Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nādatte kasya citpāpaṃ na caiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||15||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmātnādatta iti | prayojako'pi san prabhuḥ kasyacitpāpaṃ sukṛtaṃ ca naivādatte na bhajate | tatra hetuḥ vibhuḥ paripūrṇaḥ | āptakāma ityarthaḥ | yadi hi svārthakāmanayā kārayettarhi tathā syāt | na tvetadasti | āptakāmasyaivācintyanijamāyayā tattatpūrvakarmānusāreṇa pravartakatvāt |

nanu bhaktānanugṛhṇato'bhaktānnigṛhṇataśca vaiṣamyopalambhātkathamāptakāmatvamiti ? ata āha ajñāneneti | nigraho'pi daṇḍarūpo'nugraha eveti | evamajñānena sarvatra samaḥ parameśvara ityevaṃbhūtaṃ jñānamāvṛtam | tena hetunā jantavo jīvā muhyanti | bhagavati vaiṣamyaṃ manyanta ityarthaḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanvīśvaraḥ kārayitā jīvaḥ kartā, tathā ca śrutiḥ eṣa u hyeva sādhu karma kārayati taṃ yamunninīyate | eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate ityādiḥ | smṛtiśca

ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ |
īśvaraprerito gacchetsvargaṃ vāśvabhrameva ca || iti |

tathā ca jīveśvarayoḥ kartṛtvakārayitṛtvābhyāṃ bhoktṛtvabhojayitṛtvābhyāṃ ca pāpapuṇyalepasambhavātkathamuktaṃ svabhāvastu pravartata iti tatrāha nādatta iti | paramārthataḥ vibhuḥ parameśvaraḥ kasyacitjīvasya pāpaṃ sukṛtaṃ ca naivādatte paramārthato jīvasya kartṛtvābhāvātparameśvarasya ca kārayitṛtvābhāvāt | kathaṃ tarhi śrutiḥ smṛtirlokavyavahāraśca tatrāha ajñānenāvaraṇavikṣepāśaktimatā māyākhyenānṛtena tamasāvṛtamācchāditaṃ jñānaṃ jīveśvarajagadbhedabhramādhiṣṭhānabhūtaṃ nityaṃ svaprakāśaṃ saccidānandarūpamadvitīyaṃ paramārthasatyaṃ, tena svarūpāvaraṇena muhyanti
pramātṛprameyapramāṇakartṛkarmakaraṇabhoktṛbhogyabhogākhyanavavidhasaṃsārarūpaṃ mohamatasmiṃstadavabhāsarūpaṃ vikṣepaṃ gacchanti jantavo jananaśīlāḥ saṃsāriṇo vastusvarūpādarśinaḥ | akartrabhoktṛparamānandādvitīyātmasvarūpādarśananibandhano'yaṃ jīveśvarajagadbhedabhramaḥ pratīyamāno vartate mūḍhānām | tasyāṃ cāvasthāyāṃ mūḍhapratyayānuvādinyāvete śrutismṛtī vāstavādvaitabodhivākyaśeṣabhūte iti na doṣaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

yasmādasādhusādhukarmaṇāmīśvaro na kārayitā, tasmādeva na tasya pāpapuṇyabhāgitvamityāha nādatta iti | nādatte na gṛhṇāti | kintu tadīyā khalu śaktiravidyā saiva jīvajñānamāvṛṇoti ityāha ajñānenāvidyayā | jñānaṃ jīvasya svābhāvikam | tena hetunā ||15||

The Gītābhūṣaṇa commentary by Baladeva

nanu yadi viśuddhasya jīvasya tādṛśakarmakartṛtvādi nāstīti brūṣe, tarhi kautukākrāntaḥ paramātmā pradhānaṃ tadgale nipātya tatpariṇāmadehendriyādimatastasya tadracitavānityāpadyate | yuktaṃ caitat | anyathā eṣa u hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣate | eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate iti śrutiḥ |

ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ |
īśvaraprerito gacchetsvargaṃ vāśvabhrameva ca ||

iti smṛtiśca vyākupyet | tathā ca pāpapuṇyamayīmavasthāṃ nayati | prayojake tasmin vaiṣamyādikaṃ pāpādibhāgitvaṃ ca syāditi cettatrāha nādatta iti |

vibhuraparimitavijñānānando'nantaśaktipūrṇaḥ svānandaikarasikastato'nyatrodāsīnaḥ paramātmānādipradhānavāsanānibandhaṃ bubhukṣuṃ svasannidhimātrapariṇatapradhānamayadehādimantaṃ jīvaṃ tadvāsanānusāreṇa karmāṇi kārayan kasyacijjīvasya pāpaṃ sukṛtaṃ ca nādatte na gṛhṇāti | evamuktaṃ śrīvaiṣṇave

yathā sannidhimātreṇa gandhaḥ kṣobhāya jāyate |
manaso nopakartṛtvāttathāsau parameśvaraḥ ||
sannidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ |
tathaivāpariṇāmena viśvasya bhagavān hariḥ || [ViP 1.2.30-1] iti |

audāsīnyamātre'yaṃ gandhādidṛṣṭānto na tvicchāyā abhāve tasyāḥ | so'kāmayata iti śrutatvāt | tarhi jīvāstaṃ viṣamaṃ kuto vadanti, tatrāha ajñāneneti | anāditadvaimukhyenājñānena jīvānāṃ nityamapi jñānamāvṛtaṃ tirohitam | tena hetunā jantavo jīvā muhyanti | samamapi taṃ vimūḍhā viṣamaṃ vadanti na vijñā ityarthaḥ | āha caivaṃ sūtrakāraḥ vaiṣamyanairghṛṇye na sāpekṣatvāttathā hi darśayati [Vs 2.1.35], na karmāvibhāgāditi cennānāditvāt[Vs 2.1.36] iti ||15||

__________________________________________________________

Like what you read? Consider supporting this website: