Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 8.4

[English text for this chapter is available]

daivapīḍanaṃ agnirudakaṃ vyādhirdurbhikṣaṃ maraka iti || KAZ_08.4.01 ||

agnyudakayoragnipīḍanamapratikāryaṃ sarvadāhi ca śakyāpagamanaṃ tāryābādhamudakapīḍanamityācāryāḥ || KAZ_08.4.02 ||

netkauṭilyaḥ || KAZ_08.4.03 ||

agnirgrāmamardhagrāmaṃ dahati udakavegastu grāmaśatapravāhīti || KAZ_08.4.04 ||

vyādhidurbhikṣayorvyādhiḥ pretavyādhitopasṛṣṭaparicārakavyāyāmoparodhena karmāṇyupahanti durbhikṣaṃ punarakarmopaghāti hiraṇyapaśukaradāyi ca ityācāryāḥ || KAZ_08.4.05 ||

neti kauṭilyaḥ || KAZ_08.4.06 ||

ekadeśapīḍano vyādhiḥ śakyapratīkāraśca sarvadeśapīḍanaṃ durbhikṣaṃ prāṇināmajīvanāyeti || KAZ_08.4.07 ||

tena marako vyākhyātaḥ || KAZ_08.4.08 ||

kṣudrakamukhyakṣayayoḥ kṣudrakakṣayaḥ karmaṇāmayogakṣemaṃ karoti mukhyakṣayaḥ karmānuṣṭhānoparodhadharmā ityācāryāḥ || KAZ_08.4.09 ||

neti kauṭilyaḥ || KAZ_08.4.10 ||

śakyaḥ kṣudrakakṣayaḥ pratisaṃdhātuṃ bāhulyātkṣudrakāṇāṃ na mukhyakṣayaḥ || KAZ_08.4.11 ||

sahasreṣu hi mukhyo bhavatyeko na sattvaprajñādhikyāttadāśrayatvātkṣudrakāṇāmiti || KAZ_08.4.12 ||

svacakraparacakrayoḥ svacakramatimātrābhyāṃ daṇḍakarābhyāṃ pīḍayatyaśakyaṃ ca vārayitum paracakraṃ tu śakyaṃ praiyoddhumupasāreṇa saṃdhinā mokṣayitumityācāryāḥ || KAZ_08.4.13 ||

neti kauṭilyaḥ || KAZ_08.4.14 ||

svacakrapīḍanaṃ prakṛtipuruṣamukhyopagrahavighātābhyāṃ śakyate vārayitumekadeśaṃ pīḍayati sarvadeśapīḍanaṃ tu paracakraṃ vilopaghātadāhavidhvaṃsanāpavāhanaiḥ pīḍayatīti || KAZ_08.4.15 ||

prakṛtirājavivādayoḥ prakṛitivivādaḥ prakṛtīnāṃ bhedakaḥ parābhiyogānāvahati rājavivādastu prakṛtīnāṃ dviguṇabhaktavetanaparihārakaro bhavati ityācāryāḥ || KAZ_08.4.16 ||

neti kauṭilyaḥ || KAZ_08.4.17 ||

śakyaḥ prakṛtivivādaḥ prakṛtimukhyopagraheṇa kalahasthānāpanayanena vārayitum || KAZ_08.4.18 ||

vivadamānāstu prakṛtayaḥ parasparasaṃgharṣeṇopakurvanti || KAZ_08.4.19 ||

rājavivādastu pīḍanocchedanāya prakṛtīnāṃ dviguṇavyāyāmasādhya iti || KAZ_08.4.20 ||

deśarājavihārayordeśavihārastraikālyena karmaphalopaghātaṃ karoti rājavihārastu kāruśilpikuśīlavavāgjīvanarūpājīvāvaidehakopakāraṃ karoti ityācāryāḥ || KAZ_08.4.21 ||

neti kauṭilyaḥ || KAZ_08.4.22 ||

deśavihāraḥ karmaśramamavadhārthamalpaṃ bhakṣayati bhakṣayitvā ca bhūyaḥ karmasu yogaṃ gacchati rājavihārastu svayaṃ vallabhaiśca svayaṃ grāhapraṇayapaṇyāgārakāryopagrahaiḥ pīḍayatīti || KAZ_08.4.23 ||

subhagākumārayoḥ kumāraḥ svayaṃ vallabhaiśca svayaṃ grāhapraṇayapaṇyāgārakāryopagrahaiḥ pīḍayati subhagā vilāsopabhogena ityācāryāḥ || KAZ_08.4.24 ||

neti kauṭilyaḥ || KAZ_08.4.25 ||

śakyaḥ kumāro mantripurohitābhyāṃ vārayituṃ na subhagā bāliśyādanarthyajanasamyogācceti || KAZ_08.4.26 ||

śreṇīmukhyayoḥ śreṇī bāhulyādanavagrahā steyasāhasābhyāṃ pīḍayati mukhyaḥ kāryānugrahavighātābhyāmityācāryāḥ || KAZ_08.4.27 ||

neti kauṭilyaḥ || KAZ_08.4.28 ||

suvyāvartyā śreṇī samānaśīlavyasanatvāt śreṇīmukhyaikadeśopagraheṇa || KAZ_08.4.29 ||

stambhayukto mukhyaḥ paraprāṇadravyopaghātābhyāṃ pīḍayatīti || KAZ_08.4.30 ||

samnidhātṛsamāhartroḥ samnidhātā kṛtavidūṣaṇātyayābhyāṃ pīḍayati samāhartā karaṇādhiṣṭhitaḥ pradiṣṭaphalopabhogī bhavati ityācāryāḥ || KAZ_08.4.31 ||

neti kauṭilyaḥ || KAZ_08.4.32 ||

samnidhātā kṛtāvasthamanyaiḥ kośapraveśyaṃ pratigṛhṇāti samāhartā tu pūrvamarthamātmanaḥ kṛtvā paścād rājārthaṃ karoti praṇāśayati parasvādāne ca svapratyayaścaratīti || KAZ_08.4.33 ||

antapālavaidehakayorantapālaścoraprasargadeyātyādānābhyāṃ vaṇikpathaṃ pīḍayati vaidehakāstu paṇyapratipaṇyānugrahaiḥ prasādhayanti ityācāryāḥ || KAZ_08.4.34 ||

neti kauṭilyaḥ || KAZ_08.4.35 ||

antapālaḥ paṇyasampātānugraheṇa vartayati vaidehakāstu sambhūya paṇyānāmutkarṣāpakarṣaṃ kurvāṇāḥ paṇe paṇaśataṃ kumbhe kumbhaśatamityājīvanti || KAZ_08.4.36 ||

abhijātoparuddhā bhūmiḥ paśuvrajoparuddhā veti abhijātoparuddhā bhūmiḥ mahāphalāpyāyudhīyopakāriṇī na kṣamā mokṣayituṃ vyasanābādhabhayātpaśuvrajoparuddhā tu kṛṣiyogyā kṣamā mokṣayitum || KAZ_08.4.37 ||

vivītaṃ hi kṣetreṇa bādhyate ityācāryāḥ || KAZ_08.4.38 ||

neti kauṭilyaḥ || KAZ_08.4.39 ||

abhijātoparuddhā bhūmiratyantamahopakārāpi kṣamā mokṣayituṃ vyasanābādhabhayātpaśuvrajoparuddhā tu kośavāhanopakāriṇī na kṣamā mokṣayitumanyatra sasyavāpoparodhāditi || KAZ_08.4.40 ||

pratirodhakāṭavikayoḥ pratirodhakā rātrisattracarāḥ śarīrākramiṇo nityāḥ śatasahasrāhapāriṇaḥ pradhānakopakāśca vyavahitāḥ pratyantarāraṇyacarāścāṭavikāḥ prakāśā dṛsyāścaranti ekadeśaghātakāśca ityācāryāḥ || KAZ_08.4.41 ||

neti kauṭilyaḥ || KAZ_08.4.42 ||

pratirodhakāḥ pramattasyāparahanti alpāḥ kuṇṭhāḥ sukhā jñātuṃ grahītuṃ ca svadeśasthāḥ prabhūtā vikrāntāścāṭavikāḥ prakāśayodino'pahartāro hantāraśca deśānāṃ rājasadharmāṇa iti || KAZ_08.4.43 ||

mṛgahastivanayoḥ mṛgāḥ prabhūtāḥ prabhūtamāṃsacarmopakāriṇo mandagrāsāvakleśinaḥ suniyamyāśca || KAZ_08.4.44 ||

viparītā hastino gṛhyamāṇā duṣṭāśca deśavināśāyeti || KAZ_08.4.45 ||

svaparasthānīyopakārayoḥ svasthānīyopakāro dhānyapaśuhiraṇyakupyopakāro jānapadānāmāpadyātmadhāraṇaḥ || KAZ_08.4.46 ||

viparītaḥ parasthānīyopakāraḥ || KAZ_08.4.47 ||

iti pīḍanāni ābhyantaro mukhyastambho bāhyo'mitrāṭavīstambhaḥ | iti stambhavargah || KAZ_08.4.48 ||

tābhyāṃ pīḍanairyathoktaiśca pīḍitaḥ sakto mukhyeṣu parihāropahataḥ prakīrṇo mithyāsaṃhṛtaḥ sāmantāṭavīhṛta iti kośasaṅgavargaḥ || KAZ_08.4.49 ||

pīḍanānāmanutpattāv utpannānāṃ ca vāraṇe || KAZ_08.4.50ab ||

yateta deśavṛddhyarthaṃ nāśe ca stambhasaṅgayoḥ || KAZ_08.4.50cd ||

balavyasanāni amānitam vimānitamabhṛtam vyādhitaṃ navāgatam dūrāyātam pariśrāntam parikṣīṇam pratihatam

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 8.4

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: