Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 8.5

[English text for this chapter is available]

samāptamuparuddham parikṣiptaṃ chinnadhānyapuruṣavīvadhaṃ svavikṣiptaṃ mitravikṣiptam dūṣyayuktam duṣṭapārṣṇigrāhaṃ śūnyamūlamasvāmisaṃhatam

bhinnakūṭamandhamiti || KAZ_08.5.01 ||

teṣāmamānitavimānitāniyatayoramānitaṃ kṛtārthamānaṃ yudhyeta na vimānitamantaḥkopam || KAZ_08.5.02 ||

abhṛtavyādhitayorabhṛtaṃ tadātvakṛtavetanaṃ yudhyeta na vyādhitamakarmaṇyam || KAZ_08.5.03 ||

navāgatadūrāyātayornavāgatamanyata upalabdhadeśamanavamiśraṃ yudhyeta na dūrāyatamāyatagataparikleśam || KAZ_08.5.04 ||

pariśrāntaparikṣīṇayoḥ pariśrāntaṃ snānabhojanasvapnalabdhaviśrāmaṃ yudhyeta na parikṣīṇamanyatrāhave kṣīṇayugyapuruṣam || KAZ_08.5.05 ||

pratihatahatāgravegayoḥ pratihatamagrapātabhagnaṃ pravīrapuruṣasaṃhataṃ yudhyeta na hatāgravegamagrapātahatavīram || KAZ_08.5.06 ||

anṛtvabhūmiprāptayoranṛtuprāptaṃ yathartuyugyaśastrāvaraṇaṃ yudhyeta nābhūmiprāptamavaruddhaprasāravyāyāmam || KAZ_08.5.07 ||

āśānirvediparisṛptayorāśānirvedi labdhābhiprāyaṃ yudhyeta na parisṛptamapasṛtamukhyam || KAZ_08.5.08 ||

kalatragarbhyantaḥśalyayoḥ kalatragarbhi unmucya kalatraṃ yudhyeta nāntaḥśalyamantaramitram || KAZ_08.5.09 ||

kupitamūlabhinnagarbhayoḥ kupitamūlaṃ praśamitakopaṃ sāmādibhiryudhyeta na bhinnagarbhamanyonyasmādbhinnam || KAZ_08.5.10 ||

apasṛtātikṣiptayorapasṛtamekarājyātikrāntaṃ mantravyāyāmābhyāṃ sattramitrāpāśrayaṃ yudhyeta nātikṣiptamanekarājyātikrāntaṃ bahvābādhatvāt || KAZ_08.5.11 ||

upaniviṣṭasamāptayorupaniviṣṭaṃ pṛthagyānasthānamatisaṃdhāyāriṃ yudhyeta na samāptamariṇaikasthānayānam || KAZ_08.5.12 ||

uparuddhaparikṣiptayoruparuddhamanyato niṣkramyoparoddhāraṃ pratiyudhyeta na parikṣiptaṃ sarvataḥ pratiruddham || KAZ_08.5.13 ||

chinnadhānyapuruṣavīvadhayoḥ chinnadhānyamanyato dhānyamānīya jaṅgamasthāvarāhāraṃ yudhyeta na chinnapuruṣavīvadhamanabhisāram || KAZ_08.5.14 ||

svavikṣiptamitravikṣiptayoḥ svavikṣiptaṃ svabhūmau vikṣiptaṃ sainyamāpadi śakyamāvāhayituṃ na mitravikṣiptaṃ viprakṛṣṭadeśakālatvāt || KAZ_08.5.15 ||

dūṣyayuktaduṣṭapārṣṇigrāhayordūṣyayuktamāptapuruṣādhiṣṭhitamasaṃhataṃ yudhyeta na duṣṭapārṣṇigrāhaṃ pṛṣṭhābhighātatrastam || KAZ_08.5.16 ||

śūnyamūlāsvāmisaṃhatayoḥ śūnyamūlaṃ kṛtapaurajānapadārakṣaṃ sarvasaṃdohena yudhyeta nāsvāmisaṃhataṃ rājasenāpatihīnam || KAZ_08.5.17 ||

bhinnakūṭāndhayorbhinnakūṭamanyādhiṣṭhitaṃ yudhyeta nāndhamadeśikaṃ iti || KAZ_08.5.18 ||

doṣaśuddhirbalāvāpaḥ sattrasthānātisaṃhitam || KAZ_08.5.19ab ||

saṃdhiścottarapakṣasya balavyasanasādhanam || KAZ_08.5.19cd ||

rakṣetsvadaṇḍaṃ vyasane śatrubhyo nityamutthitaḥ || KAZ_08.5.20ab ||

prahareddaṇḍarandhreṣu śatrūṇāṃ nityamutthitaḥ || KAZ_08.5.20cd ||

yato nimittaṃ vyasanaṃ prakṛtīnāmavāpnuyāt || KAZ_08.5.21ab ||

prāgeva pratikurvīta tannimittamatandritaḥ || KAZ_08.5.21cd ||

abhiyātaṃ svayaṃ mitraṃ sambhūyānyavaśena || KAZ_08.5.22ab ||

parityaktamaśaktyā lobhena praṇayena || KAZ_08.5.22cd ||

vikrītamabhiyuñjāne saṃgrāme vāpavartinā || KAZ_08.5.23ab ||

dvaidhībhāvena vāmitraṃ yāsyatā vānyamanyataḥ || KAZ_08.5.23cd ||

pṛthagvā sahayāne viśvāsenātisaṃhitam || KAZ_08.5.24ab ||

bhayāvamānālasyairvā vyasanānna pramokṣitam || KAZ_08.5.24cd ||

avaruddhaṃ svabhūmibhyaḥ samīpādvā bhayādgatam || KAZ_08.5.25ab ||

ācchedanādadānādvā dattvā vāpyavamānitam || KAZ_08.5.25cd ||

atyāhāritamarthaṃ svayaṃ paramukhena || KAZ_08.5.26ab ||

atibhāre niyuktaṃ bhaṅktvā paramupasthitam || KAZ_08.5.26cd ||

upekṣitamaśaktyā prārthayitvā virodhitam || KAZ_08.5.27ab ||

kṛcchreṇa sādhyate mitraṃ siddhaṃ cāśu virajyati || KAZ_08.5.27cd ||

kṛtaprayāsaṃ mānyaṃ mohānmitramamānitam || KAZ_08.5.28ab ||

mānitaṃ na sadṛśaṃ śaktito nivāritam || KAZ_08.5.28cd ||

mitropaghātatrastaṃ śaṅkitaṃ vārisaṃhitāt || KAZ_08.5.29ab ||

dūṣyairvā bhedituṃ mitraṃ sādhyaṃ siddhaṃ ca tiṣṭhati || KAZ_08.5.29cd ||

tasmānnotpādayedenāndoṣānmitropaghātakān || KAZ_08.5.30ab ||

utpannānvā praśamayedguṇairdoṣopaghātibhiḥ || KAZ_08.5.30cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 8.5

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: