Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate ||14||

The Subodhinī commentary by Śrīdhara

nanu eṣa hyevainaṃ sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣate | eṣa asādhu karma kārayati taṃ yamadho ninīṣate ityādiśruteḥ parameśvareṇaiva śubhāśubhaphaleṣu karmasu kartṛtvena prayujyamāno'svatantraḥ puruṣaḥ kathaṃ tāni karmāṇi tyajet? īśvareṇaiva jñānamārge prayujyamāṇaḥ śubhāśubhani ca tyakṣyatīti cet? evaṃ sati vaiṣamyanairghṛṇyābhyāmīśvarasyāpi prayojakakartṛtvātpuṇyapāpasambandhaḥ syādityāśaṅkyāha na kartṛtvamiti dvābhyām | prabhurīśvaro jīvalokasya kartṛtvādikaṃ na sṛjati, kintu jīvasya svabhāvo'vidyaiva kartṛtvādirūpeṇa pravartate | anādyavidyākāmavaśāt
pravṛttisvabhāvaṃ jīvalokamīśvaraḥ karmasu niyuṅkte | na tu svayameva kartṛtvādikamutpādayatītyarthaḥ ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

devadattasya svagataiva gatiryathā sthitau satyāṃ na bhavati evamātmano'pi kartṛtvaṃ kārayitṛtvaṃ na svagatameva satsaṃnyāse sati na bhavati, athavā nabhasi talamalinatādivadvastuvṛttyā tatra nāstyeveti sandehāpohāyāha na kartṛtvamiti | lokasya dehādeḥ kartṛtvaṃ prabhurātmā svāmī na sṛjati tvaṃ kurviti niyogena tasya kārayitā na bhavatītyarthaḥ | nāpi lokasya karmāṇīpsitatamāni ghaṭādīni svayaṃ sṛjati kartāpi na bhavatītyarthaḥ | nāpi lokasya karma kṛtavatastatphalasambandhaṃ sṛjati bhojayitāpi bhoktāpi na bhavatītyarthaḥ | na samānaḥ sannubhau lokāvanusaṃcarati dhyāyatīva lelāyatīva sadhīḥ ityādi śruteḥ | atrāpi śarīrastho'pi kaunteya na karoti
na lipyate [Gītā 13.31] ityukteḥ |

yadi kiṃcidapi svato na kārayati na karoti cātmā kastarhi kārayan kurvaṃśca pravartata iti tatrāha svabhāvastviti | ajñānātmikā daivī māyā prakṛtiḥ pravartate ||14||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ca yadi jīvasya vastutaḥ kartṛtvādikaṃ naivāsti, tarhi parameśvarasṛṣṭe jagati sarvatra jīvasya kartṛtvabhokṛtvādidarśanānmanye parameśareṇaiva balāttasya kartṛtvādikaṃ sṛṣṭam | tathā sati tasmin vaiṣamyanairghṛṇye prasakte, tatra na hi nahītyāha na kartṛtvamiti | nāpi tatkartṛtvena karmāṇyapi, na ca karmaphalairbhogaiḥ saṃyogamapi, kintu jīvasya svabhāvo'nādyavidyaiva pravartate | taṃ jīvaṃ kartṛtvādyabhimānamārohayitumiti bhāvaḥ ||14||

The Gītābhūṣaṇa commentary by Baladeva

etaddvayaṃ śuddhasya nāstīti viśadayati neti | prabhurdehendriyādīnāṃ svāmī jīvo lokasya janasya kartṛtvaṃ na sṛjatīti tvaṃ kurviti kārayitā na bhavati | nāpi tasyepsitatamāni karmāṇi mālyāmbarādīni sṛjatīti svayaṃ kartāpi na bhavati | na ca karmaphalena sukhena duḥkhena ca saṃyogaṃ sambandhaṃ sṛjatīti bhojayitā bhoktā ca na bhavatītyarthaḥ | yadyevaṃ, tarhi kaḥ kārayan kurvaṃśca pratīyate ? tatrāha svabhāvastviti | anādipravṛttā pradhānavāsanātra svabhāvaśabdenoktaprādhānikadehādimān jīvaḥ kārayitā kartā ceti na viviktasya tattvamiti | śuddhe'pi kiṃcitkartṛtvamastyeva pūrvatra sukhāsane tattvasyokteḥ bhānādāvivaitadbodhyaṃ,
dhātvarthaḥ khalu kriyā, tanmukhyatvaṃ hi kartṛtvamuktam ||14||

__________________________________________________________

Like what you read? Consider supporting this website: