Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayo'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ||3||

The Subodhinī commentary by Śrīdhara

nanu ca śraddhā sāttvikyeva sattvakāryatvena tvayaiva śrībhāgavate uddhavaṃ prati nirdiṣṭatvāt | yathoktaṃ

śamo damastitikṣejyā tapaḥ satyaṃ dayā smṛtiḥ |
tuṣṭistyāgo'spṛhā śraddhā hrīrdayā nirvṛttirdhṛtiḥ ||[BhP 11.25.2]

ityetāḥ sattvasya vṛttayaḥ | iti |

atha kathaṃ tasyāstraividhyamucyate | satyam | tathāpi rajastamoyuktapuruṣāśrayatvena rajastamomiśritatvena sattvasya traividhyācchraddhāyāpi traividhyaṃ ghaṭate ityāhasattvānurūpeti | sattvānurūpā sattvatāratamyānusāriṇī sarvasya vivekino'vivekino lokasya śraddhā vikriata ityarthaḥ | tadevāha yo yacchraddhaḥ yādṛśī śraddhā yasya | sa eva saḥ | tādṛśaśraddhāyukta eva saḥ | yaḥ pūrvaṃ sattvotkarṣeṇa sāttvikaśraddhayā yuktaḥ puruṣaḥ sa punastādṛśasvasaṃskāreṇa sāttvikaśraddhayāyukta eva bhavati | yastu rajasa utkarṣeṇa rājasaśraddhayā yuktaḥ sa punastādṛśa eva bhavati | yastu tamasa utkarṣeṇa tāmasaśraddhayā yuktaḥ sa punas
tādṛśa eva bhavati | lokācāramātreṇa pravartamāneṣvevaṃ sāttvikarājasatāmasaśraddhāvyavasthā | śāstrajanitavivekajñānayuktānāṃ tu svabhāvavijayena sāttvikī ekaiva śraddheti prakaraṇārthaḥ ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

prāgbhavīyāntaḥkaraṇagatavāsanārūpanimittakāraṇavaicitryeṇa śraddhāvaicitryamuktvā tadupādānakāraṇāntaḥkaraṇavaicitryeṇāpi tadvaicitryamāha sattveti | sattvaṃ prakāśaśīlatvātsattvapradhānatriguṇāpañcīkṛtapañcamahābhūtārabdhamantaḥkaraṇam | tacca kvacidudriktasattvameva yathā devānām | kvacidrajasābhibhūtasattvaṃ yathā yakṣādīnām | kvacittamasābhibhūtasattvaṃ yathā pretabhūtādīnām | manuṣyāṇāṃ tu prāyeṇa vyāmiśrameva | tacca śāstrīyavivekajñānenodbhūtasattvaṃ rajastamasī abhibhūya kriyate | śāstrīyavivekavijñānaśūnyasya tu sarvasya prāṇijātasya sattvānurūpā śraddhā sattvavaicitryādvicitrā bhavati, sattvapradhāne'ntaḥkaraṇe sāttvikī | rajaḥpradhāne
tasmin rājasī tamaḥpradhāne tu tasmiṃstāmasīti | he bhārata mahākulaprasūta jñānanirateti śuddhasāttvikatvaṃ dyotayati | yattvayā pṛṣṭaṃ teṣāṃ niṣṭā keti tatrottaraṃ śṛṇu | ayaṃ śāstrīyajñānaśūnyaḥ karmādhikṛtaḥ puruṣastriguṇāntaḥkaraṇasampiṇḍitaḥ śraddhāmayaḥ prācuryeṇāsmin śraddhā prakṛteti tatprastutavacane mayaṭ | ananyamayo yajña itivat | ato yo yacchradho sāttvikī rājasī tāmasī śraddhā yasya sa eva śraddhānurūpa eva sa sāttviko rājasastāmaso | śraddhayaiva niṣṭhā vyākhyātetyabhiprāyaḥ ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

sattvamantaḥkaraṇaṃ trividhaṃ sāttvikaṃ rājasaṃ tāmasaṃ ca | tadanurūpā sāttvikāntaḥkaraṇānāṃ sāttvikyeva śraddhā | rājasāntaḥkaraṇānāṃ rājasyeva | tāmasāntaḥkaraṇānāṃ tāmasyevetyarthaḥ | yacchraddho yasmin yajanīye deve'sure rākṣase śraddhāvān yo bhavati | sa sa eva bhavati tattacchabdenaiva vyapadiśyata ityarthaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

yadyapi śraddhā sattvaguṇavṛttistathāpyantaḥkaraṇadharmasya svabhāvasyāntaḥkaraṇasya ca dharmiṇastraividhyāttaduditāyāstasyāstraividhyaṃ siddhyediti bhāvenāha sattvānurūpeti | sattvamantaḥkaraṇaṃ triguṇātmakaṃ tadanurūpā sarvasya prāṇijātasya śraddhā bhavati | sattvapradhānāntaḥkaraṇasya śraddhā sāttvikī | rajaḥpradhānāntaḥkaraṇasya tu rājasī | tamaḥpradhānāntaḥkaraṇasya tu śraddhā tāmasīti | ato'yaṃ pūjyapūjakarūpo laukikaḥ puruṣaḥ śraddhāmayastrividhaśraddhāpracuro yaḥ puruṣo yacchraddho yasmin pūjye devādau yakṣādau pretādau ca śraddhāvān bhavati | sa pūjako'pi sa eva tattacchabdena
vyapadeśya pūjyaguṇavān pūjaka ityarthaḥ ||3||

yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ |
pretān bhūtagaṇāṃścānye yajante tāmasā janāḥ ||4||

The Subodhinī commentary by Śrīdhara

sāttvikādibhedameva kāryabhedena prapañcayati yajanta iti | sāttvikā janāḥ sattvaprakṛtīn devāneva yajante pūjayanti | rājasāstu rajaḥprakṛtīn yakṣān rakṣasāṃśca yajante | etebhyo'nye vilakṣaṇāstāmasā janāstāmasāneva pretān bhūtagaṇāṃśca yajante | sattvādiprakṛtīnāṃ tattaddevādīnāṃ pūjārucibhistattatpūjakānāṃ sāttvikāditvaṃ jñātavyamityarthaḥ ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

śraddhā jñātā satī niṣṭhāṃ jñāpayiṣyati | kenopāyena jñāyatāmityapekṣite devapūjādikāryaliṅgenānumeyetyāha yajanta iti | janāḥ śāstrīyavivekahīnā ye svābhāvikyā śraddhayā devān vasurudrādīn sāttvikān yajante te'nye sāttvikā jñeyāḥ | ye ca yakṣān kuverādīn rakṣāṃsi ca rākṣasānnirṛtiprabhṛtīn rājasān yajante te'nye rājasā jñeyāḥ | ye ca pretān viprādayaḥ svadharmātpracyutā dehapātādūrdhvaṃ vāyavīyaṃ dehamāpannā ulkāmukhakaṭapūtanādisaṃjñāḥ pretā bhavantīti manūktān piśācaviśeṣān bhūtagaṇāṃśca saptamātṛkādīṃśca tāmasān yajante te'nye tāmasā jñeyāḥ
| anya iti padaṃ triṣvapi vailakṣaṇyadyotanāya sambadhyate ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

uktamarthaṃ spaṣṭayati sāttvikāntaḥkaraṇāḥ sāttvikyā śraddhayā sāttvikaśāstravidhinā sāttvikān devāneva yajante | deveṣveva śraddhāvattvāddevā evocyante | evaṃ rājasā rājasāntaḥkaraṇā ityādi vivaritavyam ||4||

The Gītābhūṣaṇa commentary by Baladeva

kāryabhedena sāttvikādibhedaṃ prapañcayati yajanta iti | śāstrīyavivekasaṃvidvihīnā ye janāḥ svabhāvajayā śraddhayā devān sāttvikān vasurudrādīn yajante te'nye rājasāḥ | ye pretān bhūtagaṇāṃśca tāmasā yajante te'nye tāmasāḥ | dvijāḥ svadharmavibhraṣṭā dehapātottaralabdhavāyavīyadehā ulkāmukhakaṭapūtanādisaṃjñāḥ pretā manūktāḥ piśācaviśeṣā veti vyākhyātāraścātsaptamātṛkādayaḥ | evamālasyāttyaktavedavidhīnāṃ svabhāvān sāttvikādyā nirūpitāḥ | ete ca balavadvaidikasatprasaṅgātsvabhāvān vijitya kadācidvede'pyadhikṛto bhavantīti bodhyam ||4||

__________________________________________________________

Like what you read? Consider supporting this website: