Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
ukto mantro mahābāho na viśvāso'sti śatruṣu |
kathaṃ hi rājā varteta yadi sarvatra nāśvaset || 1 ||
[Analyze grammar]

viśvāsāddhi paraṃ rājño rājannutpadyate bhayam |
kathaṃ vai nāśvasanrājā śatrūñjayati pārthiva || 2 ||
[Analyze grammar]

etanme saṃśayaṃ chindhi mano me saṃpramuhyati |
aviśvāsakathāmetāmupaśrutya pitāmaha || 3 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu kaunteya yo vṛtto brahmadattaniveśane |
pūjanyā saha saṃvādo brahmadattasya pārthiva || 4 ||
[Analyze grammar]

kāmpilye brahmadattasya antaḥpuranivāsinī |
pūjanī nāma śakunī dīrghakālaṃ sahoṣitā || 5 ||
[Analyze grammar]

rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ |
sarvajñā sarvadharmajñā tiryagyonigatāpi sā || 6 ||
[Analyze grammar]

abhiprajātā sā tatra putramekaṃ suvarcasam |
samakālaṃ ca rājño'pi devyāḥ putro vyajāyata || 7 ||
[Analyze grammar]

samudratīraṃ gatvā sā tvājahāra phaladvayam |
puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha || 8 ||
[Analyze grammar]

phalamekaṃ sutāyādādrājaputrāya cāparam |
amṛtāsvādasadṛśaṃ balatejovivardhanam |
tatrāgacchatparāṃ vṛddhiṃ rājaputraḥ phalāśanāt || 9 ||
[Analyze grammar]

dhātryā hastagataścāpi tenākrīḍata pakṣiṇā |
śūnye tu tamupādāya pakṣiṇaṃ samajātakam |
hatvā tataḥ sa rājendra dhātryā hastamupāgamat || 10 ||
[Analyze grammar]

atha sā śakunī rājannāgamatphalahārikā |
apaśyannihataṃ putraṃ tena bālena bhūtale || 11 ||
[Analyze grammar]

bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam |
pūjanī duḥkhasaṃtaptā rudatī vākyamabravīt || 12 ||
[Analyze grammar]

kṣatriye saṃgataṃ nāsti na prītirna ca sauhṛdam |
kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca || 13 ||
[Analyze grammar]

kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu |
apakṛtyāpi satataṃ sāntvayanti nirarthakam || 14 ||
[Analyze grammar]

ahamasya karomyadya sadṛśīṃ vairayātanām |
kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ || 15 ||
[Analyze grammar]

sahasaṃjātavṛddhasya tathaiva sahabhojinaḥ |
śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam || 16 ||
[Analyze grammar]

ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā |
bhittvā svasthā tata idaṃ pūjanī vākyamabravīt || 17 ||
[Analyze grammar]

icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati |
kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham || 18 ||
[Analyze grammar]

pāpaṃ karma kṛtaṃ kiṃcinna tasminyadi vidyate |
nipātyate'sya putreṣu na cetpautreṣu naptṛṣu || 19 ||
[Analyze grammar]

brahmadatta uvāca |
asti vai kṛtamasmābhirasti pratikṛtaṃ tvayā |
ubhayaṃ tatsamībhūtaṃ vasa pūjani mā gamaḥ || 20 ||
[Analyze grammar]

pūjanyuvāca |
sakṛtkṛtāparādhasya tatraiva parilambataḥ |
na tadbudhāḥ praśaṃsanti śreyastatrāpasarpaṇam || 21 ||
[Analyze grammar]

sāntve prayukte nṛpate kṛtavaire na viśvaset |
kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati || 22 ||
[Analyze grammar]

anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati |
putrapautre vinaṣṭe tu paralokaṃ nigacchati || 23 ||
[Analyze grammar]

sarveṣāṃ kṛtavairāṇāmaviśvāsaḥ sukhāvahaḥ |
ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ || 24 ||
[Analyze grammar]

na viśvasedaviśvaste viśvaste'pi na viśvaset |
kāmaṃ viśvāsayedanyānpareṣāṃ tu na viśvaset || 25 ||
[Analyze grammar]

mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ |
bhrātā śatruḥ klinnapāṇirvayasya ātmā hyekaḥ sukhaduḥkhasya vettā || 26 ||
[Analyze grammar]

anyonyakṛtavairāṇāṃ na saṃdhirupapadyate |
sa ca heturatikrānto yadarthamahamāvasam || 27 ||
[Analyze grammar]

pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ |
ceto bhavatyaviśvastaṃ pūrvaṃ trāsayate balāt || 28 ||
[Analyze grammar]

pūrvaṃ saṃmānanā yatra paścāccaiva vimānanā |
jahyāttaṃ sattvavānvāsaṃ saṃmānitavimānitaḥ || 29 ||
[Analyze grammar]

uṣitāsmi tavāgāre dīrghakālamahiṃsitā |
tadidaṃ vairamutpannaṃ sukhamāssva vrajāmyaham || 30 ||
[Analyze grammar]

brahmadatta uvāca |
yatkṛte pratikuryādvai na sa tatrāparādhnuyāt |
anṛṇastena bhavati vasa pūjani mā gamaḥ || 31 ||
[Analyze grammar]

pūjanyuvāca |
na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ |
hṛdayaṃ tatra jānāti kartuścaiva kṛtasya ca || 32 ||
[Analyze grammar]

brahmadatta uvāca |
kṛtasya caiva kartuśca sakhyaṃ saṃdhīyate punaḥ |
vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ || 33 ||
[Analyze grammar]

pūjanyuvāca |
nāsti vairamupakrāntaṃ sāntvito'smīti nāśvaset |
viśvāsādbadhyate bālastasmācchreyo hyadarśanam || 34 ||
[Analyze grammar]

tarasā ye na śakyante śastraiḥ suniśitairapi |
sāmnā te vinigṛhyante gajā iva kareṇubhiḥ || 35 ||
[Analyze grammar]

brahmadatta uvāca |
saṃvāsājjāyate sneho jīvitāntakareṣvapi |
anyonyasya ca viśvāsaḥ śvapacena śuno yathā || 36 ||
[Analyze grammar]

anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam |
naiva tiṣṭhati tadvairaṃ puṣkarasthamivodakam || 37 ||
[Analyze grammar]

pūjanyuvāca |
vairaṃ pañcasamutthānaṃ tacca budhyanti paṇḍitāḥ |
strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam || 38 ||
[Analyze grammar]

tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ |
prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam || 39 ||
[Analyze grammar]

kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi |
channaṃ saṃtiṣṭhate vairaṃ gūḍho'gniriva dāruṣu || 40 ||
[Analyze grammar]

na vittena na pāruṣyairna sāntvena na ca śrutaiḥ |
vairāgniḥ śāmyate rājannaurvāgniriva sāgare || 41 ||
[Analyze grammar]

na hi vairāgnirudbhūtaḥ karma vāpyaparādhajam |
śāmyatyadagdhvā nṛpate vinā hyekatarakṣayāt || 42 ||
[Analyze grammar]

satkṛtasyārthamānābhyāṃ syāttu pūrvāpakāriṇaḥ |
naiva śāntirna viśvāsaḥ karma trāsayate balāt || 43 ||
[Analyze grammar]

naivāpakāre kasmiṃścidahaṃ tvayi tathā bhavān |
viśvāsāduṣitā pūrvaṃ nedānīṃ viśvasāmyaham || 44 ||
[Analyze grammar]

brahmadatta uvāca |
kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ |
kālenaiva pravartante kaḥ kasyehāparādhyati || 45 ||
[Analyze grammar]

tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha |
kāryate caiva kālena tannimittaṃ hi jīvati || 46 ||
[Analyze grammar]

badhyante yugapatkecidekaikasya na cāpare |
kālo dahati bhūtāni saṃprāpyāgnirivendhanam || 47 ||
[Analyze grammar]

nāhaṃ pramāṇaṃ naiva tvamanyonyakaraṇe śubhe |
kālo nityamupādhatte sukhaṃ duḥkhaṃ ca dehinām || 48 ||
[Analyze grammar]

evaṃ vaseha sasnehā yathākālamahiṃsitā |
yatkṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani || 49 ||
[Analyze grammar]

pūjanyuvāca |
yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacidbhavet |
kasmāttvapacitiṃ yānti bāndhavā bāndhave hate || 50 ||
[Analyze grammar]

kasmāddevāsurāḥ pūrvamanyonyamabhijaghnire |
yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau || 51 ||
[Analyze grammar]

bhiṣajo bheṣajaṃ kartuṃ kasmādicchanti rogiṇe |
yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam || 52 ||
[Analyze grammar]

pralāpaḥ kriyate kasmātsumahāñśokamūrchitaiḥ |
yadi kālaḥ pramāṇaṃ te kasmāddharmo'sti kartṛṣu || 53 ||
[Analyze grammar]

tava putro mamāpatyaṃ hatavānhiṃsito mayā |
anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate || 54 ||
[Analyze grammar]

ahaṃ hi putraśokena kṛtapāpā tavātmaje |
tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu || 55 ||
[Analyze grammar]

bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ |
tṛtīyo nāsti saṃyogo vadhabandhādṛte kṣamaḥ || 56 ||
[Analyze grammar]

vadhabandhabhayādeke mokṣatantramupāgatāḥ |
maraṇotpātajaṃ duḥkhamāhurdharmavido janāḥ || 57 ||
[Analyze grammar]

sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ |
duḥkhādudvijate sarvaḥ sarvasya sukhamīpsitam || 58 ||
[Analyze grammar]

duḥkhaṃ jarā brahmadatta duḥkhamarthaviparyayaḥ |
duḥkhaṃ cāniṣṭasaṃvāso duḥkhamiṣṭaviyogajam || 59 ||
[Analyze grammar]

vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā |
duḥkhaṃ sukhena satataṃ janādviparivartate || 60 ||
[Analyze grammar]

na duḥkhaṃ paraduḥkhe vai kecidāhurabuddhayaḥ |
yo duḥkhaṃ nābhijānāti sa jalpati mahājane || 61 ||
[Analyze grammar]

yastu śocati duḥkhārtaḥ sa kathaṃ vaktumutsahet |
rasajñaḥ sarvaduḥkhasya yathātmani tathā pare || 62 ||
[Analyze grammar]

yatkṛtaṃ te mayā rājaṃstvayā ca mama yatkṛtam |
na tadvarṣaśataiḥ śakyaṃ vyapohitumariṃdama || 63 ||
[Analyze grammar]

āvayoḥ kṛtamanyonyaṃ tatra saṃdhirna vidyate |
smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati || 64 ||
[Analyze grammar]

vairamantikamāsajya yaḥ prītiṃ kartumicchati |
mṛnmayasyeva bhagnasya tasya saṃdhirna vidyate || 65 ||
[Analyze grammar]

niścitaścārthaśāstrajñairaviśvāsaḥ sukhodayaḥ |
uśanāścātha gāthe dve prahrādāyābravītpurā || 66 ||
[Analyze grammar]

ye vairiṇaḥ śraddadhate satye satyetare'pi vā |
te śraddadhānā vadhyante madhu śuṣkatṛṇairyathā || 67 ||
[Analyze grammar]

na hi vairāṇi śāmyanti kuleṣvā daśamādyugāt |
ākhyātāraśca vidyante kule cedvidyate pumān || 68 ||
[Analyze grammar]

upaguhya hi vairāṇi sāntvayanti narādhipāḥ |
athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭamivāśmani || 69 ||
[Analyze grammar]

sadā na viśvasedrājanpāpaṃ kṛtveha kasyacit |
apakṛtya pareṣāṃ hi viśvāsādduḥkhamaśnute || 70 ||
[Analyze grammar]

brahmadatta uvāca |
nāviśvāsāccinvate'rthānnehante cāpi kiṃcana |
bhayādekatarānnityaṃ mṛtakalpā bhavanti ca || 71 ||
[Analyze grammar]

pūjanyuvāca |
yasyeha vraṇinau pādau padbhyāṃ ca parisarpati |
kṣaṇyete tasya tau pādau suguptamabhidhāvataḥ || 72 ||
[Analyze grammar]

netrābhyāṃ sarujābhyāṃ yaḥ prativātamudīkṣate |
tasya vāyurujātyarthaṃ netrayorbhavati dhruvam || 73 ||
[Analyze grammar]

duṣṭaṃ panthānamāśritya yo mohādabhipadyate |
ātmano balamajñātvā tadantaṃ tasya jīvitam || 74 ||
[Analyze grammar]

yastu varṣamavijñāya kṣetraṃ kṛṣati mānavaḥ |
hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ || 75 ||
[Analyze grammar]

yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam |
āhāraṃ kurute nityaṃ so'mṛtatvāya kalpate || 76 ||
[Analyze grammar]

pathyaṃ bhuktvā naro lobhādyo'nyadaśnāti bhojanam |
pariṇāmamavijñāya tadantaṃ tasya jīvitam || 77 ||
[Analyze grammar]

daivaṃ puruṣakāraśca sthitāvanyonyasaṃśrayāt |
udāttānāṃ karma tantraṃ daivaṃ klībā upāsate || 78 ||
[Analyze grammar]

karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu |
grasyate'karmaśīlastu sadānarthairakiṃcanaḥ || 79 ||
[Analyze grammar]

tasmātsaṃśayite'pyarthe kārya eva parākramaḥ |
sarvasvamapi saṃtyajya kāryamātmahitaṃ naraiḥ || 80 ||
[Analyze grammar]

vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam |
mitrāṇi sahajānyāhurvartayantīha yairbudhāḥ || 81 ||
[Analyze grammar]

niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ |
etānyupacitānyāhuḥ sarvatra labhate pumān || 82 ||
[Analyze grammar]

sarvatra ramate prājñaḥ sarvatra ca virocate |
na vibhīṣayate kaṃcidbhīṣito na bibheti ca || 83 ||
[Analyze grammar]

nityaṃ buddhimato hyarthaḥ svalpako'pi vivardhate |
dākṣyeṇa kurute karma saṃyamātpratitiṣṭhati || 84 ||
[Analyze grammar]

gṛhasnehāvabaddhānāṃ narāṇāmalpamedhasām |
kustrī khādati māṃsāni māghamā segavāmiva || 85 ||
[Analyze grammar]

gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare |
ityevamavasīdanti narā buddhiviparyaye || 86 ||
[Analyze grammar]

utpatetsarujāddeśādvyādhidurbhikṣapīḍitāt |
anyatra vastuṃ gacchedvā vasedvā nityamānitaḥ || 87 ||
[Analyze grammar]

tasmādanyatra yāsyāmi vastuṃ nāhamihotsahe |
kṛtametadanāhāryaṃ tava putreṇa pārthiva || 88 ||
[Analyze grammar]

kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam |
kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet || 89 ||
[Analyze grammar]

kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ |
kurājye nirvṛtirnāsti kudeśe na prajīvyate || 90 ||
[Analyze grammar]

kumitre saṃgataṃ nāsti nityamasthirasauhṛde |
avamānaḥ kusaṃbandhe bhavatyarthaviparyaye || 91 ||
[Analyze grammar]

sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ |
tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate || 92 ||
[Analyze grammar]

yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ |
na caiva hyabhisaṃbandho daridraṃ yo bubhūṣati || 93 ||
[Analyze grammar]

bhāryā deśo'tha mitrāṇi putrasaṃbandhibāndhavāḥ |
etatsarvaṃ guṇavati dharmanetre mahīpatau || 94 ||
[Analyze grammar]

adharmajñasya vilayaṃ prajā gacchantyanigrahāt |
rājā mūlaṃ trivargasya apramatto'nupālayan || 95 ||
[Analyze grammar]

baliṣaḍbhāgamuddhṛtya baliṃ tamupayojayet |
na rakṣati prajāḥ samyagyaḥ sa pārthivataskaraḥ || 96 ||
[Analyze grammar]

dattvābhayaṃ yaḥ svayameva rājā na tatpramāṇaṃ kurute yathāvat |
sa sarvalokādupalabhya pāpamadharmabuddhirnirayaṃ prayāti || 97 ||
[Analyze grammar]

dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā |
sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan || 98 ||
[Analyze grammar]

pitā mātā gururgoptā vahnirvaiśravaṇo yamaḥ |
sapta rājño guṇānetānmanurāha prajāpatiḥ || 99 ||
[Analyze grammar]

pitā hi rājā rāṣṭrasya prajānāṃ yo'nukampakaḥ |
tasminmithyāpraṇīte hi tiryaggacchati mānavaḥ || 100 ||
[Analyze grammar]

saṃbhāvayati māteva dīnamabhyavapadyate |
dahatyagnirivāniṣṭānyamayanbhavate yamaḥ || 101 ||
[Analyze grammar]

iṣṭeṣu visṛjatyarthānkubera iva kāmadaḥ |
gururdharmopadeśena goptā ca paripālanāt || 102 ||
[Analyze grammar]

yastu rañjayate rājā paurajānapadānguṇaiḥ |
na tasya bhraśyate rājyaṃ guṇadharmānupālanāt || 103 ||
[Analyze grammar]

svayaṃ samupajānanhi paurajānapadakriyāḥ |
sa sukhaṃ modate bhūpa iha loke paratra ca || 104 ||
[Analyze grammar]

nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ |
anarthairvipralupyante sa gacchati parābhavam || 105 ||
[Analyze grammar]

prajā yasya vivardhante sarasīva mahotpalam |
sa sarvayajñaphalabhāgrājā loke mahīyate || 106 ||
[Analyze grammar]

balinā vigraho rājanna kathaṃcitpraśasyate |
balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham || 107 ||
[Analyze grammar]

bhīṣma uvāca |
saivamuktvā śakunikā brahmadattaṃ narādhipam |
rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam || 108 ||
[Analyze grammar]

etatte brahmadattasya pūjanyā saha bhāṣitam |
mayoktaṃ bharataśreṣṭha kimanyacchrotumicchasi || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 137

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: