Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.5-6

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||5||
karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ |
māṃ caivāntaḥśarīrasthaṃ tān viddhyāsuraniścayān ||6||

The Subodhinī commentary by Śrīdhara

rājasatāmaseṣvapi punarviśeṣāntaramāha aśāstravihitamiti dvābhyām | śāstravidhimajānanto'pi kecitprācīnapuṇyasaṃskāreṇa uttamāḥ sāttvikā eva bhavanti | kecinmadhyamā rājasā bhavanti | adhamāstu tāmasā bhavanti | ye punaratyantaṃ mandabhāgyāste gatānugatyā pāṣaṇḍasaṅgena ca tadācārānuvartinaḥ santo'śāstravihitaṃ ghoraṃ bhūtabhayaṅkaraṃ tapastapyante kurvanti | tatra hetavaḥ dambhāhaṅkārābhyāṃ saṃyuktāḥ | tathā kāmo'bhilāṣaḥ | rāga āsaktiḥ | balamāgrahaḥ | etairanvitāḥ santaḥ | tānāsuraniścayān vidvītyuttareṇānvayaḥ ||5||

kiṃ ca karśayanta iti | śarīrasthaṃ prārambhakatvena dehe sthitaṃ bhūtānāṃ pṛthivyādīnāṃ grāmaṃ samūhaṃ karśayanto vṛthaiva upavāsādibhiḥ kṛśaṃ kurvanto'cetaso'vivekinaḥ | māṃ cāntaryāmitayāntaḥśarīrasthaṃ dehamadhye sthitaṃ madājñālaṅghanenaiva karśayantaḥ | evaṃ ye tapaścaranti tānāsuraniścayān | āsuro'tikrūro niścayo yeṣāṃ tān viddhi ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamanādṛtaśāstrāṇāṃ sattvādiniṣṭhā kāryato nirṇītā | tatra kecidrājasatāmasā api prāgbhavīyapuṇyaparipākātsāttvikā bhūtvā śāstrīyasādhane'dhikriyante | ye tu durāgraheṇa durdaivaparipākaprāptadurjanasaṅgādidoṣeṇa ca rājasatāmasatāṃ na muñcanti te śāstrīyamārgādbhraṣṭā asanmārgānusaraṇeneha loke paratra ca duḥkhabhāgina evetyāha dvābhyām |

aśāstravihitaṃ śāstreṇa vedena pratyakṣeṇānumitena na vihitamaśāstreṇa buddhādyāgamena bodhitaṃ ghoraṃ parasyātmanaḥ pīḍākaraṃ tapastaptaśilārohaṇādi tapyante kurvanti ye janāḥ | dambho dhārmikatvakhyāpanamahaṃkāro'hameva śreṣṭha iti durabhimānastābhyāṃ samyagyuktāḥ, yogasya samyaktvamanāyāsena viyogajananāsāmarthyaṃ kāme kāmyamānaviṣaye yo rātgastannimittaṃ balamatygraduḥkhasahanasāmarthyaṃ tenānvitāḥ | kāmo viṣaye'bhilāṣaḥ | rāgaḥ sadātadabhiniviṣṭatvarūpo'bhiṣvaṅgaḥ | balamavaśyamidaṃ
sādhayiṣyāmītyāgrahaḥ | tairanvitā iti | ata eva baladduḥkhadarśane'pyanivartamānāḥ, karśayantaḥ kṛśīkurvanto vṛthopavāsādinā śarīrasthaṃ bhūtagrāmaṃ dehendriyasaṃghātākāreṇa pariṇataṃ pṛthivyādibhūtasamudāyamacetaso vivekaśūnyā māṃ cāntaḥśarīrasthaṃ bhoktṛrūpeṇa sthitaṃ bhogyasya śarīrasya kṛśīkaraṇena kṛśīkurvanta eva | māma antaryāmitvena śarīrāntaḥsthitaṃ buddhitadvṛttisākṣibhūtamīśvaramājñālaṅghanena karśayanta iti | tānaihikasarvabhogavimukhān paratra cādhamagatibhāginaḥ sarvapuruṣārthabhraṣṭānāsuraniścayānāsuro viparyāsarūpo vedārthavirodhī niścayo yeṣāṃ
tānmanuṣyatvena pratīyamānānapyasurakāryakāritvādasurān viddhi jānīhi pariharaṇāya | niścayasyāsuratvāttatpūrvikāṇāṃ sarvāsāmantaḥkaraṇavṛttīnāmāsuratvam | asuratvajātirahitānāṃ ca manuṣyāṇāṃ karmaṇaivāsuratvāttānasurān viddhīti sākṣānnoktamiti ca draṣṭavyam ||56||

The Sārārthavarṣiṇī commentary by Viśvanātha

yastvayā pṛṣṭhaṃ ye śāstravidhimutsṛjya kāmabhogarahitāḥ śraddhayā yajante teṣāṃ niṣṭhā iti | tasyottaramadhunā śṛṇvityāha aśāstreti dvābhyām | ghoraṃ prāṇibhayaṅkaraṃ tapastapyante kurvantītyupalakṣaṇamidaṃ japayāgādikamapyaśāstrīyaṃ kurvanti | kāmācaraṇarāhityaṃ śraddhānvitatvaṃ ca svata eva labhyate | dambhāhaṅkārasaṃyuktā iti | dambhāhaṅkārābhyāṃ vinā śāstravidhyullaṅghanānupapatteḥ | kāmaḥ svasyājarāmaratvarājyādyabhilāṣo rāgastapasyāsaktirbalaṃ hiraṇyakaśipuprabhṛtīnāmiva tapaḥkaraṇasāmarthyam | tairanvitāḥ śarīrastham
ayambhakatvena dehasthitam | bhūtānāṃ pṛthivyādīnāṃ grāmaṃ samūhaṃ karśayantaḥ kṛśīkurvanto māṃ ca madaṃśabhūtaṃ jīvaṃ ca duḥkhayantaḥ | āsūyaniścayānasurāṇāmeva niṣṭhāyāṃ sthitāmityarthaḥ ||56||

The Gītābhūṣaṇa commentary by Baladeva

vedabāhyānāṃ kadācidapi durgaternistāro neti pūrvādhyāyoktaṃ dṛḍhayannāha aśāstreti dvābhyām | aśāstreṇa vedaviruddhena svāgamena vihitaṃ ghoraṃ parapīḍakaṃ tapo ye tapyante kurvanti kāmarāgo viṣayaspṛhā balaṃ ca mayā śakyametatsiddhaiḥ kartumiti durāgrahaḥ śarīrasthamārambhakatayā śarīraṃ sthitaṃ bhūtagrāmaṃ pṛthivyādisaṅghātaṃ karṣayanto vṛthopavāsādinā kṛśaṃ kurvanto'ntaḥśarīrasthaṃ śarīramadhyagatāntaryāmiṇaṃ māṃ cāvajñayā karṣayanto'cetasaḥ śāstrīyavivekasaṃvidvihīnāstān vedabāhyānāsuraniścayānniścayenāsurān
viddhīti pūrvoktānāṃ teṣāṃ durgatiravarjanīyaiveti bhāvaḥ | svabhāvajayā śraddhayā yakṣarakṣaḥpretādīn yajatāṃ balavadvaidikasadanugrahe sati śāstrīyaśraddhayāsurabhāvavināśaḥ syādeva | devān yajatāṃ tu vastutaḥ sāttvikatvāttadanugrahe sati śāstrīyā sulabheti sthitam ||56||

__________________________________________________________

Like what you read? Consider supporting this website: