Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||3||

The Subodhinī commentary by Śrīdhara

nanu ca śraddhā sāttvikyeva sattvakāryatvena tvayaiva śrībhāgavate uddhavaṃ prati nirdiṣṭatvāt | yathoktaṃ

śamo damastitikṣejyā tapaḥ satyaṃ dayā smṛtiḥ |
tuṣṭistyāgo'spṛhā śraddhā hrīrdayā nirvṛttirdhṛtiḥ ||[BhP 11.25.2]

ityetāḥ sattvasya vṛttayaḥ | iti |

atha kathaṃ tasyāstraividhyamucyate | satyam | tathāpi rajastamoyuktapuruṣāśrayatvena rajastamomiśritatvena sattvasya traividhyācchraddhāyāpi traividhyaṃ ghaṭate ityāhasattvānurūpeti | sattvānurūpā sattvatāratamyānusāriṇī sarvasya vivekino'vivekino lokasya śraddhā vikriata ityarthaḥ | tadevāha yo yacchraddhaḥ yādṛśī śraddhā yasya | sa eva saḥ | tādṛśaśraddhāyukta eva saḥ | yaḥ pūrvaṃ sattvotkarṣeṇa sāttvikaśraddhayā yuktaḥ puruṣaḥ sa punastādṛśasvasaṃskāreṇa sāttvikaśraddhayāyukta eva bhavati | yastu rajasa utkarṣeṇa rājasaśraddhayā yuktaḥ sa punastādṛśa eva bhavati | yastu tamasa utkarṣeṇa tāmasaśraddhayā yuktaḥ sa punas
tādṛśa eva bhavati | lokācāramātreṇa pravartamāneṣvevaṃ sāttvikarājasatāmasaśraddhāvyavasthā | śāstrajanitavivekajñānayuktānāṃ tu svabhāvavijayena sāttvikī ekaiva śraddheti prakaraṇārthaḥ ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

prāgbhavīyāntaḥkaraṇagatavāsanārūpanimittakāraṇavaicitryeṇa śraddhāvaicitryamuktvā tadupādānakāraṇāntaḥkaraṇavaicitryeṇāpi tadvaicitryamāha sattveti | sattvaṃ prakāśaśīlatvātsattvapradhānatriguṇāpañcīkṛtapañcamahābhūtārabdhamantaḥkaraṇam | tacca kvacidudriktasattvameva yathā devānām | kvacidrajasābhibhūtasattvaṃ yathā yakṣādīnām | kvacittamasābhibhūtasattvaṃ yathā pretabhūtādīnām | manuṣyāṇāṃ tu prāyeṇa vyāmiśrameva | tacca śāstrīyavivekajñānenodbhūtasattvaṃ rajastamasī abhibhūya kriyate | śāstrīyavivekavijñānaśūnyasya tu sarvasya prāṇijātasya sattvānurūpā śraddhā sattvavaicitryādvicitrā bhavati, sattvapradhāne'ntaḥkaraṇe sāttvikī | rajaḥpradhāne
tasmin rājasī tamaḥpradhāne tu tasmiṃstāmasīti | he bhārata mahākulaprasūta jñānanirateti śuddhasāttvikatvaṃ dyotayati | yattvayā pṛṣṭaṃ teṣāṃ niṣṭā keti tatrottaraṃ śṛṇu | ayaṃ śāstrīyajñānaśūnyaḥ karmādhikṛtaḥ puruṣastriguṇāntaḥkaraṇasampiṇḍitaḥ śraddhāmayaḥ prācuryeṇāsmin śraddhā prakṛteti tatprastutavacane mayaṭ | ananyamayo yajña itivat | ato yo yacchradho sāttvikī rājasī tāmasī śraddhā yasya sa eva śraddhānurūpa eva sa sāttviko rājasastāmaso | śraddhayaiva niṣṭhā vyākhyātetyabhiprāyaḥ ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

sattvamantaḥkaraṇaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasaṃ ca | tadanurūpā sāttvikāntaḥkaraṇānāṃ sāttvikyeva śraddhā | rājasāntaḥkaraṇānāṃ rājasyeva | tāmasāntaḥkaraṇānāṃ tāmasyevetyarthaḥ | yacchraddho yasmin yajanīye deve'sure rākṣase śraddhāvān yo bhavati | sa sa eva bhavati tattacchabdenaiva vyapadiśyata ityarthaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

yadyapi śraddhā sattvaguṇavṛttistathāpyantaḥkaraṇadharmasya svabhāvasyāntaḥkaraṇasya ca dharmiṇastraividhyāttaduditāyāstasyāstraividhyaṃ siddhyediti bhāvenāha sattvānurūpeti | sattvamantaḥkaraṇaṃ triguṇātmakaṃ tadanurūpā sarvasya prāṇijātasya śraddhā bhavati | sattvapradhānāntaḥkaraṇasya śraddhā sāttvikī | rajaḥpradhānāntaḥkaraṇasya tu rājasī | tamaḥpradhānāntaḥkaraṇasya tu śraddhā tāmasīti | ato'yaṃ pūjyapūjakarūpo laukikaḥ puruṣaḥ śraddhāmayastrividhaśraddhāpracuro yaḥ puruṣo yacchraddho yasmin pūjye devādau yakṣādau pretādau ca śraddhāvān bhavati | sa pūjako'pi sa eva tattacchabdena
vyapadeśya pūjyaguṇavān pūjaka ityarthaḥ ||3||

yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ |
pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ ||4||

The Subodhinī commentary by Śrīdhara

sāttvikādibhedameva kāryabhedena prapañcayati yajanta iti | sāttvikā janāḥ sattvaprakṛtīn devāneva yajante pūjayanti | rājasāstu rajaḥprakṛtīn yakṣān rakṣasāṃśca yajante | etebhyo'nye vilakṣaṇāstāmasā janāstāmasāneva pretān bhūtagaṇāṃśca yajante | sattvādiprakṛtīnāṃ tattaddevādīnāṃ pūjārucibhistattatpūjakānāṃ sāttvikāditvaṃ jñātavyamityarthaḥ ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

śraddhā jñātā satī niṣṭhāṃ jñāpayiṣyati | kenopāyena jñāyatāmityapekṣite devapūjādikāryaliṅgenānumeyetyāha yajanta iti | janāḥ śāstrīyavivekahīnā ye svābhāvikyā śraddhayā devān vasurudrādīn sāttvikān yajante te'nye sāttvikā jñeyāḥ | ye ca yakṣān kuverādīn rakṣāṃsi ca rākṣasānnirṛtiprabhṛtīn rājasān yajante te'nye rājasā jñeyāḥ | ye ca pretān viprādayaḥ svadharmātpracyutā dehapātādūrdhvaṃ vāyavīyaṃ dehamāpannā ulkāmukhakaṭapūtanādisaṃjñāḥ pretā bhavantīti manūktān piśācaviśeṣān bhūtagaṇāṃśca saptamātṛkādīṃśca tāmasān yajante te'nye tāmasā jñeyāḥ
| anya iti padaṃ triṣvapi vailakṣaṇyadyotanāya sambadhyate ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamarthaṃ spaṣṭayati sāttvikāntaḥkaraṇāḥ sāttvikyā śraddhayā sāttvikaśāstravidhinā sāttvikān devāneva yajante | deveṣveva śraddhāvattvāddevā evocyante | evaṃ rājasā rājasāntaḥkaraṇā ityādi vivaritavyam ||4||

The Gītābhūṣaṇa commentary by Baladeva

kāryabhedena sāttvikādibhedaṃ prapañcayati yajanta iti | śāstrīyavivekasaṃvidvihīnā ye janāḥ svabhāvajayā śraddhayā devān sāttvikān vasurudrādīn yajante te'nye rājasāḥ | ye pretān bhūtagaṇāṃśca tāmasā yajante te'nye tāmasāḥ | dvijāḥ svadharmavibhraṣṭā dehapātottaralabdhavāyavīyadehā ulkāmukhakaṭapūtanādisaṃjñāḥ pretā manūktāḥ piśācaviśeṣā veti vyākhyātāraścātsaptamātṛkādayaḥ | evamālasyāttyaktavedavidhīnāṃ svabhāvān sāttvikādyā nirūpitāḥ | ete ca balavadvaidikasatprasaṅgātsvabhāvān vijitya kadācidvede'pyadhikṛto bhavantīti bodhyam ||4||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: