Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam ||41||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ tasmāditi | tasmādādau vimohātpūrvamevendriyāṇi mano buddhiṃ ca niyamya pāpmānaṃ pāparūpamenaṃ kāmaṃ hi sphuṭaṃ prajahi ghātaya | yadvā prajahihi parityaja | jñānamātmaviṣayam | vijñānaṃ nididhyāsanajam | tameva dhīro vijñāya prajñāṃ kurvīta iti śruteḥ ||41||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevam | yasmādindriyādhiṣṭhānaḥ kāmo dehinaṃ mohayati tasmāttvamādau mohanātpūrvaṃ kāmanirodhātpūrvamiti | indriyāṇi śrotrādīni niyamya vaśīkṛtya | teṣu hi vaśīkṛteṣu manobuddhyorapi vaśīkaraṇaṃ sidhyati saṅkalpādhyavasāyayorbāhyendriyapravṛttidvāraivānarthahetutvāt | ata indriyāṇi mano buddhiriti pūrvaṃ pṛthaṅnirdiśyāpīhendriyāṇītyetāvaduktam | indriyatvena tayorapi saṅgraho | he bharatarṣabha mahāvaṃśaprabhūtatvena samartho'si | pāpmānaṃ sarvapāpamūlabhūtamenaṃ kāmaṃ vairiṇaṃ prajahihi parityaja hi sphuṭaṃ prajahi prakarṣeṇa mārayeti | jahi śatrumityupasaṃhārācca
| jñānaṃ śāstrācāryopadeśajaṃ parokṣaṃ vijñānamaparokṣaṃ tatphalaṃ tayorjñānavijñānayoḥ śreyaḥprāptihetvornāśanam ||41||

The Sārārthavarṣiṇī commentary by Viśvanātha

vairiṇaḥ khalvāśraye jite sati vairī jīyata iti nītirataḥ kāmasyāśrayeṣvindriyādiṣu yathottaraṃ durjayatvādhikyam | ataḥ prathamaprāptānīndriyāṇi durjayānyapyuttarāpekṣayā sujayāni | prathamaṃ te jīyantāmityāha tasmāditi | indriyāṇi niyamyena yadyapi parastrīparadravyādyapaharaṇe durnivāraṃ mano gacchatyeva | tadapi tatra tatra netraśrotrakaracaraṇādīndriyavyāpārasthagaṇanādindriyāṇi na gamayetyarthaḥ | pāpmānamatyugraṃ kāmaṃ jahītīndriyavyāpārasthagaṇanamatikālena mano'pi kāmādvicyutaṃ bhavatīti bhāvaḥ ||41||

The Gītābhūṣaṇa commentary by Baladeva

yasmādayaṃ kāmarūpo vairī nikhilendriyavyāpāraviratirūpāyātmajñānāyodyatasya viṣayarasapravaṇairindriyairjñānamāvṛṇoti tasmātprakṛtisṛṣṭadehādimāṃstvamādāvātmajñānodayāyārambhakāla evendriyāṇi sarvāṇi tadvyāpārarūpe niṣkāme karmayoge niyamya pravaṇāni kṛtvā enaṃ pāpmānaṃ kāmaṃ śatruṃ prajahi vināśaya | hi yasmājjñānasya śāstrīyasya dehādiviviktātmaviṣayakasya vijñānasya ca tādṛgātmānubhavasya nāśanamāvarakam ||41||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: