Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jñānena tu tadajñānaṃ yeṣāṃ nāśitamātmanaḥ |
teṣāmādityavajjñānaṃ prakāśayati tatparam ||16||

The Subodhinī commentary by Śrīdhara

jñāninastu na muhyantītyāha jñāneneti | bhagavato jñānena yeṣāṃ tadvaiṣamyopalambhakamajñānaṃ nāśitaṃ tajjñānaṃ teṣāmajñānaṃ nāśayitvā tatparaṃ paripūrṇamīśvarasvarūpaṃ prakāśayati | yathādityastamo nirasya samastaṃ vastujātaṃ prakāśayati tadvat ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

tarhi sarveṣāmandādyajñānāvṛtatvātkathaṃ saṃsāranivṛttiḥ syād? ata āha jñāneneti | tadāvaraṇavikṣepaśaktimadanādyanirvācyamanṛtamanarthavātamūlamajñānamātmāśrayaviṣayamavidyāmāyādiśabdavācyamātmano jñānena gurūpadiṣṭavedāntamahāvākyajanyena śravanamanananididhyāsanaparipākanirmalāntaḥkaraṇavṛttirūpeṇa nirvikalpakasākṣātkāreṇa śodhitatattvaṃpadārthābhedarūpaśuddhasaccidānandākhaṇḍaikarasavastumātraviṣayeṇa nāśitaṃ bādhitaṃ kālatraye'pyasadevāsattayā jñātamadhiṣṭhānacaitanyamātratāṃ prāpitaṃ śuktāviva rajataṃ śuktijñānena
śravanamanananididhyāsanādisādhanasampannānāṃ bhagavadanugṛhītānāṃ mumukṣūṇāṃ teṣāṃ tajjñānaṃ kartṛ | ādityavadyathādityaḥ svodayamātreṇaiva tamo niravaśeṣaṃ nivartayati na tu kaṃcitsahāyamapekṣate tathā brahmajñānamapi śuddhasattvapariṇāmatvādvyāpakaprakāśarūpaṃ svotpattimātreṇaiva sahakāryantaranirapekṣatayā sakāryamajñānaṃ nivartayatparaṃ satyajñānaānantānandarūpamekamevādvitīyaṃ paramātmatattvaṃ prakāśayati praticchāyāgrahaṇamātreṇaiva karmatāmantareṇābhivyanakti |

atrājñānenāvṛtaṃ jñānena nāśitamityajñānansyāvaraṇatvajñānanāśyatvābhyāṃ jñānābhāvarūpatvaṃ vyāvartitam | nahyabhāvaḥ kiṃcidāvṛṇoti na jñānābhāvo jñānena nāśyate svabhāvato nāśarūpatvāttasya | tasmādahamajño māmanyaṃ ca na jānāmītyādisākṣipratyakṣasiddhaṃ bhāvarūpamevājñānamiti bhagavato matam | vistarastvadvaitasiddhau draṣṭavyaḥ |

yeṣāmiti bahuvacanenāniyamo darśitaḥ | tathā ca śrutiḥ tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatha rṣīṇāṃ tathā manuṣyāṇāṃ tadidamapyetarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati ityādiryadviṣayaṃ yadāśrayamajñānaṃ tadviṣayatadāśrayapramāṇajñānāttannivṛttiriti nyāyaprāptamaniyamaṃ darśayati | tatrājñānagatamāvaraṇaṃ dvividham ekaṃ sato'pyasattvāpādakamanyattu bhāto'pyabhānāpādakam | tatrādyaṃ parokṣāparokṣasādhāraṇapramāṇajñānamātrānnivartate | anumite'pi vahnyādau parvate vahnirnāstītyādibhramādarśanāt | tathā
satyaṃ jñānamanantaṃ brahmāsti iti vākyātparokṣaniścaye'pi brahma nāstīti bhramo nivartata eva | astyeva brahma kintu mama na bhātītyekaṃ bhramajanakaṃ dvitīyamabhānāvaraṇaṃ sākṣātkārādeva nivartate | sa ca sākṣātkāro vedāntavākyenaiva janyate nirvikalpaka ityādyadvaitasiddhāvanusandheyam ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

yathāvidyā tasya jñānamāvṛṇoti, tathaivāparā tasya vidyāśaktiravidyāṃ vināśya jñānaṃ prakāśayatītyarthaḥ | jñānena vidyāśaktyā | ajñānamavidyām | teṣāṃ jīvānāṃ jñānameva kartṛ ādityavadityādityapa
rabhā yathāndhakāraṃ vināśya ghaṭapaṭādikaṃ prakāśayati, tathaiva vidyayaivāvidyāṃ vināśya tajjīvaniṣṭhaṃ jñānaṃ paramaprākṛtaṃ prakāśayati | tena parameśvaro na kamapi badhnāti, nāpi kamapi mocayati | kintvajñānajñāne prakṛtereva dharmaḥ krameṇa badhnāti mocayati ca | kartṛtvabhoktṛtvatatprayojakatvādayorbandhakāḥ | anāsaktiśāntyādayo mocakāśca prakṛtereva dharmāḥ | kintu parameśvarasyāntaryāmitva eva prakṛtes
te te dharmā udbudhyanta ityetadaṃśenaiva tasya prayojakatvamiti na tasya vaiṣamyanairghṛṇye ||16||

The Gītābhūṣaṇa commentary by Baladeva

vijñā na muhyantītyetadāha jñāneneti | sarvaṃ jñānaplavenaiva [Gītā 4.36] iti | jñānāgniḥ sarvakarmāṇi [Gītā 4.37], na hi jñānena sadṛśaṃ [Gītā 4.38] iti coktamahimnā sadguruprasādalabdhena svaparātmaviṣayakena jñānena yeṣāṃ satprasaṅgināṃ tadvaimukhyamajñānaṃ nāśitaṃ pradhvaṃsitaṃ teṣāṃ tajjñānaṃ kartṛ paraṃ prakāśayati | dehādeḥ paraṃ jīvaṃ vaiṣamyādidoṣātparamīśvaraṃ ca bodhayati | ādityavatyathā ravirudita eva tamo nirasyan yathāvadvastu pradarśayati, tathā sadgurūpadeśalabdhamātmajñānaṃ yathāvadātmavastviti | atra vinaṣṭājñānānāṃ
jīvānāṃ bahutvaṃ nigadatā pārthasārathinā mokṣe teṣāṃ taddarśitaṃ aupādhikatvaṃ tasya pratyuktaṃ neme janādhipāḥ ityupakramoktaṃ ca tatsopapattikamabhūt ||16||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: