Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha |
anāgatā tathotpannā dīrghasūtrā vināśinī || 1 ||
[Analyze grammar]

tadicchāmi parāṃ buddhiṃ śrotuṃ bharatasattama |
yathā rājanna muhyeta śatrubhiḥ parivāritaḥ || 2 ||
[Analyze grammar]

dharmārthakuśala prājña sarvaśāstraviśārada |
pṛcchāmi tvā kuruśreṣṭha tanme vyākhyātumarhasi || 3 ||
[Analyze grammar]

śatrubhirbahubhirgrasto yathā varteta pārthivaḥ |
etadicchāmyahaṃ śrotuṃ sarvameva yathāvidhi || 4 ||
[Analyze grammar]

viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ |
bahavo'pyekamuddhartuṃ yatante pūrvatāpitāḥ || 5 ||
[Analyze grammar]

sarvataḥ prārthyamānena durbalena mahābalaiḥ |
ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet || 6 ||
[Analyze grammar]

kathaṃ mitramariṃ caiva vindeta bharatarṣabha |
ceṣṭitavyaṃ kathaṃ cātra śatrormitrasya cāntare || 7 ||
[Analyze grammar]

prajñātalakṣaṇe rājannamitre mitratāṃ gate |
kathaṃ nu puruṣaḥ kuryātkiṃ vā kṛtvā sukhī bhavet || 8 ||
[Analyze grammar]

vigrahaṃ kena vā kuryātsaṃdhiṃ vā kena yojayet |
kathaṃ vā śatrumadhyastho vartetābalavāniti || 9 ||
[Analyze grammar]

etadvai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa |
naitasya kaścidvaktāsti śrotā cāpi sudurlabhaḥ || 10 ||
[Analyze grammar]

ṛte śāṃtanavādbhīṣmātsatyasaṃdhājjitendriyāt |
tadanviṣya mahābāho sarvametadvadasva me || 11 ||
[Analyze grammar]

bhīṣma uvāca |
tvadyukto'yamanupraśno yudhiṣṭhira guṇodayaḥ |
śṛṇu me putra kārtsnyena guhyamāpatsu bhārata || 12 ||
[Analyze grammar]

amitro mitratāṃ yāti mitraṃ cāpi praduṣyati |
sāmarthyayogātkāryāṇāṃ tadgatyā hi sadā gatiḥ || 13 ||
[Analyze grammar]

tasmādviśvasitavyaṃ ca vigrahaṃ ca samācaret |
deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye || 14 ||
[Analyze grammar]

saṃdhātavyaṃ budhairnityaṃ vyavasyaṃ ca hitārthibhiḥ |
amitrairapi saṃdheyaṃ prāṇā rakṣyāśca bhārata || 15 ||
[Analyze grammar]

yo hyamitrairnaro nityaṃ na saṃdadhyādapaṇḍitaḥ |
na so'rthamāpnuyātkiṃcitphalānyapi ca bhārata || 16 ||
[Analyze grammar]

yastvamitreṇa saṃdhatte mitreṇa ca virudhyate |
arthayuktiṃ samālokya sumahadvindate phalam || 17 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca || 18 ||
[Analyze grammar]

vane mahati kasmiṃścinnyagrodhaḥ sumahānabhūt |
latājālaparicchanno nānādvijagaṇāyutaḥ || 19 ||
[Analyze grammar]

skandhavānmeghasaṃkāśaḥ śītacchāyo manoramaḥ |
vairantyamabhito jātastarurvyālamṛgākulaḥ || 20 ||
[Analyze grammar]

tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam |
vasati sma mahāprājñaḥ palito nāma mūṣakaḥ || 21 ||
[Analyze grammar]

śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ |
lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ || 22 ||
[Analyze grammar]

tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ |
ayojayattamunmāthaṃ nityamastaṃ gate ravau || 23 ||
[Analyze grammar]

tatra snāyumayānpāśānyathāvatsaṃnidhāya saḥ |
gṛhaṃ gatvā sukhaṃ śete prabhātāmeti śarvarīm || 24 ||
[Analyze grammar]

tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ |
kadācittatra mārjārastvapramatto'pyabadhyata || 25 ||
[Analyze grammar]

tasminbaddhe mahāprājñaḥ śatrau nityātatāyini |
taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ || 26 ||
[Analyze grammar]

tenānucaratā tasminvane viśvastacāriṇā |
bhakṣaṃ vicaramāṇena nacirāddṛṣṭamāmiṣam || 27 ||
[Analyze grammar]

sa tamunmāthamāruhya tadāmiṣamabhakṣayat |
tasyopari sapatnasya baddhasya manasā hasan || 28 ||
[Analyze grammar]

āmiṣe tu prasaktaḥ sa kadācidavalokayan |
apaśyadaparaṃ ghoramātmanaḥ śatrumāgatam || 29 ||
[Analyze grammar]

śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam |
nakulaṃ harikaṃ nāma capalaṃ tāmralocanam || 30 ||
[Analyze grammar]

tena mūṣakagandhena tvaramāṇamupāgatam |
bhakṣārthaṃ lelihadvaktraṃ bhūmāvūrdhvamukhaṃ sthitam || 31 ||
[Analyze grammar]

śākhāgatamariṃ cānyadapaśyatkoṭarālayam |
ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram || 32 ||
[Analyze grammar]

gatasya viṣayaṃ tasya nakulolūkayostadā |
athāsyāsīdiyaṃ cintā tatprāpya sumahadbhayam || 33 ||
[Analyze grammar]

āpadyasyāṃ sukaṣṭāyāṃ maraṇe samupasthite |
samantādbhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā || 34 ||
[Analyze grammar]

sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ |
abhavadbhayasaṃtaptaścakre cemāṃ parāṃ gatim || 35 ||
[Analyze grammar]

āpadvināśabhūyiṣṭhā śataikīyaṃ ca jīvitam |
samantasaṃśayā ceyamasmānāpadupasthitā || 36 ||
[Analyze grammar]

gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt |
ulūkaśceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt || 37 ||
[Analyze grammar]

na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantumarhati |
kariṣye jīvite yatnaṃ yāvaducchvāsanigraham || 38 ||
[Analyze grammar]

na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ |
saṃbhramantyāpadaṃ prāpya mahato'rthānavāpya ca || 39 ||
[Analyze grammar]

na tvanyāmiha mārjārādgatiṃ paśyāmi sāṃpratam |
viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā || 40 ||
[Analyze grammar]

jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ |
tasmādimamahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai || 41 ||
[Analyze grammar]

kṣatravidyāṃ samāśritya hitamasyopadhāraye |
yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye || 42 ||
[Analyze grammar]

ayamatyantaśatrurme vaiṣamyaṃ paramaṃ gataḥ |
mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate || 43 ||
[Analyze grammar]

kadācidvyasanaṃ prāpya saṃdhiṃ kuryānmayā saha |
balinā saṃniviṣṭasya śatrorapi parigrahaḥ |
kārya ityāhurācāryā viṣame jīvitārthinā || 44 ||
[Analyze grammar]

śreyānhi paṇḍitaḥ śatrurna ca mitramapaṇḍitam |
mama hyamitre mārjāre jīvitaṃ saṃpratiṣṭhitam || 45 ||
[Analyze grammar]

hantainaṃ saṃpravakṣyāmi hetumātmābhirakṣaṇe |
apīdānīmayaṃ śatruḥ saṃgatyā paṇḍito bhavet || 46 ||
[Analyze grammar]

tato'rthagatitattvajñaḥ saṃdhivigrahakālavit |
sāntvapūrvamidaṃ vākyaṃ mārjāraṃ mūṣako'bravīt || 47 ||
[Analyze grammar]

sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi |
jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau || 48 ||
[Analyze grammar]

na te saumya viṣattavyaṃ jīviṣyasi yathā purā |
ahaṃ tvāmuddhariṣyāmi prāṇāñjahyāṃ hi te kṛte || 49 ||
[Analyze grammar]

asti kaścidupāyo'tra puṣkalaḥ pratibhāti mām |
yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā || 50 ||
[Analyze grammar]

mayā hyupāyo dṛṣṭo'yaṃ vicārya matimātmanaḥ |
ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau || 51 ||
[Analyze grammar]

idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam |
na dharṣayati mārjāra tena me svasti sāṃpratam || 52 ||
[Analyze grammar]

kūjaṃścapalanetro'yaṃ kauśiko māṃ nirīkṣate |
nagaśākhāgrahastiṣṭhaṃstasyāhaṃ bhṛśamudvije || 53 ||
[Analyze grammar]

satāṃ sāptapadaṃ sakhyaṃ savāso me'si paṇḍitaḥ |
sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam || 54 ||
[Analyze grammar]

na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā |
ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi || 55 ||
[Analyze grammar]

tvamāśrito nagasyāgraṃ mūlaṃ tvahamupāśritaḥ |
ciroṣitāvihāvāṃ vai vṛkṣe'sminviditaṃ hi te || 56 ||
[Analyze grammar]

yasminnāśvasate kaścidyaśca nāśvasate kvacit |
na tau dhīrāḥ praśaṃsanti nityamudvignacetasau || 57 ||
[Analyze grammar]

tasmādvivardhatāṃ prītiḥ satyā saṃgatirastu nau |
kālātītamapārthaṃ hi na praśaṃsanti paṇḍitāḥ || 58 ||
[Analyze grammar]

arthayuktimimāṃ tāvadyathābhūtāṃ niśāmaya |
tava jīvitamicchāmi tvaṃ mamecchasi jīvitam || 59 ||
[Analyze grammar]

kaścittarati kāṣṭhena sugambhīrāṃ mahānadīm |
sa tārayati tatkāṣṭhaṃ sa ca kāṣṭhena tāryate || 60 ||
[Analyze grammar]

īdṛśo nau samāyogo bhaviṣyati sunistaraḥ |
ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi || 61 ||
[Analyze grammar]

evamuktvā tu palitastadarthamubhayorhitam |
hetumadgrahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata || 62 ||
[Analyze grammar]

atha suvyāhṛtaṃ tasya śrutvā śatrurvicakṣaṇaḥ |
hetumadgrahaṇīyārthaṃ mārjāro vākyamabravīt || 63 ||
[Analyze grammar]

buddhimānvākyasaṃpannastadvākyamanuvarṇayan |
tāmavasthāmavekṣyāntyāṃ sāmnaiva pratyapūjayat || 64 ||
[Analyze grammar]

tatastīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ |
mūṣakaṃ mandamudvīkṣya mārjāro lomaśo'bravīt || 65 ||
[Analyze grammar]

nandāmi saumya bhadraṃ te yo māṃ jīvantamicchasi |
śreyaśca yadi jānīṣe kriyatāṃ mā vicāraya || 66 ||
[Analyze grammar]

ahaṃ hi dṛḍhamāpannastvamāpannataro mayā |
dvayorāpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya || 67 ||
[Analyze grammar]

vidhatsva prāptakālaṃ yatkāryaṃ sidhyatu cāvayoḥ |
mayi kṛcchrādvinirmukte na vinaṅkṣyati te kṛtam || 68 ||
[Analyze grammar]

nyastamāno'smi bhakto'smi śiṣyastvaddhitakṛttathā |
nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ || 69 ||
[Analyze grammar]

ityevamuktaḥ palito mārjāraṃ vaśamāgatam |
vākyaṃ hitamuvācedamabhinītārthamarthavat || 70 ||
[Analyze grammar]

udāraṃ yadbhavānāha naitaccitraṃ bhavadvidhe |
vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama || 71 ||
[Analyze grammar]

ahaṃ tvānupravekṣyāmi nakulānme mahadbhayam |
trāyasva māṃ mā vadhīśca śakto'smi tava mokṣaṇe || 72 ||
[Analyze grammar]

ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām |
ahaṃ chetsyāmi te pāśānsakhe satyena te śape || 73 ||
[Analyze grammar]

tadvacaḥ saṃgataṃ śrutvā lomaśo yuktamarthavat |
harṣādudvīkṣya palitaṃ svāgatenābhyapūjayat || 74 ||
[Analyze grammar]

sa taṃ saṃpūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ |
suvicintyābravīddhīraḥ prītastvarita eva hi || 75 ||
[Analyze grammar]

kṣipramāgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā |
tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam || 76 ||
[Analyze grammar]

yadyadevaṃgatenādya śakyaṃ kartuṃ mayā tava |
tadājñāpaya kartāhaṃ saṃdhirevāstu nau sakhe || 77 ||
[Analyze grammar]

asmātte saṃśayānmuktaḥ samitragaṇabāndhavaḥ |
sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca || 78 ||
[Analyze grammar]

muktaśca vyasanādasmātsaumyāhamapi nāma te |
prītimutpādayeyaṃ ca pratikartuṃ ca śaknuyām || 79 ||
[Analyze grammar]

grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā |
praviveśa suvisrabdhaḥ samyagarthāṃścacāra ha || 80 ||
[Analyze grammar]

evamāśvāsito vidvānmārjāreṇa sa mūṣakaḥ |
mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat || 81 ||
[Analyze grammar]

līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam |
tau dṛṣṭvā nakulolūkau nirāśau jagmaturgṛhān || 82 ||
[Analyze grammar]

līnastu tasya gātreṣu palito deśakālavit |
ciccheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ || 83 ||
[Analyze grammar]

atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam |
chindantaṃ vai tadā pāśānatvarantaṃ tvarānvitaḥ || 84 ||
[Analyze grammar]

tamatvarantaṃ palitaṃ pāśānāṃ chedane tadā |
saṃcodayitumārebhe mārjāro mūṣakaṃ tadā || 85 ||
[Analyze grammar]

kiṃ saumya nābhitvarase kiṃ kṛtārtho'vamanyase |
chindhi pāśānamitraghna purā śvapaca eti saḥ || 86 ||
[Analyze grammar]

ityuktastvaratā tena matimānpalito'bravīt |
mārjāramakṛtaprajñaṃ vaśyamātmahitaṃ vacaḥ || 87 ||
[Analyze grammar]

tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ |
vayamevātra kālajñā na kālaḥ parihāsyate || 88 ||
[Analyze grammar]

akāle kṛtyamārabdhaṃ kartuṃ nārthāya kalpate |
tadeva kāla ārabdhaṃ mahate'rthāya kalpate || 89 ||
[Analyze grammar]

akālavipramuktānme tvatta eva bhayaṃ bhavet |
tasmātkālaṃ pratīkṣasva kimiti tvarase sakhe || 90 ||
[Analyze grammar]

yāvatpaśyāmi caṇḍālamāyāntaṃ śastrapāṇinam |
tataśchetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye || 91 ||
[Analyze grammar]

tasminkāle pramuktastvaṃ tarumevādhirohasi |
na hi te jīvitādanyatkiṃcitkṛtyaṃ bhaviṣyati || 92 ||
[Analyze grammar]

tato bhavatyatikrānte traste bhīte ca lomaśa |
ahaṃ bilaṃ pravekṣyāmi bhavāñśākhāṃ gamiṣyati || 93 ||
[Analyze grammar]

evamuktastu mārjāro mūṣakeṇātmano hitam |
vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ || 94 ||
[Analyze grammar]

athātmakṛtyatvaritaḥ samyakpraśrayamācaran |
uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam || 95 ||
[Analyze grammar]

na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ |
yathā tvaṃ mokṣitaḥ kṛcchrāttvaramāṇena vai mayā || 96 ||
[Analyze grammar]

tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama |
yatnaṃ kuru mahāprājña yathā svastyāvayorbhavet || 97 ||
[Analyze grammar]

atha vā pūrvavairaṃ tvaṃ smarankālaṃ vikarṣasi |
paśya duṣkṛtakarmatvaṃ vyaktamāyuḥkṣayo mama || 98 ||
[Analyze grammar]

yacca kiṃcinmayājñānātpurastādvipriyaṃ kṛtam |
na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me || 99 ||
[Analyze grammar]

tamevaṃvādinaṃ prājñaḥ śāstravidbuddhisaṃmataḥ |
uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā || 100 ||
[Analyze grammar]

śrutaṃ me tava mārjāra svamarthaṃ parigṛhṇataḥ |
mamāpi tvaṃ vijānīhi svamarthaṃ parigṛhṇataḥ || 101 ||
[Analyze grammar]

yanmitraṃ bhītavatsādhyaṃ yanmitraṃ bhayasaṃhitam |
surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhādiva || 102 ||
[Analyze grammar]

kṛtvā balavatā saṃdhimātmānaṃ yo na rakṣati |
apathyamiva tadbhuktaṃ tasyānarthāya kalpate || 103 ||
[Analyze grammar]

na kaścitkasyacinmitraṃ na kaścitkasyacitsuhṛt |
arthairarthā nibadhyante gajairvanagajā iva || 104 ||
[Analyze grammar]

na hi kaścitkṛte kārye kartāraṃ samavekṣate |
tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet || 105 ||
[Analyze grammar]

tasminkāle'pi ca bhavāndivākīrtibhayānvitaḥ |
mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ || 106 ||
[Analyze grammar]

chinnaṃ tu tantubāhulyaṃ tantureko'vaśeṣitaḥ |
chetsyāmyahaṃ tadapyāśu nirvṛto bhava lomaśa || 107 ||
[Analyze grammar]

tayoḥ saṃvadatorevaṃ tathaivāpannayordvayoḥ |
kṣayaṃ jagāma sā rātrirlomaśaṃ cāviśadbhayam || 108 ||
[Analyze grammar]

tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ |
sthūlasphigvikaco rūkṣaḥ śvacakraparivāritaḥ || 109 ||
[Analyze grammar]

śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ |
parigho nāma caṇḍālaḥ śastrapāṇiradṛśyata || 110 ||
[Analyze grammar]

taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ |
uvāca palitaṃ bhītaḥ kimidānīṃ kariṣyasi || 111 ||
[Analyze grammar]

atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam |
kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā || 112 ||
[Analyze grammar]

balinau matimantau ca saṃghātaṃ cāpyupāgatau |
aśakyau sunayāttasmātsaṃpradharṣayituṃ balāt || 113 ||
[Analyze grammar]

kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau |
ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svamālayam || 114 ||
[Analyze grammar]

tataściccheda taṃ tantuṃ mārjārasya sa mūṣakaḥ |
vipramukto'tha mārjārastamevābhyapataddrumam || 115 ||
[Analyze grammar]

sa ca tasmādbhayānmukto mukto ghoreṇa śatruṇā |
bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ || 116 ||
[Analyze grammar]

unmāthamapyathādāya caṇḍālo vīkṣya sarvaśaḥ |
vihatāśaḥ kṣaṇenātha tasmāddeśādapākramat |
jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha || 117 ||
[Analyze grammar]

tatastasmādbhayānmukto durlabhaṃ prāpya jīvitam |
bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo'bravīt || 118 ||
[Analyze grammar]

akṛtvā saṃvidaṃ kāṃcitsahasāhamupaplutaḥ |
kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase || 119 ||
[Analyze grammar]

gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam |
mitropabhogasamaye kiṃ tvaṃ naivopasarpasi || 120 ||
[Analyze grammar]

kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati |
na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ || 121 ||
[Analyze grammar]

tatkṛto'haṃ tvayā mitraṃ sāmarthyādātmanaḥ sakhe |
sa māṃ mitratvamāpannamupabhoktuṃ tvamarhasi || 122 ||
[Analyze grammar]

yāni me santi mitrāṇi ye ca me santi bāndhavāḥ |
sarve tvāṃ pūjayiṣyanti śiṣyā gurumiva priyam || 123 ||
[Analyze grammar]

ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam |
jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet || 124 ||
[Analyze grammar]

īśvaro me bhavānastu śarīrasya gṛhasya ca |
arthānāṃ caiva sarveṣāmanuśāstā ca me bhava || 125 ||
[Analyze grammar]

amātyo me bhava prājña piteva hi praśādhi mām |
na te'sti bhayamasmatto jīvitenātmanaḥ śape || 126 ||
[Analyze grammar]

buddhyā tvamuśanāḥ sākṣādbale tvadhikṛtā vayam |
tvanmantrabalayukto hi vindeta jayameva ha || 127 ||
[Analyze grammar]

evamuktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ |
uvāca paramārthajñaḥ ślakṣṇamātmahitaṃ vacaḥ || 128 ||
[Analyze grammar]

yadbhavānāha tatsarvaṃ mayā te lomaśa śrutam |
mamāpi tāvadbruvataḥ śṛṇu yatpratibhāti mām || 129 ||
[Analyze grammar]

veditavyāni mitrāṇi boddhavyāścāpi śatravaḥ |
etatsusūkṣmaṃ loke'smindṛśyate prājñasaṃmatam || 130 ||
[Analyze grammar]

śatrurūpāśca suhṛdo mitrarūpāśca śatravaḥ |
sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ || 131 ||
[Analyze grammar]

nāsti jātyā ripurnāma mitraṃ nāma na vidyate |
sāmarthyayogājjāyante mitrāṇi ripavastathā || 132 ||
[Analyze grammar]

yo yasmiñjīvati svārthaṃ paśyettāvatsa jīvati |
sa tasya tāvanmitraṃ syādyāvanna syādviparyayaḥ || 133 ||
[Analyze grammar]

nāsti maitrī sthirā nāma na ca dhruvamasauhṛdam |
arthayuktyā hi jāyante mitrāṇi ripavastathā || 134 ||
[Analyze grammar]

mitraṃ ca śatrutāmeti kasmiṃścitkālaparyaye |
śatruśca mitratāmeti svārtho hi balavattaraḥ || 135 ||
[Analyze grammar]

yo viśvasati mitreṣu na cāśvasati śatruṣu |
arthayuktimavijñāya calitaṃ tasya jīvitam || 136 ||
[Analyze grammar]

arthayuktimavijñāya yaḥ śubhe kurute matim |
mitre vā yadi vā śatrau tasyāpi calitā matiḥ || 137 ||
[Analyze grammar]

na viśvasedaviśvaste viśvaste'pi na viśvaset |
viśvāsādbhayamutpannaṃ mūlānyapi nikṛntati || 138 ||
[Analyze grammar]

arthayuktyā hi dṛśyante pitā mātā sutāstathā |
mātulā bhāgineyāśca tathā saṃbandhibāndhavāḥ || 139 ||
[Analyze grammar]

putraṃ hi mātāpitaru tyajataḥ patitaṃ priyam |
loko rakṣati cātmānaṃ paśya svārthasya sāratām || 140 ||
[Analyze grammar]

taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram |
kṛtyaṃ mṛgayase kartuṃ sukhopāyamasaṃśayam || 141 ||
[Analyze grammar]

asminnilaya eva tvaṃ nyagrodhādavatāritaḥ |
pūrvaṃ niviṣṭamunmāthaṃ capalatvānna buddhavān || 142 ||
[Analyze grammar]

ātmanaścapalo nāsti kuto'nyeṣāṃ bhaviṣyati |
tasmātsarvāṇi kāryāṇi capalo hantyasaṃśayam || 143 ||
[Analyze grammar]

bravīti madhuraṃ kaṃcitpriyo me ha bhavāniti |
tanmithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu || 144 ||
[Analyze grammar]

kāraṇātpriyatāmeti dveṣyo bhavati kāraṇāt |
arthārthī jīvaloko'yaṃ na kaścitkasyacitpriyaḥ || 145 ||
[Analyze grammar]

sakhyaṃ sodarayorbhrātrordaṃpatyorvā parasparam |
kasyacinnābhijānāmi prītiṃ niṣkāraṇāmiha || 146 ||
[Analyze grammar]

yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare |
svabhāvataste prīyante netaraḥ prīyate janaḥ || 147 ||
[Analyze grammar]

priyo bhavati dānena priyavādena cāparaḥ |
mantrahomajapairanyaḥ kāryārthaṃ prīyate janaḥ || 148 ||
[Analyze grammar]

utpanne kāraṇe prītirnāsti nau kāraṇāntare |
pradhvaste kāraṇasthāne sā prītirvinivartate || 149 ||
[Analyze grammar]

kiṃ nu tatkāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ |
anyatrābhyavahārārthāttatrāpi ca budhā vayam || 150 ||
[Analyze grammar]

kālo hetuṃ vikurute svārthastamanuvartate |
svārthaṃ prājño'bhijānāti prājñaṃ loko'nuvartate || 151 ||
[Analyze grammar]

na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite |
akāle'viṣamasthasya svārthaheturayaṃ tava || 152 ||
[Analyze grammar]

tasmānnāhaṃ cale svārthātsusthitaḥ saṃdhivigrahe |
abhrāṇāmiva rūpāṇi vikurvanti kṣaṇe kṣaṇe || 153 ||
[Analyze grammar]

adyaiva hi ripurbhūtvā punaradyaiva sauhṛdam |
punaśca ripuradyaiva yuktīnāṃ paśya cāpalam || 154 ||
[Analyze grammar]

āsīttāvattu maitrī nau yāvaddheturabhūtpurā |
sā gatā saha tenaiva kālayuktena hetunā || 155 ||
[Analyze grammar]

tvaṃ hi me'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ |
tatkṛtyamabhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā || 156 ||
[Analyze grammar]

so'hamevaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ |
praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tadvadasva me || 157 ||
[Analyze grammar]

tvadvīryeṇa vimukto'haṃ madvīryeṇa tathā bhavān |
anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ || 158 ||
[Analyze grammar]

tvaṃ hi saumya kṛtārtho'dya nirvṛttārthāstathā vayam |
na te'styanyanmayā kṛtyaṃ kiṃcidanyatra bhakṣaṇāt || 159 ||
[Analyze grammar]

ahamannaṃ bhavānbhoktā durbalo'haṃ bhavānbalī |
nāvayorvidyate saṃdhirniyukte viṣame bale || 160 ||
[Analyze grammar]

saṃmanye'haṃ tava prajñāṃ yanmokṣātpratyanantaram |
bhakṣyaṃ mṛgayase nūnaṃ sukhopāyamasaṃśayam || 161 ||
[Analyze grammar]

bhakṣyārthameva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā |
śāstrajñamabhisaṃdhāya nūnaṃ bhakṣayitādya mām || 162 ||
[Analyze grammar]

jānāmi kṣudhitaṃ hi tvāmāhārasamayaśca te |
sa tvaṃ māmabhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ || 163 ||
[Analyze grammar]

yaccāpi putradāraṃ svaṃ tatsaṃnisṛjase mayi |
śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam || 164 ||
[Analyze grammar]

tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye |
kasmānmāṃ te na khādeyurhṛṣṭāḥ praṇayinastvayi || 165 ||
[Analyze grammar]

nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame |
śivaṃ dhyāyasva me'trasthaḥ sukṛtaṃ smaryate yadi || 166 ||
[Analyze grammar]

śatrorannādyabhūtaḥ sankliṣṭasya kṣudhitasya ca |
bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet || 167 ||
[Analyze grammar]

svasti te'stu gamiṣyāmi dūrādapi tavodvije |
nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa || 168 ||
[Analyze grammar]

balavatsaṃnikarṣo hi na kadācitpraśasyate |
praśāntādapi me prājña bhetavyaṃ balinaḥ sadā || 169 ||
[Analyze grammar]

yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te |
kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana || 170 ||
[Analyze grammar]

ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā |
api sarvasvamutsṛjya rakṣedātmānamātmanā || 171 ||
[Analyze grammar]

aiśvaryadhanaratnānāṃ pratyamitre'pi tiṣṭhatām |
dṛṣṭā hi punarāvṛttirjīvatāmiti naḥ śrutam || 172 ||
[Analyze grammar]

na tvātmanaḥ saṃpradānaṃ dhanaratnavadiṣyate |
ātmā tu sarvato rakṣyo dārairapi dhanairapi || 173 ||
[Analyze grammar]

ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām |
āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ || 174 ||
[Analyze grammar]

śatrūnsamyagvijānanti durbalā ye balīyasaḥ |
teṣāṃ na cālyate buddhirātmārthaṃ kṛtaniścayā || 175 ||
[Analyze grammar]

ityabhivyaktamevāsau palitenāvabhartsitaḥ |
mārjāro vrīḍito bhūtvā mūṣakaṃ vākyamabravīt || 176 ||
[Analyze grammar]

saṃmanye'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ |
uktavānarthatattvena mayā saṃbhinnadarśanaḥ || 177 ||
[Analyze grammar]

na tu māmanyathā sādho tvaṃ vijñātumihārhasi |
prāṇapradānajaṃ tvatto mama sauhṛdamāgatam || 178 ||
[Analyze grammar]

dharmajño'smi guṇajño'smi kṛtajño'smi viśeṣataḥ |
mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ || 179 ||
[Analyze grammar]

tanmāmevaṃgate sādho na yāvayitumarhasi |
tvayā hi yāvyamāno'haṃ prāṇāñjahyāṃ sabāndhavaḥ || 180 ||
[Analyze grammar]

dhikśabdo hi budhairdṛṣṭo madvidheṣu manasviṣu |
maraṇaṃ dharmatattvajña na māṃ śaṅkitumarhasi || 181 ||
[Analyze grammar]

iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ |
manasā bhāvagambhīraṃ mārjāraṃ vākyamabravīt || 182 ||
[Analyze grammar]

sādhurbhavāñśrutārtho'smi prīyate na ca viśvase |
saṃstavairvā dhanaughairvā nāhaṃ śakyaḥ punastvayā || 183 ||
[Analyze grammar]

na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe |
asminnarthe ca gāthe dve nibodhośanasā kṛte || 184 ||
[Analyze grammar]

śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā |
samāhitaścaredyuktyā kṛtārthaśca na viśvaset || 185 ||
[Analyze grammar]

tasmātsarvāsvavasthāsu rakṣejjīvitamātmanaḥ |
dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ || 186 ||
[Analyze grammar]

saṃkṣepo nītiśāstrāṇāmaviśvāsaḥ paro mataḥ |
nṛṣu tasmādaviśvāsaḥ puṣkalaṃ hitamātmanaḥ || 187 ||
[Analyze grammar]

vadhyante na hyaviśvastāḥ śatrubhirdurbalā api |
viśvastāstvāśu vadhyante balavanto'pi durbalaiḥ || 188 ||
[Analyze grammar]

tvadvidhebhyo mayā hyātmā rakṣyo mārjāra sarvadā |
rakṣa tvamapi cātmānaṃ caṇḍālājjātikilbiṣāt || 189 ||
[Analyze grammar]

sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ |
svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ || 190 ||
[Analyze grammar]

tataḥ śāstrārthatattvajño buddhisāmarthyamātmanaḥ |
viśrāvya palitaḥ prājño bilamanyajjagāma ha || 191 ||
[Analyze grammar]

evaṃ prajñāvatā buddhyā durbalena mahābalāḥ |
ekena bahavo'mitrāḥ palitenābhisaṃdhitāḥ || 192 ||
[Analyze grammar]

ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ |
mūṣakaśca biḍālaśca muktāvanyonyasaṃśrayāt || 193 ||
[Analyze grammar]

ityeṣa kṣatradharmasya mayā mārgo'nudarśitaḥ |
vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu || 194 ||
[Analyze grammar]

anyonyakṛtavairau tu cakratuḥ prītimuttamām |
anyonyamabhisaṃdhātumabhūccaiva tayormatiḥ || 195 ||
[Analyze grammar]

tatra prājño'bhisaṃdhatte samyagbuddhibalāśrayāt |
abhisaṃdhīyate prājñaḥ pramādādapi cābudhaiḥ || 196 ||
[Analyze grammar]

tasmādabhītavadbhīto viśvastavadaviśvasan |
na hyapramattaścalati calito vā vinaśyati || 197 ||
[Analyze grammar]

kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ |
kārya ityeva tattvajñāḥ prāhurnityaṃ yudhiṣṭhira || 198 ||
[Analyze grammar]

evaṃ matvā mahārāja śāstrārthamabhigamya ca |
abhiyukto'pramattaśca prāgbhayādbhītavaccaret || 199 ||
[Analyze grammar]

bhītavatsaṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca |
bhayādutpadyate buddhirapramattābhiyogajā || 200 ||
[Analyze grammar]

na bhayaṃ vidyate rājanbhītasyānāgate bhaye |
abhītasya tu visrambhātsumahajjāyate bhayam || 201 ||
[Analyze grammar]

na bhīruriti cātyantaṃ mantro'deyaḥ kathaṃcana |
avijñānāddhi vijñāte gacchedāspadadarśiṣu || 202 ||
[Analyze grammar]

tasmādabhītavadbhīto viśvastavadaviśvasan |
kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcidācaret || 203 ||
[Analyze grammar]

evametanmayā proktamitihāsaṃ yudhiṣṭhira |
śrutvā tvaṃ suhṛdāṃ madhye yathāvatsamupācara || 204 ||
[Analyze grammar]

upalabhya matiṃ cāgryāmarimitrāntaraṃ tathā |
saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi || 205 ||
[Analyze grammar]

śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā |
samāgamaṃ caredyuktyā kṛtārtho na ca viśvaset || 206 ||
[Analyze grammar]

aviruddhāṃ trivargeṇa nītimetāṃ yudhiṣṭhira |
abhyuttiṣṭha śrutādasmādbhūyastvaṃ rañjayanprajāḥ || 207 ||
[Analyze grammar]

brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava |
brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata || 208 ||
[Analyze grammar]

ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho |
pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa || 209 ||
[Analyze grammar]

rājyaṃ śreyaḥ paraṃ rājanyaśaḥ kīrtiṃ ca lapsyase |
kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam || 210 ||
[Analyze grammar]

dvayorimaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam |
tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale || 211 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 136

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: