Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna |
ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||16||

The Subodhinī commentary by Śrīdhara

sukṛtinastu māṃ bhajantyeva | te sukṛtitāratamyena caturvidhā ityāha caturvidhā iti | pūrvajanmasu ye kṛtapuṇyāste māṃ bhajanti | te caturvidhāḥ | ārto vegādyabhibhūtaḥ sa yadi pūrvaṃ kṛtapuṇyastarhi māṃ bhajati | anyathā kṣudradevatābhajanena saṃsarati | evamuttaratrāpi draṣṭavyam | jijñāsurātmajñānecchuḥ | arthārthī atra paratra bhogasādhanabhūto'rthalipsuḥ | jñānī cātmavit ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

ye tvāsurabhāvarahitāḥ puṇyakarmāṇo vivekinaste puṇyakarmatāratamyena caturvidhāḥ santo māṃ bhajante krameṇa ca kāmanārāhityena matprasādānmāyāṃ tarantītyāha caturvidhā iti | ye sukṛtinaḥ pūrvajanmakṛtapuṇyasaṃcayā janāḥ saphalajanmānasta eva nānye te māṃ bhajante sevante | he arjuna ! te ca trayaḥ sakāmā eko'kāma ityevaṃ caturvidhāḥ | ārta ārtyā śatruvyādhyādyāpadā grastastannivṛttimicchan | yathā makhabhaṅgena kupita indre varṣati vrajavāsī janaḥ | yathā jarāsandhakārāgāravartī rājanicayaḥ | dyūtasabhāyāṃ vastrākarṣaṇe draupadī ca | grāhagrasto gajendraśca | jijñāsurātmajñānārthī mumukṣuḥ
| yathā mucukundaḥ, yathā maithilo janakaḥ śrutadevaśca, nivṛtte mausale yathā coddhavaḥ | arthārthī iha paratra yadbhogopakaraṇaṃ tallipsuḥ | tatreha yathā sugrīvo vibhīṣaṇaśca, yathā copamanyuḥ paratra yathā dhruvaḥ | ete trayo'pi bhagavadbhajanena māyāṃ taranti | tatra jijñāsurjñānotpattyā sākṣādeva māyāṃ tarati ārto'rthārthī ca jijñāsutvaṃ prāpyeti viśeṣaḥ | ārtasyārthārthinaśca jijñāsutvasambhavājjijñāsoścārtatvajñānopakaraṇārthārthitvasambhavādubhayormadhye jijñāsuruddiṣṭaḥ |

tadete trayaḥ sakāmā vyākhyātāḥ niṣkāmaścaturtha idānīmucyate jñānī ca | jñānaṃ bhagavattattvasākṣātkārastena nityayukto jñānī tīrṇamāyo nivṛttasarvakāmaḥ | cakāro yasya kasyāpi niṣkāmapremabhaktasya jñāninyantarbhāvārthaḥ | he bharatarṣabha tvamapi jijñāsurvā jñānī veti katamo'haṃ bhakta iti śaṅkiṣṭhā ityarthaḥ | tatra niṣkāmabhakto jñānī yathā sanakādiryathā nārado yathā prahlādo yathā pṛthuryathā śukaḥ | niṣkāmaḥ śuddhapremabhakto yathā gopikādiryathā vākrūrayudhiṣṭhirādiḥ | kaṃsaśiśupālādayastu bhayāddveṣācca santatabhagavaccintāparā api na bhaktā bhagavadanurakter
abhāvāt | bhagavadanuraktirūpāyāstu bhakteḥ svarūpaṃ sādhanaṃ bhedāstathā bhaktānāmapi bhagavadbhaktirasāyane'smābhiḥ saviśeṣaṃ prapañcitā itīhoparamyate ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi ke tvāṃ bhajanta ityata āha caturvidhā iti | sukṛtaṃ varṇāśramācāralakṣaṇo dharmastadvantaḥ santo māṃ bhajante | tatra ārto rogādyāpadgrastastannivṛttikāmaḥ | jijñāsuḥ ātmajñānārthī vyākaraṇādiśāstrajñānārthī | arthārthī kṣitigajaturagakāminīkanakādyaihikapāratrikabhogārthīti | ete trayaḥ sakāmā gṛhasthāḥ | jñānī viśuddhāntaḥkaraṇaḥ sannyāsīti caturtho'yaṃ niṣkāmaḥ | ityete pradhānībhūtabhaktyadhikāriṇaścatvāro nirūpitāḥ | tatrādimeṣu triṣu karmamiśrā bhaktiḥ | antime caturthe jñānamiśrā | sarvadvārāṇi saṃnyasya [Gītā 8.12] ityagrimagranthe yogamiśrāpi
vakṣyate | jñānakarmādyamiśrā kevalā bhaktiryā tu saptamādhyāyārambha eva mayyāsaktamanaḥ pārtha [Gītā 7.1] ityanena uktā | punaścāṣṭame'pyadhyāye ananyacetāḥ satatam [Gītā 8.14] ityanena, navame mahātmānastu māṃ pārtha [Gītā 9.13] iti ślokadvayena ananyāścintayanto mām [Gītā 9.22] ityanena ca nirūpayitavyeti |

pradhānībhūtā kevalā iti dvividhaiva bhaktirmadhyame'sminnadhyāyaṣaṭke bhagavatoktā | tu tṛtīyā guṇībhūtā bhaktiḥ karmaṇi jñānini yogini ca karmādiphalasiddhyarthā dṛśyate | tasyāḥ prādhānyābhāvātna bhaktitvavyapadeśaḥ | kintu tatra tatra karmādīnāmeva prādhānyāt | prādhānyena vyapadeśā bhavanti iti nyāyena karmatvajñānatvayogatvavyapadeśaḥ | tadvatāmapi karmitvajñānitvayogitvavyapadeśaḥ | na tu bhaktatvavyapadeśaḥ | phalaṃ ca sakāmakarmaṇaḥ svargo niṣkāmakarmaṇo jñānayogo jñānayogayornirvāṇamokṣa iti |

atha dvidhāyā bhakteḥ phalamucyate | tatra pradhānībhūtāsu bhaktiṣu madhye ārtādiṣu triṣu yāḥ karmamiśrāstisraḥ sakāmā bhaktayastāsāṃ phalaṃ tattatkāmaprāptiḥ | viṣayasādguṇyāttadante sukhaiśvaryapradhānasālokyamokṣaprāptiśca, na tu karmaphalasvargabhogānta iva pātaḥ | yadvakṣyate yānti madyājino'pi mām [Gītā 9.25] iti | caturthyā jñānamiśrāyāstata utkṛṣṭāyāstu phalaṃ śāntaratiḥ sanakādiṣviva | bhaktabhagavatkāruṇyādhikyavaśātkasyāścittasyāḥ phalaṃ premotkarṣaśca śrīśukādiṣviva | karmamiśrā bhaktiryadi niṣkāmā syāttadā tasyāḥ
phalaṃ jñānamiśrā bhaktiḥ | tasyāḥ phalamuktameva | kvacicca svabhāvādeva d¨sādibhaktasaṅgotthavāsanā vaśādvā jñānakarmādimiśrabhaktimatāmapi dāsyādipremā syāt, kintu aiśvaryapradhānameveti |

atha jñānakarmādyamiśrāyāḥ śuddhāyā ananyākiñcanottamādiparyāyāḥ bhakterbahuprabhedāyā dāsyasakhyādipremavatpārṣadatvameva phalamityādikaṃ śrībhāgavataṭīkāyāṃ bahuśaḥ pratipāditam | atrāpi prasaṅgavaśātsādhyabhaktivivekaḥ saṃkṣipya darśitaḥ ||16||

The Gītābhūṣaṇa commentary by Baladeva

tarhi tvāṃ ke prapadyante tatrāha caturvidhā iti | sukṛtinaḥ supaṇḍitāḥ svavarṇāśramocitakarmaṇā madekāntibhāvena ca sampannā janā māṃ bhajante | te ca caturvidhāḥ | tatrārtaḥ śatrukleśādyāpadgrastastadvināśecchurgajendrādiḥ | jijñāsurviviktātmasvarūpajñānecchuḥ śaunakādiḥ | arthārthī rājyādisampadicchurdhruvādiḥ | jñānī śeṣatvena svāmtānaṃ śeṣitvena parātmānaṃ ca māṃ jñātavān śukādiḥ | eṣvārtādayaḥ sakāmāḥ, jñānī tu niṣkāmaḥ | ārtārthārthinoḥ paratra jijñāsutāsampattaye tayorantarāle jijñāsorupanyāsaḥ ||16||

_________________________________________________________

Like what you read? Consider supporting this website: