Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ||42||

The Subodhinī commentary by Śrīdhara

yatra cittapraṇidhānena indriyāṇi niyantuṃ śakyante, tadātmasvarūpaṃ dehādibhyo vivicya darśayati indriyāṇīti | indriyāṇi dehādibhyo grāhyebhyaḥ parāṇi śreṣṭhānyāhuḥ sūkṣmatvātprakāśakatvācca | ataeva tadvyatiriktatvamapyarthāduktaṃ bhavati | indriyebhyaśca saṅkalpātmakaṃ manaḥ paraṃ tatpravartakatvāt | manasastu niścayātmikā buddhiḥ parā | niścayapūrvakatvātsaṅkalpasya | yastu buddheḥ paratastatsākṣitvenāvasthitaḥ sarvāntaraḥ sa ātmā | taṃ vimohayati dehinamiti dehiśabdokta ātmā sa iti parāmṛśyate ||42||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu yathā kathaṃcidbāhyendriyaniyamasambhave'pyāntaratṛṣṇātyāgo'tiduṣkara iti cen, na | raso'pyasya paraṃ dṛṣṭvā nivartate [Gītā 2.59] ityatra paradarśanasya rasābhidhānīyakatṛṣṇātyāgasādhanasya prāgukteḥ | tarhi ko'sau paro yaddarśanāttṛṣṇānivṛttirityāśaṅkya śuddhamātmānaṃ paraśabdavācyaṃ dehādibhyo vivicya darśayati indriyāṇīti | śrotrādīni jñānendriyāṇi pañca sthūlaṃ jaḍaṃ paricchinnaṃ bāhyaṃ ca dehamapekṣya parāṇi sūkṣmatvātprakāśakatvādvyāpakatvādantaḥsthatvācca prakṛṣṭānyāhuḥ paṇḍitāḥ śrutayo | tathendriyebhyaḥ paraṃ
manaḥ saṅkalpavikalpātmakaṃ tatpravartakatvāt | tathā manasastu parā buddhiradhyavasāyātmikā | adhyavasāyo hi niścayastatpūrvaka eva saṅkalpādirmanodharmaḥ | yastu buddheḥ paratastadbhāsakatvenāvasthito yaṃ dehinamindriyādibhirāśrayairyuktaḥ kāmo jñānāvaraṇadvāreṇa mohayatītyuktaṃ sa buddherdraṣṭā para ātmā | sa eṣa iha praviṣṭaḥ itivaddvyavahitasyāpi dehinastadā parāmarśaḥ | atrārthe śrutiḥ

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ |
manasastu parā buddhirbuddherātmā mahān paraḥ ||
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ |
puruṣānna paraṃ kiṃcitsā kāṣṭhā parā gatiḥ || [KaṭhU 1.3.10-11] iti |

atrātmanaḥ paratvasyaiva vākyatātparyaviṣayatvādindriyādiparatvasyāvivakṣitatvādindriyebhyaḥ parā arthā iti sthāne'rthebhyaḥ parāṇīndriyāṇīti vivakṣābhedena bhagavaduktaṃ na virudhyate | buddherasmadādivyaṣṭibuddheḥ sakāśānmahānātmā samaṣṭibuddhirūpaḥ paraḥ mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ iti vāyupurāṇavacanāt | mahato hairaṇyagarbhyā buddheḥ paramavyaktamavyākṛtaṃ sarvajagadbījaṃ māyākhyaṃ māyāṃ tu prakṛtiṃ vidyāditi śruteḥ | taddhedaṃ tarhyavyākṛtamāsītiti ca | avyaktātsakāśātsakalajaḍavargaprakāśakaḥ
puruṣaḥ pūrṇa ātmā paraḥ | tasmādapi kaścidanyaḥ paraḥ syādityata āha puruṣānna paraṃ kiṃciditi | kuta evaṃ yasmātsā kāṣṭhā samāptiḥ sarvādhiṣṭhānatvāt | parā gatiḥ | so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padamityādiśrutiprasiddhā parā gatirapi saivetyarthaḥ | tadetatsarvaṃ yo buddheḥ paratastu sa ityanenoktam ||42||

The Sārārthavarṣiṇī commentary by Viśvanātha

na ca prathamameva manobuddhijaye yatanīyamaśakyatvādityāha indriyāṇi parāṇīti | daśadigvijayibhirapi vīrairdurjayatvādatibalatvena śreṣṭhānītyarthaḥ | indriyebhyaḥ sakāśādapi prabalatvānmanaḥ param | svapne khalvindriyeṣvapi naṣṭeṣvanaśvaratvāditi bhāvaḥ | manasaḥ sakāśādapi parā prabalā buddhirvijñānarūpā | suṣuptau manasyapi naṣṭe tasyāḥ sāmānyākārāyā anaśvarātvāditi bhāvaḥ | tasya buddheḥ sakāśādapi parato balādhikyena yo vartate, tawsyāmapi jñānābhyāsena naṣṭāyāṃ satyāṃ yo virājata ityarthaḥ | sa tu prasiddho jīvātmā kāmasya jetā | tena vastutaḥ sarvato
'pyatiprabalena jīvātmanā indriyādīn vijitya kāmo vijetuṃ śakya eveti nātrāsambhāvanā kāryeti bhāvaḥ ||42||

The Gītābhūṣaṇa commentary by Baladeva

nanu mudritayantrāmbunyāyena niṣkāmakarmapravaṇatayendriyaniyamane kāmakṣatiriti tvayā pradarśitam | atha daihikakarmakāle muktayantrāmbunyāyenendriyavṛttiprasāre kāmasya punarujjīvatāpattiḥ syāditi tatra raso'pyasya paraṃ dṛṣṭvā [Gītā 2.59] iti pūrvopadiṣṭena viviktātmānubhavena niḥśeṣā tasya kṣatiḥ syāditi darśayati indriyāṇīti dvābhyām |

pāñcabhautikāddehādindriyāṇi parāṇyāhurpaṇḍitāḥ | taccālīkatvāttato'tisūkṣmatvāttadvināśe'vināśācca | indriyebhyaḥ manaḥ paraṃ jāgare teṣāṃ pravartakatvātsvapne teṣu svasmin vilīneṣu rājyakartṛtvena sthitatvācca | manasastu buddhiḥ parā, niścayātmakabuddhivṛttyaiva saṅkalpātmakamanovṛtteḥ prasarāt | yastu buddherapi parato'sti, sa dehī jīvātmā citsvarūpo dehādibuddhyantarviviktayānubhūtaḥ sanniḥśeṣakāmakṣatiheturbhavatīti | kaṭhāścaivaṃ paṭhanti

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ |
manasastu parā buddhirbuddherātmā mahān paraḥ || ityādi |

asyārthaḥ indriyebhyo'rthā viṣayāstadākarsiktatvātparāḥ pradhānabhūtāḥ | viṣayendriyavyavahārasya manomūlatvādarthebhyo manaḥ paraṃ viṣayabhogasya niścayapūrvakatvātsaṃśayātmakānmanaso manaḥ paraṃ viṣayabhogasya niścayapūrvakatvātsaṃśayātmakānmanaso niścayātmikā buddhiḥ parā buddherbhogopakaraṇatvāttasyāḥ sakāśādbhoktātmā jīvaḥ paraḥ sa cātmā mahān dehendriyāntaḥkaraṇasvāmīti daihikaṃ karma tu pūrvābhyāsavaśāccakrabhramitvatsetsyati ||42||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: