Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam ||41||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmāditi | tasmādādau vimohātpūrvamevendriyāṇi mano buddhiṃ ca niyamya pāpmānaṃ pāparūpamenaṃ kāmaṃ hi sphuṭaṃ prajahi ghātaya | yadvā prajahihi parityaja | jñānamātmaviṣayam | vijñānaṃ nididhyāsanajam | tameva dhīro vijñāya prajñāṃ kurvīta iti śruteḥ ||41||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevam | yasmādindriyādhiṣṭhānaḥ kāmo dehinaṃ mohayati tasmāttvamādau mohanātpūrvaṃ kāmanirodhātpūrvamiti | indriyāṇi śrotrādīni niyamya vaśīkṛtya | teṣu hi vaśīkṛteṣu manobuddhyorapi vaśīkaraṇaṃ sidhyati saṅkalpādhyavasāyayorbāhyendriyapravṛttidvāraivānarthahetutvāt | ata indriyāṇi mano buddhiriti pūrvaṃ pṛthaṅnirdiśyāpīhendriyāṇītyetāvaduktam | indriyatvena tayorapi saṅgraho | he bharatarṣabha mahāvaṃśaprabhūtatvena samartho'si | pāpmānaṃ sarvapāpamūlabhūtamenaṃ kāmaṃ vairiṇaṃ prajahihi parityaja hi sphuṭaṃ prajahi prakarṣeṇa mārayeti | jahi śatrumityupasaṃhārācca
| jñānaṃ śāstrācāryopadeśajaṃ parokṣaṃ vijñānamaparokṣaṃ tatphalaṃ tayorjñānavijñānayoḥ śreyaḥprāptihetvornāśanam ||41||

The Sārārthavarṣiṇī commentary by Viśvanātha

vairiṇaḥ khalvāśraye jite sati vairī jīyata iti nītirataḥ kāmasyāśrayeṣvindriyādiṣu yathottaraṃ durjayatvādhikyam | ataḥ prathamaprāptānīndriyāṇi durjayānyapyuttarāpekṣayā sujayāni | prathamaṃ te jīyantāmityāha tasmāditi | indriyāṇi niyamyena yadyapi parastrīparadravyādyapaharaṇe durnivāraṃ mano gacchatyeva | tadapi tatra tatra netraśrotrakaracaraṇādīndriyavyāpārasthagaṇanādindriyāṇi na gamayetyarthaḥ | pāpmānamatyugraṃ kāmaṃ jahītīndriyavyāpārasthagaṇanamatikālena mano'pi kāmādvicyutaṃ bhavatīti bhāvaḥ ||41||

The Gītābhūṣaṇa commentary by Baladeva

yasmādayaṃ kāmarūpo vairī nikhilendriyavyāpāraviratirūpāyātmajñānāyodyatasya viṣayarasapravaṇairindriyairjñānamāvṛṇoti tasmātprakṛtisṛṣṭadehādimāṃstvamādāvātmajñānodayāyārambhakāla evendriyāṇi sarvāṇi tadvyāpārarūpe niṣkāme karmayoge niyamya pravaṇāni kṛtvā enaṃ pāpmānaṃ kāmaṃ śatruṃ prajahi vināśaya | hi yasmājjñānasya śāstrīyasya dehādiviviktātmaviṣayakasya vijñānasya ca tādṛgātmānubhavasya nāśanamāvarakam ||41||

__________________________________________________________

Like what you read? Consider supporting this website: