviṃśaṃ padmanābhaṃ māyāṃ pavanapaṅkajau |
vahniṃ dvitīyamanilaṃ pāpaghnaṃ madhusūdanam || 66 ||
[Analyze grammar]

vaidharaṃ mārutaṃ vahniṃ hṛṣīkeśo'tha paścimam |
rāmaṃ sumukhasāraṅgau natyantaṃ mantramirayet || 67 ||
[Analyze grammar]

subhagaṃ |
acamanamantraḥ. |
ādau vyāpiṃ śukla vahniṃ candrakumbhau jayānilau |
mandaraṃ padmanābhaṃ ca vai rājāgniguhālayāḥ || 68 ||
[Analyze grammar]

pāpahantāramadveṣī vanamālī mṛgeśvarau |
gopano vakratuṇḍaśca dakṣavighneśagopanāḥ || 69 ||
[Analyze grammar]

pāpahantā ca rāmaśca |
vairājadakṣau vighneśamādhavau natimastakam |
ityacamana mantrassyādrūpādīni yathā ami || 70 ||
[Analyze grammar]

mantrasya dhūpādīnāṃ |
bhoganivedanamantraḥ. |
prathamaṃ cedapi manondho pāvānduritātmavān |
rāmaṃ dṛṣṭimanusvāraṃ gadinaṃ viṣṇusaptamam || 71 ||
[Analyze grammar]

kvacitkośe prathamaṃ cedano...ndhūpānduritātmavān iti dṛśyate. anyatra yathāpāṅtkāṃ dṛśyate. śuddharośasaṃvāda śśuddhikaraḥ |
rājamuṣṭimanuskāraṃsaptakam |
ādityagopanau caṇḍaṃ vahnijāyāvasānakam |
ityetatkalpitaṃ mantraṃ pratibhoganivedanam || 72 ||
[Analyze grammar]

prayuñjīta prayogaṃ ca tasmātsādhāraṇo manuḥ |
puṣāñjalimantraḥ. |
dviṣaṭkākṣaramudhṛtya śikhaṇḍipulahaṃ dhruvam || 73 ||
[Analyze grammar]

subhadrakuṃbhau vijayaśrīdharau dakṣamādhavau |
pavitrabhuvanau krodhapaścimāna nagopanāḥ || 74 ||
[Analyze grammar]

godhanān |
ṭhaṭhāntamatha natyantaṃ manumitthaṃ prakalpayet |
puṣpāñjalipradāneṣu niyuñjīta jitaṃ punaḥ || 75 ||
[Analyze grammar]

vastramantraḥ. |
tāraśśuklaghaṭo yaṣṭiścandramā bhuvano nalaḥ |
subhadravāyyautadehanatyanto manurīritaḥ || 76 ||
[Analyze grammar]

tenārādhana vastraṃ syādāpyāyanamupācaret |
itthamārādhanāṅgāni mantrāṇi kathitāni te || 77 ||
[Analyze grammar]

mapyāyanamānayanamācaret |
aihikasukhasādhanamantrāḥ. |
idānīmaikān mantrān pravakṣyāmi manoharān |
svīkṛtya saptavarṇāni rohiṇiśamapāṃpatim || 78 ||
[Analyze grammar]

pavitramānuṣeśanau gopanaṃ puṇyavikramau |
paścimaṃ vijayaṃ vāyuṃ mādhavo varuṇānilau || 79 ||
[Analyze grammar]

vāsudevaṃ tathā dakṣaṃ gopanaṃ jayamandarau |
vighneśamādhavau pāpahananaṃ pavanaṃ tathā || 80 ||
[Analyze grammar]

guhālayamatho yaṣṭiṃ sūryamūrdhvaṃ jagatpatim |
yaṣṭiṃ kumbhaṃ jagatprāṇaṃ hṛṣīkeśaṃ tathā dhruvam || 81 ||
[Analyze grammar]

śvetāṃśuṃ varuṇaṃ binduṃ dvisūryaṃ vāmanaṃ dhruvam |
ṭhaṭhāntikaṃ manuṃ brahmannīraye datha tārakam || 82 ||
[Analyze grammar]

dadhitārakaṃ |
natyantaṃ śuklavaruṇau paścimaṃ vikramaṃ jayam |
bandhumagniṃ hṛṣīkeśaṃ paścimaṃ madhusūdanam || 83 ||
[Analyze grammar]

caturgatimacāmādiṃ māhendraṃ viṣṇupannagau |
mandaraṃ vāmanaṃ paścātpaścimaṃ vijayānilau || 84 ||
[Analyze grammar]

devadattaṃ śriyaṃ vahniṃ mahāmāyāṃ mahābalām |
hṛṣīkeśaṃ dhruvaṃ cāpi bījamāmreḍayedimam || 85 ||
[Analyze grammar]

pavitra manalaṃ caṇḍaṃ gopanaṃ dvivināyakam |
vaidharaṃ madhuhantāraṃ vijayaṃ mandaraṃ tathā || 86 ||
[Analyze grammar]

manilaṃ kiṃca |
bhadrahastaṃ mṛgeśaṃ ca ṭhaṭhāntaṃ mantramirayet |
sindhudvīpo manordraṣṭā virāṭ chando nigadyate || 87 ||
[Analyze grammar]

svapnādipati retasya devatā paramaḥ pumān |
hṛṣīkeśaṃ yaṣṭimantramirayenmantrakovidaḥ || 88 ||
[Analyze grammar]

uṣṇikchandaḥ punastasya devatā nṛharirhariḥ |
tathā hi rasanāmāni.. mantraṃ pracakṣate || 89 ||
[Analyze grammar]

athāṅgirasa |
sarvatrākṣaratruṭiḥ |
abhinnaviṭapaskandhaṃ spṛṣṭvā śvatthamimaṃ japet |
ahobhissaptabhirmṛtyuṃ laṅghayetsaṃ yatendriyāḥ || 90 ||
[Analyze grammar]

abhagna |
alpāyāsasādhyāmantrāḥ. |
athālyāyāsasādhyāni śṛṇu mantrāṇi padmaja |
vyāpinaṃ puruṣātmānaṃ vāsudevaṃ napaścimam || 91 ||
[Analyze grammar]

dvinīlayam |
rāmaṃ vighneśvaraṃ māyāmudgīdharahitānimān |
dakṣādīśādidevānāmathābjaṃ supratiṣṭhitam || 92 ||
[Analyze grammar]

viśveśvaram |
dakṣādīśānādi devānmāyājjam |
vāyuṃ padma mathośatruṃ śaṅkhavahnidhruvānapi |
hutāntamuddharetka rṇagobhitiṃ mantramuttamam || 93 ||
[Analyze grammar]

mathośśatruṃ iti syāt |
rṇagobhūti. rṇabhonidhiḥ |
japellakṣamimaṃ mantramuphoṣyaikādaśe hani |
dvādaśyāmapi kuryāt strīṃ samunnatapayodharām || 94 ||
[Analyze grammar]

unnatasya |
āvāhya tasyāṃ hutvā ca pūjayitvāca yoginīm |
madhyarātre baliṃ datvā chindyāttāṃ pratiyātanām || 95 ||
[Analyze grammar]

hṛtvā |
bhūtaṃ bhavadbhaviṣyaṃ ca tasya vakṣyati yoginī |
amnāyādiṃ vidhātāraṃ pracaṇḍaṃ vasumastakam || 96 ||
[Analyze grammar]

bhavyaṃ bhaviṣyacca |
paścimaṃ vikramaṃ lakṣmīṃ gopanaṃ khaḍga dhāriṇam |
savikramaṃ ghaṭaṃ cāgniṃ ghaṭaṃ ca dviradānanam || 97 ||
[Analyze grammar]

dhāriṇīm |
paṅkajaṃ vāruṇamatho sarasīruhasambhava |
kakubhaṃ vahnimaparaṃ pīyūṣaṃ gopanaṃ tathā || 98 ||
[Analyze grammar]

dāruṇama |
jhaṣaṃ guhālayaṃ cāpi śaṅkhaṃ vahniṃ ca mandaram |
śrīdharaṃ padmavairājaṃ gopanaṃ sūkṣmalocanam || 99 ||
[Analyze grammar]

vahnimapaścimaṃ |
vahniṃ pracaṇḍaṃ vighneśaṃ rāmaṃ mandarapāvakau |
pītādidevau pulahaṃ yaṣṭiṃ padmaguhāntimau || 100 ||
[Analyze grammar]

ekanetraṃ śriyaṃ vahniṃ vāmanaṃ vahnimādhavau |
mṛgeśabhāvasadbandhon vighnopahatikaṃ tathā || 101 ||
[Analyze grammar]

dhruvaṃ |
svacchandaṃ vijayaṃ vahniṃ vīrasenasaroruhau |
ādidevaṃ tathā candraravidṛṣṭiśubhapradau || 102 ||
[Analyze grammar]

tathā cādau dūradṛṣṭi śubhapradau |
vahniṃ vināyakaṃ rāmaṃ dvirdakṣaṃ caturāsanam |
pracaṇḍaḥ pāvako yaṣṭiḥ paścimāsyahutāśanau || 103 ||
[Analyze grammar]

piyūṣarāmasahitau śubhadaṃ vāyugopanau |
vijayaṃ pañcabinduṃ ca vai rājaṃ madhusūdanam || 104 ||
[Analyze grammar]

gaṇeśagopanau paścādgadinaṃ vijayaṃ ghaṭam |
ekadṛṣṭiṃ tathā vahniṃ mandaraṃ madhusūdanam || 105 ||
[Analyze grammar]

kuñjarānanaviṣṇvantau vighneśaṃ bandhumastakam |
kakubhaṃ candradhavalaṃ gopanaṃ paścimānanam || 106 ||
[Analyze grammar]

caturgatiṃ ṭhaṭhopāntamiti mantraṃ prakalpayet |
adhastānne travṛkṣanya japennetadatandritaḥ || 107 ||
[Analyze grammar]

naṣṭaṃ muṣṭiṃ cintanāṃ ca jānātyetatprasādataḥ |
jalastambhanamantraḥ. |
saptākṣaraṃ prakalpyādau varuṇaṃ gopanaṃ daram || 108 ||
[Analyze grammar]

muṣṭaṃ iti syātkim |
piyūṣamādhavaṃ dakṣaṃ dṛṣṭivahnidaradvayam |
paścimāgnimukhānetān dahanasyāntaroditān || 109 ||
[Analyze grammar]

sūrya rāmau pībatandho dviḥ prakalpyacatuṣṭayam |
śuklaṃ yaṣṭivivasvantau vahniṃ svāhāvasānikam || 110 ||
[Analyze grammar]

rāmopi tadbandho |
ityambustambhanaṃ mantraṃ kalpayetkamalāsana |
nadīvegastambhanamantraḥ. |
praṇavādiṃ vāsudevaṃ śubhadaṃ paṅka jaṃ tathā || 111 ||
[Analyze grammar]

jadvayaṃ |
māyāmabhyasya hantāraṃ phalahaṃ śaśinaṃ jayam |
yaṣṭiṃ bhallāyudhaṃ cāpi vighneśaṃ rāmamastakam || 112 ||
[Analyze grammar]

satyantamudakastambhaṃ mantraṃ mantra vidīrayet |
anayoḥ pūrvamantreṇa sthitavatsalite caret || 113 ||
[Analyze grammar]

mitīra |
uttareṇa tu sindhūnāṃ vegastambhaṃ samācaret |
agnistambhanamantraḥ. |
agnistambhanamantraṃ te kathayāmi yathātatham || 114 ||
[Analyze grammar]

saptākṣaraṃ kumbhavahniṃ bhuvanaṃ vanamālinam |
gopanaṃ puruṣātmānaṃ trivahniṃ śaśalāñcanam || 115 ||
[Analyze grammar]

vairājabinduṃ hrasvāntaṃ caturgatimatho ṭhaṭham |
ityagnistambhanaṃ mantraṃ sādhayetayutaṃ naraḥ || 116 ||
[Analyze grammar]

lohatailaṃ ghṛtaṃ kṣīraṃ paraśuṃ salilaṃ tathā |
saptacaitāni saṃspṛśya śītaśchāgnirbhaviṣyati || 117 ||
[Analyze grammar]

lohaṃ taila |
udare paṅkajasyeva sukhamāsīta śruṣmaṇaḥ |
gomahiṣādivaśyamantraḥ. |
saptākṣaraṃ caturthyantaṃ vidhṇuśabdaṃ caturmukha || 118 ||
[Analyze grammar]

uttare paṅkajasyaiva mukhamāsīta puṣpiṇaḥ |
pavitraṃ śrīhṛṣīkeśaṃ vighneśaṃ madhusūdanam |
pradyumnaṃ pāpahananaṃ vijayaṃ vāyumādhavau || 119 ||
[Analyze grammar]

pavitrārthaṃ hṛṣī |
dṛṣṭiṃ mandaraṃ pātādviṣṭhaṭhāntaṃ mantramirayet |
gavāṃ ca mahiṣāṇāṃ ca kuryādetena vaśyatām || 120 ||
[Analyze grammar]

vṛṣṭiṃ |
vātādviḥ |
vyālādidamanamantraḥ. |
ādau catustrivarṇāni dharapradaguhālayau |
pavitravahnikamalaṃ sumukhaṃ vahnigopanau || 121 ||
[Analyze grammar]

vāyuṣaṭhānta ityeṣa vyālādidamano manuḥ |
ripunāśakapiśācavaśamantraḥ. |
praṇave ṣaṣṭhaśabdādi sambudhyantaṃ piśācavat || 122 ||
[Analyze grammar]

ūrdhvalokeśa hananaṃ pāṣāṇeṣu ṭhaṭhomanuḥ |
idaṃ hi japato mantraṃ ripumūrdhani tāḍayet || 123 ||
[Analyze grammar]

pāṣāṇeṣataromanuḥ |
piśācarūpaṃ pratyakṣaṃ pāṣāṇairasthibhiśśavaiḥ |
gandharvasādhanamantraḥ. |
vyāpinaṃ gadinaṃ bhadrahastaṃ puṇyassaritphatim || 124 ||
[Analyze grammar]

gadinaṃ vyāpinaṃ hastaṃ sarasyo vā |
vahniṃ hutāśaṃ viṣṇvantaṃ kakubhaṃ kumbhavikramau |
śrīkumbhagopanān kumbhaṃ śaśāṅkaṃ brahmasādhanam || 125 ||
[Analyze grammar]

vahniṃ hutāśanaṃ viṣṇuṃ |
dvirmandaraṃ madhośśatruṃ subhadraṃ bandhumastakam |
pitaṃ krodhana māyāmaṃ vijayaṃ gopanaṃ dhruvam || 126 ||
[Analyze grammar]

matho śatruṃ |
dhārāmam |
brahmāṇaṃ mānuṣeśānaṃ vāyuṃ gopanamastakam |
binduṃ pavitra manalaṃ mārutaṃ pretanāyakam || 127 ||
[Analyze grammar]

manilaṃ |
svāhāvasānaṃ gāndharvaṃ mantramitthaṃ prakalpayet |
atharvaṇamimaṃ mantraṃ pinākiśirasi sthitam || 128 ||
[Analyze grammar]

pināṅgiśirasotthitam |
adhastātpārijātasya hemasiṃhāsanasthitam |
āyāmi nībhirmālābhirdivyābhiśśobhivakṣasam || 129 ||
[Analyze grammar]

āyāminībhirjvālābhiḥ |
diṅnāgamadaliptāṅgaṃ divyābharaṇabhūṣitam |
rūpayauvanayuktābhirvālavyajanapāṇibhiḥ || 130 ||
[Analyze grammar]

ratnā |
nityaṃ ṣoḍhasavarṣābhirutpalasnigdhadṛṣṭibhiḥ |
mahākula prasūtābhirmadavihvala mūrtibhiḥ || 131 ||
[Analyze grammar]

dṛṣṭibhiḥ |
adbhutabhrūvirāsābhiśśravaṇapriyagītibhiḥ |
īṣadvi sraṃsivā sobhiraṃsavyukulamaulibhiḥ || 132 ||
[Analyze grammar]

stanāndolitahārābhiḥ kadalisubhagorubhiḥ |
kuṭilālakamālābhiḥ kanyakābhirniṣevitam || 133 ||
[Analyze grammar]

kṛtāvadhānaṃ gīteṣu kinnarāṇāṃ muhurmuhuḥ |
gandharvādhipatiṃ dhyāyanlakṣaṃ mantramimaṃ japet || 134 ||
[Analyze grammar]

athenamupatiṣṭhanai kulavatyovarāstriyaḥ |
gandharvarājavacanādrūpa yauvanaśālinaḥ || 135 ||
[Analyze grammar]

indrajālamantraḥ. |
athendrajālamantrasya svarūpaṃ kathayāmite |
brahmakuṃbhau vīrasenau krodhaṃ sumukhavāruṇau || 136 ||
[Analyze grammar]

subhaga |
rāmaṃ dakṣaṃ madhośśatruṃ caturgatimṛgeśvarau |
mohayatyatha rūpāṇi dviḥ pradarśayamastakam || 137 ||
[Analyze grammar]

huṅkāraṃ caturabhyastaṃ brahman kilikiliṃ tathā |
ṛtadvayaṃ kumbharāmau pavitrānalavāmanān || 138 ||
[Analyze grammar]

vijayaṃ locane kṛtvā garbhadvitayamastakam |
nānārūpāṇi māyedve dvirmantramitikalpayet || 139 ||
[Analyze grammar]

japena lakṣasaṅkhyena māyā pratyakṣasaṃgatā |
yadyadiṣṭaṃ sādhakasya tattatkurvīta tatkṣaṇāt || 140 ||
[Analyze grammar]

brahmādyā devatāssarvā gaganasthāḥ pradarśayet |
gahanaṃ medinīṃ kuryādyāminiṃ divasaṃ tathā || 141 ||
[Analyze grammar]

gaganaṃ medanīṃ kuryāsmediniṃ ca divaṃ |
jīvantamapsuvihitaṃ prāṇapantaṃ tathā śavam |
marupradeśaṃ vāriṇi śuṣyantaṃ payasāṃ nithim || 142 ||
[Analyze grammar]

tathā vaśam |
ṣaḍrasaṃ vaiparītyena deśānapyayathātatham |
pāṣāṇaistāḍayeddehe netrādyutpāṭanaṃ tathā || 143 ||
[Analyze grammar]

khalvāṭa keśasaṃrohaṃ yūnasthsaviratāṃ tathā |
puṃsastrītvaṃ tathā strīṇāṃ pustvaṃ klībasya taddvayam || 144 ||
[Analyze grammar]

tayorvāklībatāṃ citraṃ śmaśrustanaviparyayam |
gītaṃ śukla stathā gītā manyathā bhāvabhāginaḥ || 145 ||
[Analyze grammar]

gītabhāginām |
agarbhiṇīṃ garbhiṇīṃ ca garbhiṇīṃ cāpyagarbhiṇīm |
pādādibhaṅgasandhāne nabhaḥ kusumasambhavaḥ || 146 ||
[Analyze grammar]

acintitāni śailānāṃ patanāni yathepsitam |
manuṣyādiṣu śṛṅgāṇi gaganārohaṇaṃ tathā || 147 ||
[Analyze grammar]

akāla raṇasaṃraṃbhān pratimākarṣaṇaṃ tathā |
kaṭhinānāṃ dravībhāvaṃ dravatāṃ kaṭhinātmatām || 148 ||
[Analyze grammar]

drāviṇāṃ kaṭhiṇeya |
adyāpi pralayāvasthāmunmajjana nimajjane |
khaḍgādibhi rabhaṅgaṃ ca jaṅgamaṃ sthāvaraṃ tathā || 149 ||
[Analyze grammar]

śśirobhaṅgaṃ |
ācetaneṣu caitanyaṃ cetaneṣu vicetanām |
rūpadarśanamandhasya mūkasya madhurāṃ giram || 150 ||
[Analyze grammar]

śravaṇaṃ badhirasyāpi pajgorgamasamadbhutam |
pradarśanaṃ vimānānāṃ bhuvi sūryendumaṇḍalam || 151 ||
[Analyze grammar]

sūryādi |
śilāvarṣaṃ mahāghoraṃ rāhugrāsamaparvaṇi |
etasthānapraviṣṭāni bhuvanāni caturdaśa || 152 ||
[Analyze grammar]

śilāvarṣamahādhārāṃ |
āsanasthasya patanaṃ tumulaṃ ca parasparam |
pratīpagamanaṃ sindho rāsanaṃ havyavāhane || 153 ||
[Analyze grammar]

tatkṣaṇepi prarūḍhānāṃ vṛkṣāṇāṃ pallavaṃ phalam |
secanaṃ havyavāhena jvalanaṃ vayasā tathā || 154 ||
[Analyze grammar]

madhyāhnasamaye jyotsnāṃdiṅmohaṃ vātasambramam |
cittādidhātu saṅkṣobhaṃ pratyakṣasyāpyadarśanam || 155 ||
[Analyze grammar]

śailaśṛṅgā dyapatanā dgavyanasya pradarśanam |
dipatanaṃ gavyaṃ nyasya |
gavyanyasya |
itthaṃ bhūtāni citrāṇi kuryānmāyānubhāvataḥ || 156 ||
[Analyze grammar]

saptayakṣīmantraḥ. |
idānīṃ saptayakṣīṇāṃ mantrāṇi katha yāmite |
sundarīmantraḥ. |
āgaccha sundarī svāhāvasānaṃ praṇavādimam || 157 ||
[Analyze grammar]

ityeṣa sundarī mantro mantrādeḥ kāryamācaret |
manoharāmantraḥ. |
praṇavaṃ prathamaṃ sarvaṃ mano hara namo ṭhaṭha || 158 ||
[Analyze grammar]

mantre mantryādeḥ |
itthaṃ manoharī mantraḥ priyamiṣṭaṃ prayaccati |
kanakavatīmantraḥ. |
udgīthaṃ kanakaṃ brahman pakṣyate maidhunapriya || 159 ||
[Analyze grammar]

manoharaṃ mantraṃ priyādiṣṭaṃ |
udgīthaḥ karakī brahman pratyuto maidhunapriye |
brahman...matho mathunatarpiye |
ṭhaṭhaḥ kanakavatyāssyānmantraḥ kāmukasiddhidaḥ |
kāmeśvarīmantraḥ. |
mamāgaccha caturvaktra kāmeśvari ṭhaṭhāntimam || 160 ||
[Analyze grammar]

māmāgaccha |
iti kāmeśvarīmantraḥ sarvāṃ siddhiṃ prayacchati |
āruhya śayanaṃ naktame kāki puṣpagandhavān || 161 ||
[Analyze grammar]

atrakvacitkośe padyameka madhikamasti. yathādivyānyodanavāsāṃsi kusumānya nulepanam |pādukāṃjanakhaḍgādīn bhuṣaṇāni rasāyanam || iti |
rakta |
dhyāyetkāmeśvariṃ yakṣiṃ sā tasya bhavati priyā |
yadānyāṃ kāmayenmantrī sā tasya vaśamācaret || 162 ||
[Analyze grammar]

yadanyaṃ |
ratipriyāmantraḥ. |
svāhāntaḥ kathito mantro brahmātpāte ratipriye |
pritā ratipriyā yakṣī sādhakasya prayacchati || 163 ||
[Analyze grammar]

divyānyodanavāsāṃsi kusumādyanulepanam |
pādukāñjana khaḍgādīn bhāṣaṇāni rasāyanam || 164 ||
[Analyze grammar]

padminimantraḥ. |
oṃ padmini ṭhaṭho mantraṃ padmini yasya devatā |
oṃ śrīṃ hrīṃ dvayamāgaccha dvayaṃ yakṣi ṭhaṭhāntimam || 165 ||
[Analyze grammar]

padminīṃ tāṃ |
praṇavadvitayaṃ puṣṭibījaṃ paśchānnati stathā |
yāminīmantraḥ. |
vātādidevau dakṣādyaṃ bandhuṃ vighneśamārutau || 166 ||
[Analyze grammar]

dakṣākhyaṃ |
vīrasenamatho śuklaṃ kumbhaṃ vahniṃ ca paścimam |
hṛṣīkeśaṃ jayaṃ kumbhaṃ śrīddhuvau kamalāsana || 167 ||
[Analyze grammar]

kamalānalau |
pañcabinduṃ ṭhaṭhāntaṃ ca yāminīmantramuddharet |
etajjapena puruṣo vibhavaṃ labhate param || 168 ||
[Analyze grammar]

dvandvāni puṃsāṃ strīṇāṃ ca rahitānyapi yojayet |
yadyadvastu tathānyeṣāṃ striyo vā puruṣo'pi vā || 169 ||
[Analyze grammar]

tāmbhūlaṃ kusumaṃ vāpi tadvānvahamupānayet |
yasyaite manavassapta siddhāḥ puṃsaścaturmukha || 170 ||
[Analyze grammar]

kuṃkumaṃ vāpi tadvāhanamu |
yakṣyastasya bhaviṣyanti kiṅkayan iti devatāḥ |
merumandharavindhyādiśikhareṣu yathātatham || 171 ||
[Analyze grammar]

kiṃ kāryamiti |
sādhakaṃ ramayiṣyānti kalpaṃ bhogai ramānuṣaiḥ |
piśācamantrāḥ. |
brahman piśācamantrāṇi śruṇuṣva gadato mama || 172 ||
[Analyze grammar]

kathayiṣye yathātatham |
saptākṣarāṇi saptārkagopanāḥ kumbhavikramau |
krodhapracaṇḍau varuṇamṛgeśau vipulastathā || 173 ||
[Analyze grammar]

saptākṣarāṇyatho dakṣagopanau |
dvikuṇḍasaspamisvāhā manureṣa prakīrtitaḥ |
badni yādamunā brahmannāviṣṭasya śikhāṃ punaḥ || 174 ||
[Analyze grammar]

saptākṣaraṃ puraskṛtya caturthyaṃ viṣṇumastakam |
gururbandhuḥpitā kāmo mandaraṃ vikramaṃ tathā || 175 ||
[Analyze grammar]

gururbandhuḥ ityātyardhatrayaṃ kvacidadhikamasti |
pulahaṃ vikramaṃ paśchādbhallāyudhaguhālayau |
vai rājapāpahananau vijayaṃ bandhumastakam || 176 ||
[Analyze grammar]

hutāśagopanau brahman kakubhaṃ brahmasūdanau |
pavitraśaṅkhau vijayaṃ māyāṃ svāhāvasānakam || 177 ||
[Analyze grammar]

bhṛgu |
itimantraṃ prakalpyātha balimetena dāpayet |
pūrvaṃ mantradaśārṇāni mahendro rāmamastakaḥ || 178 ||
[Analyze grammar]

pavitra pāpanau pītagaupanau paścimānanau |
vahnyantasūdanau vighnagopanau papanaṃ tathā || 179 ||
[Analyze grammar]

pavanau pītagopanau paścimānalau |
gadī hutavahassūryo vanamāli pitāmaha |
mānaṃ śabda śirassvāhā gandhamantraḥ prakalpitaḥ || 180 ||
[Analyze grammar]

bhaktiḥ |
dvādaśārṇamukhaṃ pūrvaṃ vahniṃ sumukhavikramau |
māhendravikramau bhānurdakṣaṃ vijayayordvayam || 181 ||
[Analyze grammar]

dvirvāriśabdaṃ kamalaṃ devadattaṃ vināyakam |
svāhāntamirayenmantra māveśe viniyojayet || 182 ||
[Analyze grammar]

tamāveśe ni |
stambhe vā puruṣe vāpi payastenābhimantritam |
vikṣipedatha bhūtāni stambha mapyāviśantitam || 183 ||
[Analyze grammar]

yastenāsyabhi |
māpyā |
aṣṭākṣaramukhassūryo vahnirdiḥ kamalāsana |
vyastau punastayorvahnāvubhayatra trivikramau || 184 ||
[Analyze grammar]

ādityarāmaṃ nāsikyaṃ ghaṭasaṃ vāvakapriyāḥ |
yena sāgrahamantrasya piśācādibhayāvaham || 185 ||
[Analyze grammar]

sphuṭastho pānaka |
enasā |
bhūtapratikṛtiṃ kṛtvā śālipiṣṭairmahodarīm |
bhitvā tīkṣṇena śastreṇa bhūtaṃ sākṣādbhaviṣyati || 186 ||
[Analyze grammar]

bhūtagrahapiśācādīnapasmāramathāpi vā |
kūśmāṇ‍ḍayakṣagandharvabrahmarakṣassurāsurān || 187 ||
[Analyze grammar]

āveśayeddhareccāpi mantrairetaiścaturmukha |
yadyadebhiraśakyaṃ syāttattatkuryādvicakṣaṇaḥ || 188 ||
[Analyze grammar]

sudarśanasya mantreṇa nārasihmena vā punaḥ |
trailokyamohanenā pi sākṣā daṣṭākṣareṇa vā || 189 ||
[Analyze grammar]

saudarśanena mantreṇa |
saṃhitopasiṃhāraḥ. |
iti mantraprabhāvaste kathitaḥ padmasambhana |
caryā ca vidhivatproktā dharmakāmārthamuktidā || 190 ||
[Analyze grammar]

bhavacaryā ca vidhinatproktā kamalasambhava ||
idaṃ hi pāvanaṃ śāstramadhīte yassamāhitaḥ |
triṣvapyamuṣya lokeṣu jñeyamanyannavidyate || 191 ||
[Analyze grammar]

idamekāyanaṃ |
śāstropadeśāgamaprakāraḥ. |
padma |
ityuktvā brahmaṇe śāntraṃ bhagavān bhūtabhāvanaḥ |
vāsudevaḥ paraṃ brahmatatraivāntaradhīyata || 192 ||
[Analyze grammar]

atha vismayamānātmā brahmālokapitāmahaḥ |
ajagāma svakaṃ lokaṃ stūyamāno maharṣibhiḥ || 193 ||
[Analyze grammar]

kapilāya dadau brahmāśāstrametanmaharṣaye |
sa cāpi bhagavānmahyaṃ mayāte kathitaṃ punaḥ || 194 ||
[Analyze grammar]

tatpātāla midaṃ hitvā jambhūdvipamito vraja |
himavatsarvate ramye samādhāya manaśśubham || 195 ||
[Analyze grammar]

ārādhaya hṛṣīkeśaṃ vidhānaiḥ pāñcakālikaiḥ |
iti bruvāṇe padme tu labdhvā hṛṣṭena cetasā || 196 ||
[Analyze grammar]

vidhibhiḥ |
ayogyājñānatimiraṃ śāstrāñjanaśalākayā |
saṃvartasya pātālājjaṃbūdvīpāgamanam. |
nivṛtya pātālatalātkṛtvā padmaṃ pradakṣiṇam || 197 ||
[Analyze grammar]

nirvartya |
amuṣmin śailaśikhare devadārubhirāvṛte |
mahābhāgavataiḥ puṇyaiḥ pañcarātraviśāradaiḥ || 198 ||
[Analyze grammar]

tapasvādhyāyanirataissevite paramarṣibhiḥ |
hṛdayebhyassamāhṛtya hṛdayaṃ saṃyamādibhiḥ || 199 ||
[Analyze grammar]

arādhayāmi viśveśaṃ vāsudevaṃ jagadguram |
anyamānīya tadvācā taṃ dhyāyanmanasā punaḥ || 200 ||
[Analyze grammar]

annamānīya tadvācā tadhyāyanmana |
kālenārādhanaṃ kurvan bhajāmi parameśvaram |
tvamapyārādhaya kṣipraṃ caturpyohamadhokṣajam || 201 ||
[Analyze grammar]

śāstragopanam. |
mayā te kathitaṃ śāstraṃ sāvadhānena kiṃ śrutam |
idaṃ te nātapaskāya nābhaktāya kadācana || 202 ||
[Analyze grammar]

na cāśuśrūṣave vācyaṃ na ca māṃ yo bhyasūyati |
tantreṣu pañcaratnāni. |
tantrāṇāṃ caivaratnāni pañcāhuḥ paramarṣayaḥ || 203 ||
[Analyze grammar]

pādmaṃ sanatkumārākhyaṃ tathā paramasaṃhitā |
padmodbhavaṃ ca māhendhraṃ kaṇvatantrāmṛtāni ca || 204 ||
[Analyze grammar]

rakṣādimantra mādyante |
tadā prabhṛti ye śiṣṭāstato haṃ himavattaṭe |
ārādhayaṃ caturbāhuṃ niyataḥ puruṣottamam || 205 ||
[Analyze grammar]

bhavantopi yatātmāno bhaktimanto janārdane |
kena vā kathitaṃ śāstramṛṣayaḥ kalmaṣāpaham || 206 ||
[Analyze grammar]

śāstraśravaṇe phalam. |
idaṃ mahopaniṣadaṃ śraddhadhānaśaśruṇoti yaḥ |
sa yāti śāśvataṃ sthānaṃ duṣprāpamakṛtātmabhiḥ || 207 ||
[Analyze grammar]

brahmaityadhyāyastrayastriṃ śaccaryāpādaḥ prakīrtita iti ardhaṃkeṣu citkośeṣu dṛśyate ||
yena māṃ prathamāmāna yathā padma gurorguruḥ |
tenedaṃ śrīyate  puṇyā matanotpadma saṃhitām || 208 ||
[Analyze grammar]

ṛṣayastaṃ bhavantopi bhagantu puruṣottamam |
pradāsyati sa yuṣmabhya mapavargaṃ tapodhanāḥ || 209 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 33

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: