Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atraiva cedamavyagraḥ śṛṇvākhyānamanuttamam |
dīrghasūtraṃ samāśritya kāryākāryaviniścaye || 1 ||
[Analyze grammar]

nātigādhe jalasthāye suhṛdaḥ śakulāstrayaḥ |
prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ || 2 ||
[Analyze grammar]

atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ |
dīrghasūtraśca tatraikastrayāṇāṃ jalacāriṇām || 3 ||
[Analyze grammar]

kadācittajjalasthāyaṃ matsyabandhāḥ samantataḥ |
niḥsrāvayāmāsuratho nimneṣu vividhairmukhaiḥ || 4 ||
[Analyze grammar]

prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame |
abravīddīrghadarśī tu tāvubhau suhṛdau tadā || 5 ||
[Analyze grammar]

iyamāpatsamutpannā sarveṣāṃ salilaukasām |
śīghramanyatra gacchāmaḥ panthā yāvanna duṣyati || 6 ||
[Analyze grammar]

anāgatamanarthaṃ hi sunayairyaḥ prabādhate |
na sa saṃśayamāpnoti rocatāṃ vāṃ vrajāmahe || 7 ||
[Analyze grammar]

dīrghasūtrastu yastatra so'bravītsamyagucyate |
na tu kāryā tvarā yāvaditi me niścitā matiḥ || 8 ||
[Analyze grammar]

atha saṃpratipattijñaḥ prābravīddīrghadarśinam |
prāpte kāle na me kiṃcinnyāyataḥ parihāsyate || 9 ||
[Analyze grammar]

evamukto nirākrāmaddīrghadarśī mahāmatiḥ |
jagāma srotasaikena gambhīrasalilāśayam || 10 ||
[Analyze grammar]

tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam |
babandhurvividhairyogairmatsyānmatsyopajīvinaḥ || 11 ||
[Analyze grammar]

viloḍyamāne tasmiṃstu srutatoye jalāśaye |
agacchadgrahaṇaṃ tatra dīrghasūtraḥ sahāparaiḥ || 12 ||
[Analyze grammar]

uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ |
praviśyāntaramanyeṣāmagrasatpratipattimān || 13 ||
[Analyze grammar]

grastameva taduddānaṃ gṛhītvāsta tathaiva saḥ |
sarvāneva tu tāṃstatra te vidurgrathitā iti || 14 ||
[Analyze grammar]

tataḥ prakṣālyamāneṣu matsyeṣu vimale jale |
tyaktvā rajjuṃ vimukto'bhūcchīghraṃ saṃpratipattimān || 15 ||
[Analyze grammar]

dīrghasūtrastu mandātmā hīnabuddhiracetanaḥ |
maraṇaṃ prāptavānmūḍho yathaivopahatendriyaḥ || 16 ||
[Analyze grammar]

evaṃ prāptatamaṃ kālaṃ yo mohānnāvabudhyate |
sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ || 17 ||
[Analyze grammar]

ādau na kurute śreyaḥ kuśalo'smīti yaḥ pumān |
sa saṃśayamavāpnoti yathā saṃpratipattimān || 18 ||
[Analyze grammar]

anāgatavidhānaṃ tu yo naraḥ kurute kṣamam |
śreyaḥ prāpnoti so'tyarthaṃ dīrghadarśī yathā hyasau || 19 ||
[Analyze grammar]

kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ |
pakṣā māsāśca ṛtavastulyāḥ saṃvatsarāṇi ca || 20 ||
[Analyze grammar]

pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate |
abhipretārthasiddhyarthaṃ nyāyato yacca tattathā || 21 ||
[Analyze grammar]

etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ |
pradhānāviti nirdiṣṭau kāmeśābhimatau nṛṇām || 22 ||
[Analyze grammar]

parīkṣyakārī yuktastu samyaksamupapādayet |
deśakālāvabhipretau tābhyāṃ phalamavāpnuyāt || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 135

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: