Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 8.3

[English text for this chapter is available]

avidyāvinayaḥ puruṣavyasanahetuḥ || KAZ_08.3.01 ||

avinīto hi vyasanadoṣānna paśyati || KAZ_08.3.02 ||

tānupadekṣyāmaḥ || KAZ_08.3.03 ||

kopajastrivargaḥ kāmajaścaturvargaḥ || KAZ_08.3.04 ||

tayoḥ kopo garīyān || KAZ_08.3.05 ||

sarvatra hi kopaścarati || KAZ_08.3.06 ||

prāyaśaśca kopavaśā rājānaḥ prakṛtikopairhatāḥ śrūyante kāmavaśāḥ kṣayanimittamarivyādhibhiriti || KAZ_08.3.07 ||

neti bhāradvājaḥ || KAZ_08.3.08 ||

satpuruṣācāraḥ kopo vairayātanamavajñāvadho bhītamanuṣyatā ca || KAZ_08.3.09 ||

nityaśca kopena sambandhaḥ pāpapratiṣedhārthaḥ || KAZ_08.3.10 ||

kāmaḥ siddhilābhaḥ sāntvaṃ tyāgaśīlatā sampriyabhāvaśca || KAZ_08.3.11 ||

nityaśca kāmena sambandhaḥ kṛtakarmaṇaḥ phalopabhogārthaḥ iti || KAZ_08.3.12 ||

neti kauṭilyaḥ || KAZ_08.3.13 ||

dveṣyatā śatruvedanaṃ duḥkhāsaṅgaśca kopaḥ || KAZ_08.3.14 ||

paribhavo dravyanāśaḥ pāṭaccaradyūtakāralubdhakagāyanavādakaiścānarthyaiḥ samyogaḥ kāmaḥ || KAZ_08.3.15 ||

tayoḥ paribhavāddveṣyatā garīyasī || KAZ_08.3.16 ||

paribhūtaḥ svaiḥ paraiścāvagṛhyate dveṣyaḥ samucchidyata iti || KAZ_08.3.17 ||

dravyanāśācchatruvedanaṃ garīyaḥ || KAZ_08.3.18 ||

dravyanāśaḥ kośābādhakaḥ śatruvedanaṃ prāṇābādhakamiti || KAZ_08.3.19 ||

anarthyasamyogādduḥkhasamyogo garīyān || KAZ_08.3.20 ||

anarthyasamyogo muhūrtapratīkāro dīrghakleśakaro duḥkhānāmāsaṅga iti || KAZ_08.3.21 ||

tasmātkopo garīyān || KAZ_08.3.22 ||

vākpāruṣyamarthadūṣaṇaṃ daṇḍapāruṣyamiti || KAZ_08.3.23 ||

vākpāruṣyārthadūṣaṇayorvākpāruṣyaṃ garīyaḥ iti viśālākṣaḥ || KAZ_08.3.24 ||

paruṣamukto hi tejasvī tejasā pratyārohati || KAZ_08.3.25 ||

duruktaśalyaṃ hṛdi nikhātaṃ tejaḥsaṃdīpanamindriyopatāpi ca iti || KAZ_08.3.26 ||

neti kauṭilyaḥ || KAZ_08.3.27 ||

arthapūjā vāgśalyamapahanti vṛttivilopastvarthadūṣaṇam || KAZ_08.3.28 ||

adānamādānaṃ vināśaḥ parityāgo vārthasyetyarthadūṣaṇam || KAZ_08.3.29 ||

arthadūṣaṇadaṇḍapāruṣyayorarthadūṣaṇaṃ garīyaḥ iti pārāśarāḥ || KAZ_08.3.30 ||

arthamūlau dharmakāmau || KAZ_08.3.31 ||

arthapratibaddhaśca loko vartate || KAZ_08.3.32 ||

tasyopaghāto garīyāniti || KAZ_08.3.33 ||

neti kauṭilyaḥ || KAZ_08.3.34 ||

sumahatāpyarthena na kaścana śarīravināśamicchet || KAZ_08.3.35 ||

daṇḍapāruṣyācca tameva doṣamanyebhyaḥ prāpnoti || KAZ_08.3.36 ||

iti kopajastrivargaḥ || KAZ_08.3.37 ||

kāmajastu mṛgayā dyūtaṃ striyaḥ pānamiti caturvargaḥ || KAZ_08.3.38 ||

tasya mṛgayādyūtayormṛgayā garīyasī iti piśunaḥ || KAZ_08.3.39 ||

stenāmitravyāladāvapraskhalanabhayadinmohāḥ kṣutpipāse ca prāṇābādhastasyām || KAZ_08.3.40 ||

dyūte tu jitamevākṣaviduṣā yathā jayatsenaduryodhanābhyāmiti || KAZ_08.3.41 ||

nety kauṭilyaḥ || KAZ_08.3.42 ||

tayorapyanyataraparājayo'stīti nalayudhiṣṭhirābhyāṃ vyākhyātam || KAZ_08.3.43 ||

tadeva vijitadravyamāmiṣaṃ vairānubandhaśca || KAZ_08.3.44 ||

sato'rthasya vipratipattirasataścārjanamapratibhuktanāśo mūtrapurīṣadhāraṇabubhukṣādibhiśca vyādhilābha iti dyūtadoṣāḥ || KAZ_08.3.45 ||

mṛgayāyāṃ tu vyāyāmaḥ śleṣmapittamedaḥsvedanāśaścale sthite ca kāye lakṣaparicayaḥ kopabhayasthāneṣu ca mṛgāṇāṃ cittajñānamanityayānaṃ ceti || KAZ_08.3.46 ||

dyūtastrīvyasanayoḥ kaitavavyasanamiti kauṇapadantaḥ || KAZ_08.3.47 ||

sātatyena hi niśi pradīpe mātari ca mṛtāyāṃ dīvyatyeva kitavaḥ || KAZ_08.3.48 ||

kṛcchre ca pratipṛṣṭaḥ kupyati || KAZ_08.3.49 ||

strīvyasane tu snānapratikarmabhojanabhūmiṣu bhavatyeva dharmārthaparipraśnaḥ || KAZ_08.3.50 ||

śakyā ca strī rājahiteniyoktumupāṃśudaṇḍena vyādhinā vyāvartayitumavasrāvayituṃ iti || KAZ_08.3.51 ||

neti kauṭilyaḥ || KAZ_08.3.52 ||

sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strīvyasanam || KAZ_08.3.53 ||

adarśanaṃ kāryanirvedaḥ kālātipātanādanartho dharmalopaśca tantradaurbalyaṃ pānānubandhaśceti || KAZ_08.3.54 ||

strīpānavyasanayoḥ strīvyasanamiti vātavyādhiḥ || KAZ_08.3.55 ||

strīṣu hi bāliśyamanekavidhaṃ niśāntapraṇidhau vyākhyātam || KAZ_08.3.56 ||

pāne tu śabdādīnāmindriyārthānāmupabhogaḥ prītidānaṃ parijanapūjanaṃ karmaśramavadhaśca iti || KAZ_08.3.57 ||

neti kauṭilyaḥ || KAZ_08.3.58 ||

strīvyasane bhavatyapatyotpattirātmarakṣaṇaṃ cāntardāreṣu viparyayo bāhyeṣu agamyeṣu sarvocchittiḥ || KAZ_08.3.59 ||

tadubhayaṃ pānavyasane || KAZ_08.3.60 ||

pānasampatsaṃjñānāśo'nunmattasyonmattatvamapretasya pretatvaṃ kaupīnadarśanaṃ śrutaprajñāprāṇavittamitrahāniḥ sadbhirviyogo'narthyasamyogastantrīgītanaipuṇyeṣu cārthaghneṣu prasaṅga iti || KAZ_08.3.61 ||

dyūtamadyayordyūtam || KAZ_08.3.62 ||

ekeṣāṃ paṇanimitto jayaḥ parājayo prāṇiṣu niścetaneṣu pakṣadvaidhena prakṛtikopaṃ karoti || KAZ_08.3.63 ||

viśeṣataśca saṃghānāṃ saṃghadharmiṇāṃ ca rājakulānāṃ dyūtanimitto bhedastannimitto vināśa ityasatpragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantradaurbalyāditi || KAZ_08.3.64 ||

asatāṃ pragrahaḥ kāmaḥ kopaścāvagrahaḥ satām || KAZ_08.3.65ab ||

vyasanaṃ doṣabāhulyādatyantamubhayaṃ matam || KAZ_08.3.65cd ||

tasmātkopaṃ ca kāmaṃ ca vyasanārambhamātmavān || KAZ_08.3.66ab ||

parityajenmūlaharaṃ vṛddhasevī jitendriyaḥ || KAZ_08.3.66cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 8.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: